Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā

Mahābhārata
MBh, 12, 118, 28.1 śakyā aśvasahasreṇa vīrāroheṇa bhārata /
Liṅgapurāṇa
LiPur, 1, 98, 191.1 aśvamedhasahasreṇa phalaṃ bhavati tasya vai /
Matsyapurāṇa
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 173, 7.2 yuktamṛkṣasahasreṇa samṛddhāmbudanāditam //
Suśrutasaṃhitā
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //