Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Gorakṣaśataka
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āpastambaśrautasūtra
ĀpŚS, 18, 8, 7.1 ṣaṣṭitrīṇi śatāni sahasrāṇāṃ dadātīti bahvṛcabrāhmaṇaṃ bhavati //
Carakasaṃhitā
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Lalitavistara
LalVis, 4, 5.1 asmin khalu punarbhikṣavo dharmālokamukhaparivarte bodhisattvena nirdiśyamāne tasyāṃ devaparṣadi caturaśīter devaputrasahasrāṇām anuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 4, 5.2 dvātriṃśateśca devaputrasahasrāṇāṃ pūrvaparikarmakṛtānāmanutpattikeṣu dharmeṣu kṣāntipratilambho 'bhūt /
LalVis, 7, 68.1 caturṇāṃ ca dvīpakoṭīśatasahasrāṇāṃ madhye pṛthivīpradeśe aśvatthayaṣṭiḥ prādurabhūdantardvīpe ca candanavanaṃ prādurbabhūva bodhisattvasya paribhogārthaṃ bodhisattvasyaivānubhāvena /
LalVis, 8, 11.1 asmin khalu punarbhikṣavo bodhisattvena mahāsattvena devakule praveśe saṃdarśyamāne dvātriṃśatāṃ devaputraśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau cittānyutpadyante /
LalVis, 12, 89.1 tatra khalvapi bodhisattvaś caturaśītistrīsahasrāṇāṃ madhye prāpto lokānubhavanatayā ramamāṇaṃ krīḍayantaṃ paricārayantamātmānamupadarśayati sma /
LalVis, 12, 89.2 tāsāṃ caturaśīteḥ strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt //
Mahābhārata
MBh, 2, 40, 13.1 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam /
MBh, 2, 47, 7.1 śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām /
MBh, 4, 51, 6.1 śataṃ śatasahasrāṇāṃ yatra sthūṇā hiraṇmayāḥ /
MBh, 4, 66, 7.2 nānārathasahasrāṇāṃ samarthau puruṣarṣabhau //
MBh, 5, 7, 20.1 sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata /
MBh, 5, 45, 16.1 yaḥ sahasraṃ sahasrāṇāṃ pakṣān saṃtatya saṃpatet /
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 6, 3, 34.2 bhūmipālasahasrāṇāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 6, 7, 28.2 śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ //
MBh, 6, 12, 31.2 sahasrāṇāṃ śatānyeva yato varṣati vāsavaḥ //
MBh, 6, 17, 30.1 śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ /
MBh, 7, 63, 13.1 śataṃ cāśvasahasrāṇāṃ rathānām ayutāni ṣaṭ /
MBh, 7, 116, 23.1 eṣa rājasahasrāṇāṃ vaktraiḥ paṅkajasaṃnibhaiḥ /
MBh, 7, 119, 14.1 madhye rājasahasrāṇāṃ prekṣakāṇāṃ samantataḥ /
MBh, 7, 119, 17.2 madhye rājasahasrāṇāṃ padā hanyācca saṃyuge //
MBh, 7, 131, 73.2 śataṃ rathasahasrāṇāṃ jaghāna dvipadāṃ varaḥ //
MBh, 8, 32, 27.1 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ /
MBh, 12, 29, 28.2 yaḥ sahasraṃ sahasrāṇāṃ śvetān aśvān avāsṛjat //
MBh, 12, 29, 29.1 sahasraṃ ca sahasrāṇāṃ kanyā hemavibhūṣitāḥ /
MBh, 12, 29, 30.1 śataṃ śatasahasrāṇāṃ vṛṣāṇāṃ hemamālinām /
MBh, 12, 29, 58.1 yaḥ sahasraṃ sahasrāṇāṃ kanyā hemavibhūṣitāḥ /
MBh, 12, 29, 94.1 yaḥ sahasraṃ sahasrāṇāṃ rājñām ayutayājinām /
MBh, 12, 29, 98.2 yasya bhāryāsahasrāṇāṃ śatam āsīnmahātmanaḥ //
MBh, 12, 29, 99.1 sahasraṃ tu sahasrāṇāṃ yasyāsañ śāśabindavaḥ /
MBh, 12, 59, 29.1 tato 'dhyāyasahasrāṇāṃ śataṃ cakre svabuddhijam /
MBh, 12, 60, 38.1 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau /
MBh, 12, 201, 12.1 evaṃ śatasahasrāṇāṃ śataṃ tasya mahātmanaḥ /
MBh, 12, 216, 21.2 yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa //
MBh, 13, 14, 56.2 śataṃ varṣasahasrāṇāṃ sarvalokeśvaro 'bhavat /
MBh, 13, 14, 57.1 tathā putrasahasrāṇām ayutaṃ ca dadau prabhuḥ /
MBh, 13, 24, 94.2 trātāraśca sahasrāṇāṃ puruṣāḥ svargagāminaḥ //
MBh, 13, 51, 8.2 sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām /
MBh, 13, 78, 1.2 śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram /
MBh, 13, 90, 47.1 yaḥ sahasraṃ sahasrāṇāṃ bhojayed anṛcāṃ naraḥ /
MBh, 13, 109, 53.2 śataṃ varṣasahasrāṇāṃ modate divi sa prabho /
MBh, 13, 144, 16.1 sa sma bhuṅkte sahasrāṇāṃ bahūnām annam ekadā /
MBh, 13, 144, 42.1 ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha /
Manusmṛti
ManuS, 3, 131.1 sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
Rāmāyaṇa
Rām, Ay, 24, 15.2 evaṃ varṣasahasrāṇāṃ śataṃ vāhaṃ tvayā saha //
Rām, Ār, 53, 17.1 bahūnāṃ strīsahasrāṇāṃ mama yo 'sau parigrahaḥ /
Rām, Ki, 38, 24.1 tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca /
Rām, Yu, 3, 27.1 śataṃ śatasahasrāṇāṃ madhyamaṃ gulmam āśritam /
Rām, Yu, 65, 16.1 śaṅkhabherīsahasrāṇām āhatānāṃ samantataḥ /
Rām, Utt, 14, 9.2 te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan //
Agnipurāṇa
AgniPur, 18, 40.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 51.2 ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ //
Divyāvadāna
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Harivaṃśa
HV, 3, 40.1 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vardhakiḥ /
Kāmasūtra
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Liṅgapurāṇa
LiPur, 1, 4, 26.2 sahasrāṇāṃ śatānyāsaṃścaturdaśa ca saṃkhyayā //
LiPur, 1, 4, 27.2 tathā daśasahasrāṇāṃ varṣāṇāṃ śatasaṃkhyayā //
LiPur, 1, 16, 27.1 śataṃ śatasahasrāṇāmatītā ye svayaṃbhuvaḥ /
LiPur, 1, 49, 1.2 śatamekaṃ sahasrāṇāṃ yojanānāṃ sa tu smṛtaḥ /
LiPur, 1, 49, 1.3 anu dvīpaṃ sahasrāṇāṃ dviguṇaṃ dviguṇottaram //
LiPur, 1, 52, 5.2 tārākoṭisahasrāṇāṃ nabhasaś ca samāyutā //
LiPur, 1, 52, 6.2 catvāryaśītiś ca tathā sahasrāṇāṃ samucchritaḥ //
LiPur, 1, 54, 12.1 pūrṇā śatasahasrāṇāmekatriṃśattu sā smṛtā /
LiPur, 1, 68, 26.1 śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam /
LiPur, 1, 70, 305.2 sahasraṃ hi sahasrāṇāṃ so'sṛjat kṛttivāsasaḥ //
LiPur, 1, 70, 318.2 sahasrāṇāṃ sahasraṃ tu ātmano niḥsṛtāḥ prajāḥ //
LiPur, 1, 72, 83.2 sahasrāṇāṃ sahasrāṇi rudrāṇāmūrdhvaretasām //
LiPur, 1, 103, 24.1 koṭikoṭisahasrāṇāṃ śatair viṃśatibhir vṛtāḥ /
LiPur, 2, 3, 53.2 ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune //
LiPur, 2, 27, 14.2 sahasrāṇāṃ dvayaṃ tatra śatānāṃ ca catuṣṭayam //
Matsyapurāṇa
MPur, 23, 16.1 tataḥ padmasahasrāṇāṃ sahasrāṇi daśaiva tu /
MPur, 92, 20.2 daśanārīsahasrāṇāṃ madhye śrīriva rājate //
MPur, 93, 100.2 sahasrāṇāṃ śataṃ hutvā samitsaṃkhyādhikaṃ punaḥ /
MPur, 124, 14.1 tathā śatasahasrāṇāmekonanavatiṃ punaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 50.0 viṣayāṇāmarjanādau doṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 63.0 evaṃ viṣayāṇāṃ kṣayadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
PABh zu PāśupSūtra, 5, 34, 78.0 evaṃ viṣayāṇāṃ saṅgadoṣaṃ jñātvā virajyate śatānāṃ sahasrāṇāṃ vā yadi kaścit //
Viṣṇupurāṇa
ViPur, 1, 15, 119.2 kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ //
ViPur, 2, 3, 23.1 atra janmasahasrāṇāṃ sahasrairapi sattama /
ViPur, 2, 7, 10.1 ṛṣibhyastu sahasrāṇāṃ śatādūrdhvaṃ vyavasthitaḥ /
ViPur, 2, 7, 27.1 aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇyayutāni ca /
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 15, 45.1 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśītiśatāni ca /
ViPur, 5, 23, 7.1 mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'bhisaṃvṛtaḥ /
ViPur, 5, 32, 5.2 aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
Bhāratamañjarī
BhāMañj, 1, 643.2 rājaputrasahasrāṇāmabhūnmadhye 'rjuno 'dhikaḥ //
BhāMañj, 11, 10.1 rājā rājasahasrāṇāmekākī viṣamasthitiḥ /
BhāMañj, 13, 148.2 ṣaṣṭyā putrasahasrāṇāṃ kṛtāsturagarakṣiṇām //
BhāMañj, 14, 204.1 dvijalakṣasahasrāṇāmiha bhojanabhūmiṣu /
Garuḍapurāṇa
GarPur, 1, 64, 2.2 sahasrāṇāṃ tu nārīṇāṃ bhavetsāpi pativratā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 83.1 aśvamedhasahasrāṇāṃ yaḥ sahasraṃ samācaret /
Gorakṣaśataka
GorŚ, 1, 25.2 tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 41.2 dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 38.1 mayā tvaṃ śāriputra viṃśatīnāṃ buddhakoṭīnayutaśatasahasrāṇāmantike paripācito 'nuttarāyāṃ samyaksaṃbodhau //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 2.1 ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 192.2 atha tasminneva kṣaṇalavamuhūrte ṣaṣṭeḥ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 195.1 atha khalu bhikṣavastasya bhagavato mahābhijñājñānābhibhuvas tathāgatasyārhataḥ samyaksaṃbuddhasyaikaikasyāṃ dharmadeśanāyāṃ gaṅgānadīvālukāsamānāṃ prāṇikoṭīnayutaśatasahasrāṇām anupādāya āsravebhyaścittāni vimuktāni //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 7, 229.1 daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti //
SDhPS, 8, 16.1 sa khalvanenopāyena aprameyāṇāmasaṃkhyeyānāṃ sattvakoṭīnayutaśatasahasrāṇāmarthamakārṣīd aprameyānasaṃkhyeyāṃśca sattvān paripācitavān anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 25.1 atha khalu tasyāṃ parṣadi navayānasamprasthitānāmaṣṭānāṃ bodhisattvasahasrāṇāmetadabhavat /
SDhPS, 9, 30.1 tasmiṃśca samaye bahūnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ saddharmamanusmarati smātmanaśca pūrvapraṇidhānam //
SDhPS, 11, 247.1 bhagavataśca śākyamuneḥ parṣanmaṇḍalānāṃ trayāṇāṃ prāṇisahasrāṇāmanutpattikadharmakṣāntipratilābho 'bhūt //
SDhPS, 11, 248.1 trayāṇāṃ ca prāṇiśatasahasrāṇāmanuttarāyāṃ samyaksaṃbodhau vyākaraṇapratilābho 'bhūt //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 14, 37.1 tena khalu punaḥ samayena maitreyasya bodhisattvasya mahāsattvasya anyeṣāṃ cāṣṭānāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām etadabhavat /
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 16, 2.2 asmin khalu punarajita tathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne aṣṭaṣaṣṭigaṅgānadīvālukāsamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇām anutpattikadharmakṣāntirutpannā //
SDhPS, 16, 24.1 anena paryāyeṇa sarveṣāṃ teṣām aprameyāṇām asaṃkhyeyānāṃ buddhakoṭīnayutaśatasahasrāṇāṃ te bodhisattvā mahāsattvā ratnamayīṃ chatrāvalīṃ yāvad brahmalokād upari vaihāyasamantarīkṣe dhārayāmāsuḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 18, 47.1 divyānāṃ ca nānāvidhānāṃ puṣpavikṛtiśatasahasrāṇāṃ gandhān ghrāyati nāmāni caiṣāṃ saṃjānīte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 6.1 yojanānāṃ sahasrāṇi sahasrāṇāṃ śatāni ca /
SkPur (Rkh), Revākhaṇḍa, 139, 6.1 sahasraṃ tu sahasrāṇāmanṛcāṃ yastu bhojayet /
SkPur (Rkh), Revākhaṇḍa, 175, 8.2 ayuktaṃ ṣaṣṭisahasrāṇāṃ kartaṃ mama vināśanam //
SkPur (Rkh), Revākhaṇḍa, 209, 163.1 kṛtaṃ janmasahasrāṇāmatīte parijanmani /
SkPur (Rkh), Revākhaṇḍa, 218, 15.1 śataṃ śatasahasrāṇām ayutaṃ niyutaṃ param /
Sātvatatantra
SātT, 1, 40.2 avatārasahasrāṇāṃ nidhānaṃ bījam avyayam //