Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 3, 1.0 prajāpatiḥ sahasrasaṃvatsaram āsta //
JB, 1, 19, 24.0 taṃ hovāca vetthāgnihotraṃ yājñavalkya namas te 'stu sahasraṃ bhagavo dadma iti //
JB, 1, 21, 11.0 pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 25, 8.0 sa hovācaiṣa eva me varo 'ham eva yuṣmabhyaṃ pṛthak pañca sahasrāṇi śatāśvāni dadānīti //
JB, 1, 74, 2.1 yuñje vācaṃ śatapadīṃ gāye sahasravartanīm /
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 74, 7.0 gāye sahasravartanīm iti yuktām evainām etat sahasravartanīṃ bhūtāṃ gāyati //
JB, 1, 93, 28.0 payaḥ sahasrasām ṛṣim iti //
JB, 1, 93, 29.0 payasvān eva bhavaty āsya sahasrasā vīro jāyate //
JB, 1, 95, 17.0 sa pavasva sahasrajid iti //
JB, 1, 213, 3.0 tasyā etat sahasram āśvinaṃ vahatum anvākarot //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 235, 4.0 atha yad ata ūrdhvaṃ viṃśatiś śataṃ sahasram ity aṅgāny evāsyā etāni parvāṇi //
JB, 1, 236, 6.0 etāsām eva navatiśatasya stotriyāṇāṃ pañca ca sahasrāṇy ā catvāriṃśatāny ā dvāsaptatir akṣarāṇi //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 3.0 tad yamo 'nvabudhyata sahasram ajyāsiṣṭām iti //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 249, 8.0 sa yamo 'smin sahasre 'pi gām apaśyat sahasrasya gavāṃ payo bibhratīm //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //
JB, 2, 251, 1.0 tad āhur nāmuṣmin loke sahasrasyāvakāśo 'sti //
JB, 2, 251, 4.0 yāvat sahasraṃ gaur gavy adhi pratiṣṭhitā tāvad iti brūyāt //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
JB, 2, 251, 8.0 tārpyaṃ pratyasya dakṣiṇā nayati sahasrasya sayonitāyai //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
JB, 2, 251, 10.0 tad yat tārpyaṃ pratyasya sa dakṣiṇā nayati sayony eva tat sahasraṃ karoti //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 11.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sayonisahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 2, 251, 15.0 upa hainaṃ sahasraṃ dadivāṃsaṃ sahasraṃ tiṣṭhate ya evaṃ veda //
JB, 3, 120, 10.0 so 'kāmayata vāstau hīnaḥ punar yuvā syāṃ kumārīṃ jāyāṃ vindeya sahasreṇa yajeyeti //