Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 69.1 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam /
ManuS, 1, 70.2 ekāpāyena vartante sahasrāṇi śatāni ca //
ManuS, 1, 72.1 daivikānāṃ yugānāṃ tu sahasraṃ parisaṃkhyayā /
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 2, 145.2 sahasraṃ tu pitṝn mātā gauraveṇātiricyate //
ManuS, 3, 131.1 sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
ManuS, 3, 131.1 sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
ManuS, 3, 177.2 pāparogī sahasrasya dātur nāśayate phalam //
ManuS, 3, 186.1 vedārthavit pravaktā ca brahmacārī sahasradaḥ /
ManuS, 4, 86.1 daśa sūnāsahasrāṇi yo vāhayati saunikaḥ /
ManuS, 5, 159.1 anekāni sahasrāṇi kumārabrahmacāriṇām /
ManuS, 6, 63.2 yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ //
ManuS, 7, 74.2 śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate //
ManuS, 7, 115.2 viṃśatīśaṃ śateśaṃ ca sahasrapatim eva ca //
ManuS, 7, 117.2 śaṃsed grāmaśateśas tu sahasrapataye svayam //
ManuS, 7, 119.2 grāmaṃ grāmaśatādhyakṣaḥ sahasrādhipatiḥ puram //
ManuS, 8, 98.2 śatam aśvānṛte hanti sahasraṃ puruṣānṛte //
ManuS, 8, 120.1 lobhāt sahasraṃ daṇḍyas tu mohāt pūrvaṃ tu sāhasam /
ManuS, 8, 138.2 madhyamaḥ pañca vijñeyaḥ sahasraṃ tv eva cottamaḥ //
ManuS, 8, 306.2 yajate 'har ahar yajñaiḥ sahasraśatadakṣiṇaiḥ //
ManuS, 8, 336.2 tatra rājā bhaved daṇḍyaḥ sahasram iti dhāraṇā //
ManuS, 8, 375.2 sahasraṃ kṣatriyo daṇḍyo mauṇḍyaṃ mūtreṇa cārhati //
ManuS, 8, 378.1 sahasraṃ brāhmaṇo daṇḍyo guptāṃ viprāṃ balād vrajan /
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 385.2 śatāni pañca daṇḍyaḥ syāt sahasraṃ tv antyajastriyam //
ManuS, 9, 230.2 tat svayaṃ nṛpatiḥ kuryāt tān sahasraṃ ca daṇḍayet //
ManuS, 11, 141.1 asthimatāṃ tu sattvānāṃ sahasrasya pramāpaṇe /
ManuS, 11, 195.1 japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ /
ManuS, 11, 207.1 avagūrya tv abdaśataṃ sahasram abhihatya ca /
ManuS, 11, 208.2 tāvanty abdasahasrāṇi tatkartā narake vaset //