Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rasaratnasamuccaya
Rasārṇava
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 104.1 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca /
MBh, 1, 2, 135.2 ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu /
MBh, 1, 2, 233.44 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca /
MBh, 1, 56, 13.5 adhyāyānāṃ sahasre dve parvaṇāṃ śatam eva ca /
MBh, 2, 48, 25.2 kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte //
MBh, 3, 70, 10.3 ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca //
MBh, 3, 186, 20.1 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 8, 54, 15.3 nārācānāṃ dve sahasre tu vīra trīṇy eva ca pradarāṇāṃ ca pārtha //
MBh, 9, 7, 38.1 pūrṇe śatasahasre dve hayānāṃ bharatarṣabha /
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
Rāmāyaṇa
Rām, Yu, 81, 29.2 pūrṇe śatasahasre dve rākṣasānāṃ padātinām //
Rām, Utt, 15, 5.2 nimeṣāntaramātreṇa dve sahasre nipātite //
Rām, Utt, 56, 2.2 rathānāṃ ca sahasre dve gajānāṃ śatam eva ca //
Amarakośa
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
Liṅgapurāṇa
LiPur, 1, 4, 41.1 koṭīnāṃ dve sahasre tu aṣṭau koṭiśatāni tu /
LiPur, 1, 92, 171.1 palānāṃ dve sahasre tu mahāsnānaṃ prakīrtitam /
Matsyapurāṇa
MPur, 142, 22.1 dve sahasre dvāparaṃ tu saṃdhyāṃśau tu catuḥśatam /
MPur, 144, 27.1 pūrṇe varṣasahasre dve paramāyustadā nṛṇām /
MPur, 165, 10.1 dvāparaṃ dve sahasre tu varṣāṇāṃ ravinandana /
Viṣṇupurāṇa
ViPur, 2, 7, 6.1 pūrṇe śatasahasre tu yojanānāṃ niśākarāt /
ViPur, 6, 1, 4.2 caturyugasahasre tu brahmaṇo dve dvijottama //
Abhidhānacintāmaṇi
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
Garuḍapurāṇa
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
Rasaratnasamuccaya
RRS, 11, 27.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
Rasārṇava
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
Rasakāmadhenu
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 92.1 ime ca bhagavan dve bhikṣusahasre śaikṣāśaikṣāṇāṃ bhagavataḥ śrāvakāṇāṃ sarveṣām ātmadṛṣṭibhavadṛṣṭivibhavadṛṣṭisarvadṛṣṭivivarjitānāṃ nirvāṇabhūmisthitāḥ smaḥ ityātmanaḥ saṃjānatām /
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 9, 46.2 sarva evaite ānanda dve bhikṣusahasre samaṃ bodhisattvacaryāṃ samudānayiṣyanti pañcāśallokadhātuparamāṇurajaḥsamāṃśca buddhān bhagavataḥ satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyitvā saddharmaṃ ca dhārayitvā paścime samucchraye ekakṣaṇenaikamuhūrtenaikalavenaikasaṃnipātena daśasu dikṣvanyonyāsu lokadhātuṣu sveṣu sveṣu buddhakṣetreṣvanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 14.1 divasānāṃ sahasre dve pūrṇe tvattapasā mama //
SkPur (Rkh), Revākhaṇḍa, 227, 57.1 dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam /
SkPur (Rkh), Revākhaṇḍa, 231, 48.1 lakṣāṣṭakaṃ sahasre dve śuklatīrthe dvijottamāḥ /