Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 4.0 tayor anumate 'nye 'pi taddhiteṣu varteran //
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Si., 12, 43.2 pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ //
Mahābhārata
MBh, 1, 2, 92.2 vāsudevasyānumate prāptā caiva kirīṭinā //
MBh, 1, 54, 11.1 kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ /
MBh, 1, 61, 83.41 jayadrathāya pradadau saubalānumate tadā //
MBh, 1, 77, 2.1 devayānyāścānumate tāṃ sutāṃ vṛṣaparvaṇaḥ /
MBh, 1, 79, 27.6 guror anumataṃ prāpya sarvān kāmān avāpnuyāt //
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 1, 99, 16.3 tava cānumate kāmam ābhyām utpādayet prajāḥ //
MBh, 1, 99, 17.1 tava hyanumate bhīṣma niyataṃ sa mahātapāḥ /
MBh, 1, 103, 14.4 bhīṣmasyānumate caiva vivāhaṃ samakārayat /
MBh, 1, 108, 18.2 jayadrathāya pradadau saubalānumate tadā /
MBh, 1, 122, 15.8 kṛpasyānumate brahman bhikṣām āpnuhi śāśvatīm /
MBh, 1, 124, 3.2 te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava //
MBh, 1, 124, 12.2 sāntaḥpuraḥ sahāmātyo vyāsasyānumate tadā /
MBh, 1, 137, 16.69 taṃ jighāṃsur ahaṃ cāpi teṣām anumate sthitaḥ /
MBh, 1, 150, 3.2 bhavatyanumate kaccid ayaṃ kartum ihecchati //
MBh, 1, 196, 11.2 prakṛtīnām anumate pade sthāsyanti paitṛke //
MBh, 1, 199, 25.38 kārayāmāsa vidhivat keśavānumate tadā /
MBh, 1, 199, 35.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 199, 36.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 199, 50.2 yayau dvāravatīṃ rājan pāṇḍavānumate tadā //
MBh, 3, 7, 17.2 yudhiṣṭhirasyānumate punar āyād gajāhvayam //
MBh, 3, 66, 20.2 guptāṃ balena mahatā putrasyānumate tataḥ //
MBh, 3, 117, 13.1 tāṃ kaśyapasyānumate brāhmaṇāḥ khaṇḍaśas tadā /
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 267, 13.2 niveśam akarot tatra sugrīvānumate tadā //
MBh, 3, 281, 79.1 śvaḥ prabhāte vane dṛśye yāsyāvo 'numate tava /
MBh, 5, 31, 16.2 duḥśāsanaste 'numate taccāsmābhir upekṣitam //
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 47, 2.3 yudhiṣṭhirasyānumate mahātmā dhanaṃjayaḥ śṛṇvataḥ keśavasya //
MBh, 5, 83, 12.1 teṣām anumataṃ jñātvā rājā duryodhanastadā /
MBh, 5, 171, 4.1 satyavatyāstvanumate vivāhe samupasthite /
MBh, 7, 66, 2.2 kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt //
MBh, 7, 102, 81.1 yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama /
MBh, 7, 102, 83.1 tavārjuno nānumate brahmabandho raṇājiram /
MBh, 7, 122, 44.1 sa keśavasyānumate rathaṃ dārukasaṃyutam /
MBh, 7, 152, 11.2 tavaivānumate vīra taṃ vikramya nibarhaya //
MBh, 9, 16, 10.2 paryāvavruḥ pravarāḥ sarvaśaśca duryodhanasyānumate samantāt //
MBh, 9, 31, 29.2 yuddhānām api paryāyo bhavatvanumate tava //
MBh, 12, 5, 7.2 duryodhanasyānumate tavāpi viditaṃ tathā //
MBh, 12, 31, 41.1 saṃjīvitaścāpi mayā vāsavānumate tadā /
MBh, 12, 274, 15.1 nandī ca bhagavāṃstatra devasyānumate sthitaḥ /
MBh, 12, 274, 20.2 devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ //
MBh, 12, 321, 13.1 nūnaṃ tayor anumate hṛdi hṛcchayacoditaḥ /
MBh, 13, 34, 27.2 brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān //
MBh, 14, 26, 13.1 tasya cānumate karma tataḥ paścāt pravartate /
MBh, 14, 28, 13.2 teṣām anumataṃ śrutvā śakyā kartuṃ vicāraṇā //
MBh, 14, 51, 53.1 rathaṃ subhadrām adhiropya bhāminīṃ yudhiṣṭhirasyānumate janārdanaḥ /
MBh, 15, 13, 7.2 yudhiṣṭhirasyānumate kadāraṇyaṃ gamiṣyasi //
MBh, 15, 13, 8.3 yudhiṣṭhirasyānumate gantāsmi nacirād vanam //
MBh, 15, 13, 16.2 vyāsasyānumate rājñastathā kuntīsutasya ca /
MBh, 15, 25, 13.2 āraṇyakaṃ mahārāja vyāsasyānumate tadā //
Manusmṛti
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 8, 358.2 parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam //
Rāmāyaṇa
Rām, Bā, 61, 23.1 sadasyānumate rājā pavitrakṛtalakṣaṇam /
Rām, Ay, 69, 14.2 satyasaṃdhaḥ satāṃ śreṣṭho yasyāryo 'numate gataḥ //
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 16.2 adharmo yo 'sya so 'syās tu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 17.2 tatas tu druhyatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 18.2 adharmo yo 'sya so 'syāstu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 19.2 tāṃ vipralapatāṃ pāpaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 20.2 mā sma kārṣīt satāṃ dharmaṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 21.2 sa nāśayatu duṣṭātmā yasyāryo 'numate gataḥ //
Rām, Ay, 69, 22.2 gurūṃś cāpy avajānātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 23.2 sa eko mṛṣṭam aśnātu yasyāryo 'numate gataḥ //
Rām, Ay, 69, 25.2 tac ca pāpaṃ bhavet tasya yasyāryo 'numate gataḥ //
Rām, Ay, 69, 27.2 mā sma kārṣīt sa śuśrūṣāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 69, 28.2 bhraśyatu kṣipram adyaiva yasyāryo 'numate gataḥ //
Rām, Yu, 31, 49.2 vibhīṣaṇasyānumate rājadharmam anusmaran /
Agnipurāṇa
AgniPur, 13, 7.2 satyavatyā hy anumatādambikāyāṃ nṛpo 'bhavat //
Daśakumāracarita
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
Harivaṃśa
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
Kāmasūtra
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
Kātyāyanasmṛti
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā yā nirūpitā /
KātySmṛ, 1, 762.1 asvāmyanumatenaiva saṃskāraṃ kurute tu yaḥ /
Kūrmapurāṇa
KūPur, 2, 32, 39.2 mucyate hy avakīrṇī tu brāhmaṇānumate sthitaḥ //
Matsyapurāṇa
MPur, 31, 2.1 devayānyāścānumate sutāṃ tāṃ vṛṣaparvaṇaḥ /
MPur, 36, 5.2 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam /
Nāradasmṛti
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 65.2 parasparasyānumate tac ca saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 20, 7.3 vādino 'numatenainaṃ kārayen nānyathā budhaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Cik., 24, 89.1 tatrādita eva nīcanakharomṇā śucinā śuklavāsasā laghūṣṇīṣacchatropānatkena daṇḍapāṇinā kāle hitamitamadhurapūrvābhibhāṣiṇā bandhubhūtena bhūtānāṃ guruvṛddhānumatena susahāyenānanyamanasā khalūpacaritavyaṃ tad api na rātrau na keśāsthikaṇṭakāśmatuṣabhasmotkarakapālāṅgārāmedhyasnānabalibhūmiṣu na viṣamendrakīlacatuṣpathaśvabhrāṇām upariṣṭāt //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 28.1 paramatam apratiṣiddham anumatam /
Viṣṇusmṛti
ViSmṛ, 81, 19.1 tatkālaṃ brāhmaṇaṃ brāhmaṇānumatena bhikṣukaṃ vā pūjayet //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 31.2 asurā jagṛhustāṃ vai hareranumatena te //
Bhāratamañjarī
BhāMañj, 5, 39.2 kṛṣṇasyānumate dūtā visṛṣṭāśca yayurnṛpān //
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 537.2 ityuktvā vidadhe dhīmānkṛṣṇasyānumate nṛpaḥ //
BhāMañj, 7, 6.2 karṇasyānumate cakre droṇaṃ senāsu nāyakam //
Hitopadeśa
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Skandapurāṇa
SkPur, 18, 39.2 saṃjahāra tataḥ sattraṃ brahmaṇo 'numate tadā //
Āryāsaptaśatī
Āsapt, 2, 554.2 śaṃsati vaṃśastanitaiḥ stanavinihitalocano 'numatam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 28.1 rājñaś cānumate sthitvā prāyaścittam vinirdiśet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 10.2 udvāhayettataḥ patnīṃ guruṇānumate tadā //