Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 29.2 saṃvatsarasahasreṇa sūryāyutasamaprabham //
MPur, 4, 36.2 dhruvo varṣasahasrāṇi trīṇi kṛtvā tapaḥ purā //
MPur, 5, 4.3 dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat //
MPur, 5, 8.2 vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ //
MPur, 6, 5.1 ete sahasrakiraṇā ādityā dvādaśa smṛtāḥ /
MPur, 6, 12.2 bāṇaḥ sahasrabāhuś ca sarvāstragaṇasaṃyutaḥ //
MPur, 6, 23.2 tayoḥ ṣaṣṭisahasrāṇi dānavānāmabhūtpurā //
MPur, 6, 37.2 surasāyāḥ sahasraṃ tu sarpāṇām abhavatpurā //
MPur, 6, 38.1 sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata /
MPur, 9, 39.1 ete yugasahasrānte vinaśyanti punaḥ punaḥ /
MPur, 11, 30.1 daityadānavasaṃhartuḥ sahasrakiraṇātmakam /
MPur, 12, 41.1 ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā /
MPur, 12, 42.2 tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā //
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 21, 8.2 dhanaṃ grāmasahasrāṇi prabhāte paṭhatastava //
MPur, 22, 56.2 yutā liṅgasahasreṇa sarvāntarajalāvahā //
MPur, 22, 59.1 tathā sahasraliṅgaṃ ca rāghaveśvaramuttamam /
MPur, 23, 16.1 tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu /
MPur, 23, 16.1 tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu /
MPur, 24, 68.2 tato varṣasahasrānte yayātiraparājitaḥ //
MPur, 25, 23.2 anumanyasva māṃ brahmansahasraparivatsarān //
MPur, 29, 17.2 dāsīṃ kanyāsahasreṇa śarmiṣṭhāmabhikāmaye /
MPur, 29, 22.2 tataḥ kanyāsahasreṇa vṛtā śibikayā tadā /
MPur, 29, 23.2 ahaṃ kanyāsahasreṇa dāśī te paricārikā /
MPur, 30, 2.1 tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā /
MPur, 30, 8.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MPur, 30, 17.2 dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha /
MPur, 31, 3.1 vṛtāṃ dāsīsahasreṇa śarmiṣṭhām āsurāyaṇīm /
MPur, 31, 6.1 gate varṣasahasre tu śarmiṣṭhā vārṣaparvaṇī /
MPur, 33, 4.1 pūrṇe varṣasahasre tu tvadīyaṃ yauvanaṃ tv aham /
MPur, 33, 10.1 pūrṇe varṣasahasre nu punardāsyāmi yauvanam /
MPur, 33, 16.3 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām //
MPur, 33, 17.1 pūrṇe varṣasahasre tu te pradāsyāmi yauvanam /
MPur, 33, 21.3 ekaṃ varṣasahasraṃ tu careyaṃ yauvanena te //
MPur, 33, 27.2 pūrṇe varṣasahasre tu pratidāsyāmi yauvanam /
MPur, 34, 8.2 kālaṃ varṣasahasrāntaṃ sasmāra manujādhipaḥ //
MPur, 34, 31.2 idaṃ varṣasahasrāttu rājyaṃ kurukulāgatam //
MPur, 35, 15.1 pūrṇaṃ sahasraṃ varṣāṇāmevaṃvṛttir abhūnnṛpaḥ /
MPur, 38, 14.3 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 15.1 tataḥ purīṃ puruhūtasya ramyāṃ sahasradvārāṃ śatayojanāntām /
MPur, 38, 15.2 adhyāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 38, 16.2 tatrāvasaṃ varṣasahasramātraṃ tato lokānparamānabhyupetaḥ //
MPur, 39, 8.1 ṣaṣṭiṃ sahasrāṇi patanti vyomni tathāśītiṃ caiva tu vatsarāṇām /
MPur, 43, 14.1 jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ /
MPur, 43, 16.1 pūrvaṃ bāhusahasraṃ tu sa vavre rājasattamaḥ /
MPur, 43, 19.1 jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ /
MPur, 43, 20.1 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā /
MPur, 43, 26.1 pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ /
MPur, 43, 28.1 yo 'sau bāhusahasreṇa jyāghātakaṭhinatvacā /
MPur, 43, 28.2 bhāti raśmisahasreṇa śāradeneva bhāskaraḥ //
MPur, 43, 32.1 eko bāhusahasreṇa vagāhe sa mahārṇavam /
MPur, 43, 33.1 tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau /
MPur, 43, 35.1 karotyāloḍayanneva doḥsahasreṇa sāgaram /
MPur, 43, 39.2 tasya bāhusahasreṇa babhūva jyātalasvanaḥ //
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /
MPur, 43, 41.1 tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā /
MPur, 43, 43.1 chittvā bāhusahasraṃ te prathamaṃ tarasā balī /
MPur, 44, 12.2 daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ //
MPur, 44, 59.1 ṣaṣṭiśca pūrvapuruṣāḥ sahasrāṇi ca saptatiḥ /
MPur, 44, 68.1 rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu /
MPur, 47, 14.3 evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa //
MPur, 47, 20.1 evamādīni putrāṇāṃ sahasrāṇi nibodhata /
MPur, 47, 20.2 śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ //
MPur, 47, 21.1 aśītiśca sahasrāṇi vāsudevasutāstathā /
MPur, 47, 25.2 ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ //
MPur, 47, 56.2 aśītiṃ ca sahasrāṇi trailokyaiśvaryatāṃ gataḥ //
MPur, 47, 57.2 ṣaṣṭivarṣasahasrāṇi niyutāni ca viṃśatiḥ //
MPur, 47, 82.2 pūrṇaṃ varṣasahasraṃ tu kaṇadhūmamavākśirāḥ /
MPur, 47, 131.1 sahasraśirase caiva sahasrākṣāya mīḍhuṣe /
MPur, 48, 88.1 brāhmaṇyaṃ prāpya kākṣīvānsahasramasṛjatsutān /
MPur, 52, 5.3 jñānayogasahasrāddhi karmayogaḥ praśasyate //
MPur, 53, 14.3 pādmaṃ tatpañcapañcāśatsahasrāṇīha kathyate //
MPur, 53, 18.3 caturviṃśasahasrāṇi purāṇaṃ tadihocyate //
MPur, 53, 22.3 aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate //
MPur, 53, 23.2 pañcaviṃśatsahasrāṇi nāradīyaṃ taducyate //
MPur, 53, 32.1 caturdaśa sahasrāṇi tathā pañca śatāni ca /
MPur, 53, 40.2 caturviṃśatsahasrāṇi tatpurāṇamihocyate //
MPur, 53, 43.2 sahasrāṇi śataṃ caikamiti martyeṣu gadyate //
MPur, 53, 48.2 aṣṭādaśa sahasrāṇi lakṣmīkalpānuṣaṅgikam //
MPur, 53, 49.2 gosahasrapradānasya phalaṃ samprāpnuyānnaraḥ //
MPur, 53, 51.2 tanmātsyamiti jānīdhvaṃ sahasrāṇi caturdaśa //
MPur, 53, 54.1 tad aṣṭādaśakaṃ caikaṃ sahasrāṇīha paṭhyate /
MPur, 53, 57.2 rājasūyasahasrasya phalamāpnoti mānavaḥ /
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 58, 50.1 tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā /
MPur, 61, 7.1 evaṃ varṣasahasrāṇi vīrāḥ pañca ca sapta ca /
MPur, 61, 40.2 yāvadbrahmasahasrāṇāṃ pañcaviṃśatikoṭayaḥ /
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 63, 27.3 agniṣṭomasahasrasya yatphalaṃ tadavāpnuyāt //
MPur, 64, 13.3 tāvadvarṣasahasrāṇi śivaloke mahīyate //
MPur, 68, 8.2 yāvadvarṣasahasrāṇi saptasaptati nārada //
MPur, 70, 2.2 tasminneva yuge brahmansahasrāṇi tu ṣoḍaśa /
MPur, 70, 27.1 teṣāṃ vrātasahasrāṇi śatānyapi ca yoṣitām /
MPur, 71, 20.2 sapta kalpasahasrāṇi sapta kalpaśatāni ca /
MPur, 72, 43.1 sapta kalpasahasrāṇi rudraloke mahīyate /
MPur, 75, 11.1 yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet /
MPur, 77, 11.1 sahasreṇātha niṣkāṇāṃ kṛtvā dadyācchatena vā /
MPur, 80, 12.1 brahmahatyāsahasrasya bhrūṇahatyāśatasya ca /
MPur, 82, 28.1 navārbudasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 83, 12.1 dhānyadroṇasahasreṇa bhavedgiririhottamaḥ /
MPur, 90, 1.3 muktāphalasahasreṇa parvataḥ syādanuttamaḥ //
MPur, 92, 20.2 daśanārīsahasrāṇāṃ madhye śrīriva rājate //
MPur, 92, 21.1 nṛpakoṭisahasreṇa na kadācitsa mucyate /
MPur, 93, 43.1 sahasraśīrṣā puruṣa iti viṣṇorudāhṛtaḥ /
MPur, 93, 100.2 sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ /
MPur, 93, 138.1 aśvamedhasahasrāṇi daśa cāṣṭau ca dharmavit /
MPur, 93, 139.1 brahmahatyāsahasrāṇi bhrūṇahatyārbudāni ca /
MPur, 93, 144.2 sahasrāṇi daśaivoktaṃ sarvadaiva svayambhuvā //
MPur, 95, 33.2 so'śvamedhasahasrasya phalaṃ prāpnoti mānavaḥ //
MPur, 96, 23.3 tāvadyugasahasrāṇi rudraloke mahīyate //
MPur, 99, 21.1 yāvadyugasahasrāṇāṃ śatamaṣṭottaraṃ bhavet /
MPur, 100, 6.2 patnī ca tasyāpratimā munīndra nārīsahasrairabhito 'bhinandyā /
MPur, 101, 72.2 satyaloke vasetkalpaṃ sahasramatha bhūpatiḥ /
MPur, 104, 8.1 ṣaṣṭirdhanuḥsahasrāṇi yāni rakṣanti jāhnavīm /
MPur, 104, 14.1 yojanānāṃ sahasreṣu gaṅgāyāḥ smaraṇānnaraḥ /
MPur, 105, 10.1 strīsahasrāvṛte ramye mandākinyāstaṭe śubhe /
MPur, 105, 19.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 105, 21.1 gavāṃ śatasahasrebhyo dadyādekāṃ payasvinīm /
MPur, 106, 23.1 daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathā parāḥ /
MPur, 106, 35.1 ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca /
MPur, 106, 38.1 madhye nārīsahasrāṇāṃ bahūnāṃ ca patirbhavet /
MPur, 106, 38.2 daśagrāmasahasrāṇāṃ bhoktā bhavati bhūmipaḥ //
MPur, 106, 44.2 koṭivarṣasahasrāṇāṃ svargaloke mahīyate //
MPur, 106, 52.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 5.3 bahuvarṣasahasrāṇi svargaṃ rājendra bhuñjati //
MPur, 107, 7.1 ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathāpagāḥ /
MPur, 107, 8.1 gavāṃ śatasahasrasya samyagdattasya yatphalam /
MPur, 107, 10.2 tāvadvarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 13.2 ṣaṣṭivarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 15.2 śatavarṣasahasrāṇi svargaloke mahīyate //
MPur, 107, 18.1 śataṃ varṣasahasrāṇāṃ somaloke mahīyate /
MPur, 108, 24.2 yojanānāṃ sahasreṣu kīrtanātpāpanāśinī //
MPur, 108, 28.2 evaṃ tīrthasahasrāṇi yamunādakṣiṇe taṭe //
MPur, 109, 1.3 tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca /
MPur, 109, 10.2 janmāntarasahasrebhyo yogo labhyeta mānavaiḥ //
MPur, 109, 11.1 yathā yogasahasreṇa yogo labhyeta mānavaiḥ /
MPur, 110, 3.1 daśa tīrthasahasrāṇi triṃśatkoṭyastathā parāḥ /
MPur, 110, 11.2 daśa tīrthasahasrāṇi tisraḥ koṭyastathā parāḥ //
MPur, 112, 16.1 daśa tīrthasahasrāṇi tisraḥ koṭyastathāpagāḥ /
MPur, 113, 4.2 dvīpabhedasahasrāṇi sapta cāntargatāni ca /
MPur, 113, 8.1 yojanānāṃ sahasrāṇi śataṃ dvīpasya vistaraḥ /
MPur, 113, 12.3 caturviṃśatsahasrāṇi vistīrṇaḥ sa caturdiśam //
MPur, 113, 19.2 caturviṃśatsahasrāṇi vistīrṇo yojanaiḥ samaḥ //
MPur, 113, 21.2 dve dve sahasre vistīrṇā yojanairdakṣiṇottaram //
MPur, 113, 24.3 aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ //
MPur, 113, 35.2 dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ //
MPur, 113, 40.1 yojanānāṃ sahasrāṇi caturāśītisūcchritaḥ /
MPur, 113, 48.2 dvātriṃśacca sahasrāṇi yojanaiḥ sarvataḥ samaḥ //
MPur, 113, 51.3 dvātriṃśacca sahasrāṇi tatrāpi śatamucyate //
MPur, 113, 55.1 daśavarṣasahasrāṇi āyusteṣāmanāmayam /
MPur, 113, 63.1 daśavarṣasahasrāṇi daśavarṣaśatāni ca /
MPur, 113, 66.1 ekādaśa sahasrāṇi varṣāṇāṃ te narottamāḥ /
MPur, 113, 77.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MPur, 114, 9.2 yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ //
MPur, 114, 10.2 tiryagūrdhvaṃ tu vistīrṇaḥ sahasrāṇi daśaiva tu //
MPur, 114, 63.1 daśa varṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā /
MPur, 114, 68.2 ekādaśa sahasrāṇi teṣāmāyuḥ prakīrtitam //
MPur, 114, 72.2 trayodaśa sahasrāṇi varṣāṇāṃ te narottamāḥ //
MPur, 114, 75.2 yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ //
MPur, 119, 39.2 nāmnāṃ sahasreṇa tadā tuṣṭāva madhusūdanam //
MPur, 120, 41.1 māsasya madhye sa nṛpaḥ praviṣṭastadāśramaṃ ratnasahasracitram /
MPur, 122, 102.1 triṃśadvarṣasahasrāṇi mānasīṃ siddhimāsthitāḥ /
MPur, 123, 15.1 parimaṇḍalasahasrāṇi vistīrṇaḥ saptaviṃśatiḥ /
MPur, 123, 17.1 yojanānāṃ sahasrāṇi sārdhaṃ pañcāśaducchritaḥ /
MPur, 123, 19.2 triṃśadvarṣasahasrāṇi teṣu jīvanti mānavāḥ //
MPur, 124, 14.1 tathā śatasahasrāṇāmekonanavatiṃ punaḥ /
MPur, 124, 14.2 pañcāśacca sahasrāṇi pṛthivyardhasya vistaraḥ //
MPur, 124, 16.1 tathā śatasahasrāṇām ekonāśītir ucyate /
MPur, 124, 18.1 tathā śatasahasrāṇāṃ saptatriṃśādhikāstu tāḥ /
MPur, 124, 40.1 ūrdhvaṃ śatasahasrāṃśuḥ sthitastatra pradṛśyate /
MPur, 124, 41.2 yojanānāṃ sahasrasya imāṃ saṃkhyāṃ nibodhata //
MPur, 124, 42.1 pūrṇaṃ śatasahasrāṇāmekatriṃśacca sā smṛtā /
MPur, 124, 42.2 pañcāśacca sahasrāṇi tathānyānyadhikāni ca //
MPur, 124, 46.2 tathā śatasahasrāṇi catvāriṃśacca pañca ca //
MPur, 124, 49.2 tathā śatasahasrāṇi viṃśatyekādhikāni tu //
MPur, 124, 61.1 etacchatasahasrāṇāmekatriṃśattu vai smṛtam /
MPur, 124, 64.1 sahasreṇātiriktā ca tato'nyā pañcaviṃśatiḥ /
MPur, 124, 67.2 yojanānāṃ sahasrāṇi daśa cāṣṭau tathā smṛtam //
MPur, 124, 81.2 yojanānāṃ sahasrāṇi daśordhvaṃ cocchrito giriḥ //
MPur, 124, 102.2 aṣṭāśītisahasrāṇi ṛṣīṇāṃ gṛhamedhinām //
MPur, 124, 107.1 aṣṭāśītisahasrāṇi teṣāmapyūrdhvaretasām /
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 128, 17.2 ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ //
MPur, 128, 18.2 tasya raśmisahasreṇa śītavarṣoṣṇaniḥsravaḥ //
MPur, 128, 26.2 evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam //
MPur, 128, 27.1 bhidyate ṛtumāsādya sahasraṃ bahudhā punaḥ /
MPur, 128, 75.1 dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca /
MPur, 132, 19.2 agnyādityasahasrābham agnivarṇavibhūṣitam //
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 140, 74.1 sahasraśṛṅgair bhavanair yadāsīt sahasraśṛṅgaḥ sa ivācaleśaḥ /
MPur, 142, 13.1 trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ /
MPur, 142, 14.1 nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 15.1 ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi ca /
MPur, 142, 15.2 ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyayā /
MPur, 142, 15.3 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
MPur, 142, 19.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
MPur, 142, 20.2 ekapāde nivartante sahasrāṇi śatāni ca //
MPur, 142, 21.1 tretā trīṇi sahasrāṇi yugasaṃkhyāvido viduḥ /
MPur, 142, 22.1 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam /
MPur, 142, 22.2 sahasramekaṃ varṣāṇāṃ kalireva prakīrtitaḥ /
MPur, 142, 24.3 aṣṭāviṃśatsahasrāṇi kṛtaṃ yugamathocyate //
MPur, 142, 25.2 ṣaṇṇavatisahasrāṇi saṃkhyātāni ca saṃkhyayā /
MPur, 142, 26.1 aṣṭau śatasahasrāṇi varṣāṇāṃ mānuṣāṇi tu /
MPur, 142, 26.2 catuḥṣaṣṭisahasrāṇi varṣāṇāṃ dvāparaṃ yugam //
MPur, 142, 27.2 dvātriṃśacca tathānyāni sahasrāṇi tu saṃkhyayā /
MPur, 142, 31.1 tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ /
MPur, 142, 31.2 sahasrāṇi tu dvātriṃśacchatānyaṣṭādhikāni ca //
MPur, 142, 33.2 sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā //
MPur, 142, 34.1 catvāriṃśatsahasrāṇi manorantaramucyate /
MPur, 142, 72.2 pañcāśītisahasrāṇi jīvanti hyajarāmayāḥ //
MPur, 142, 75.3 trīṇi varṣasahasrāṇi jīvante tatra tāḥ prajāḥ //
MPur, 143, 29.2 ṛṣikoṭisahasrāṇi svaistapobhirdivaṃ gatāḥ //
MPur, 144, 27.1 pūrṇe varṣasahasre dve paramāyustadā nṛṇām /
MPur, 144, 79.2 ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai //
MPur, 145, 13.2 aṅgulānāṃ sahasraṃ tu dvicatvāriṃśadaṅgulam //
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
MPur, 146, 29.1 daśavatsaraśeṣasya sahasrasya tadā ditiḥ /
MPur, 146, 40.2 daśa varṣasahasrāṇi tapaḥ kṛtvā tu lapsyase //
MPur, 146, 42.2 daśa varṣasahasrāṇi sā tapo ghoramācarat //
MPur, 147, 7.1 yāvadabdasahasreṇa nirāhārasya yatphalam /
MPur, 147, 20.2 pūrṇaṃ varṣasahasraṃ ca dadhārodara eva hi //
MPur, 147, 21.1 tato varṣasahasrānte varāṅgī suṣuve sutam /
MPur, 148, 39.2 turagāṇāṃ sahasreṇa cakrāṣṭakavibhūṣitam //
MPur, 148, 101.3 sahasradṛgbandisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ //
MPur, 150, 30.1 yāmyānāṃ kiṃkarāṇāṃ tu sahasraṃ niṣpipeṣa ha /
MPur, 150, 32.1 mene yamasahasrāṇi sṛṣṭāni yamamāyayā /
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 150, 60.1 kiranbāṇasahasrāṇi niśitāni dhanādhipaḥ /
MPur, 150, 66.2 tena daityasahasrāṇi sūdayāmāsa satvaraḥ //
MPur, 150, 175.2 dānavānāṃ sahasrāṇi vyadṛśyanta mṛtāni tu //
MPur, 153, 72.2 yathādityasahasrasyābhyuditasyodayācale //
MPur, 153, 115.1 tataḥ siṃhasahasrāṇi niścerurmantratejasā /
MPur, 153, 118.1 tato garutmatastasmātsahasrāṇi viniryayuḥ /
MPur, 153, 157.1 sa jaitraṃ rathamāsthāya sahasreṇa garutmatām /
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 467.1 parijvalatkanakasahasratoraṇaṃ kvacinmilanmarakataveśmavedikam /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 154, 475.1 eṣa sa yatra sahasramakhādyā nākasadāmadhipāḥ svayamuktaiḥ /
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
MPur, 158, 18.2 phaṇasahasrabhṛtaśca bhujaṃgamāstvadabhidhāsyati mayyabhayaṃkarāḥ //
MPur, 158, 25.2 tasyā rūpasahasrāṇi dadarśa girigocaraḥ //
MPur, 158, 26.1 graste sahasrarūpāṇāṃ tārārūpe pradarśite /
MPur, 158, 28.1 yāvadvarṣasahasrāntamubhayo rahasisthayoḥ /
MPur, 158, 31.1 gate varṣasahasre tu devāstvaritamānasāḥ /
MPur, 161, 3.1 daśa varṣasahasrāṇi daśa varṣaśatāni ca /
MPur, 161, 70.1 strīsahasraiḥ parivṛto vicitrābharaṇāmbaraḥ /
MPur, 161, 89.2 divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam //
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
MPur, 163, 83.1 ṣaṣṭistatra sahasrāṇi parvatānāṃ dvijottamāḥ /
MPur, 165, 1.2 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tu kṛtaṃ yugam /
MPur, 165, 6.1 trīṇi varṣasahasrāṇi tretāyugamihocyate /
MPur, 165, 10.1 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana /
MPur, 165, 14.1 tathā varṣasahasraṃ tu varṣāṇāṃ dve śate api /
MPur, 165, 19.2 evaṃ sahasraparyantaṃ tadaharbrāhmamucyate //
MPur, 166, 14.1 sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ /
MPur, 166, 20.1 anekāni sahasrāṇi yugānyekārṇavāmbhasi /
MPur, 167, 14.2 bahuvarṣasahasrāyustasyaiva varatejasā //
MPur, 167, 38.3 divyaṃ varṣasahasrākhyaṃ dharṣayanniva me vayaḥ //
MPur, 167, 50.3 ahaṃ sahasraśīrṣākhyo yaḥ padairabhisaṃjñitaḥ //
MPur, 168, 11.1 caturyugābhisaṃkhyāte sahasrayugaparyaye /
MPur, 168, 15.2 sahasraparṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam //
MPur, 172, 16.1 tata ulkāsahasrāṇi nipetuḥ khagatānyapi /
MPur, 173, 7.2 yuktamṛkṣasahasreṇa samṛddhāmbudanāditam //
MPur, 173, 13.2 yuktaṃ kharasahasreṇa so'dhyārohadrathottamam //
MPur, 173, 15.1 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ /
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /
MPur, 174, 9.2 yukto hayasahasreṇa manomārutaraṃhasā //
MPur, 174, 23.1 sahasraraśmiyuktena bhrājamānena tejasā /
MPur, 174, 26.2 oṣadhīnāṃ sahasrāṇāṃ nidhānamamṛtasya ca //