Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Manusmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 47, 3.0 anumatyai caruṃ yānumatiḥ sā gāyatrī //
Atharvaprāyaścittāni
AVPr, 6, 9, 15.6 anumataye svāhā /
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
Gopathabrāhmaṇa
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 5.0 prastaram agnāvanupraharatyagnaye 'numataye svāheti //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
Kauśikasūtra
KauśS, 5, 9, 16.4 yat karomi tad ṛdhyatām anumataye svāheti juhoti //
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 9.0 aṣṭākapālo 'numatyai //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
Kāṭhakasaṃhitā
KS, 15, 1, 1.0 anumatyā aṣṭākapālaḥ //
KS, 15, 3, 1.0 anumatyai caruḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 3, 42.0 vajrasyānumatyai //
MS, 2, 6, 1, 1.0 anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante //
MS, 2, 6, 1, 8.0 punar etyānumatyā aṣṭākapālena pracaranti //
MS, 2, 6, 4, 1.0 anumatyai caruḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 9, 2.0 vaiśvadevād annāt paryukṣya svāhākārair juhuyād brahmaṇe prajāpataye gṛhyābhyaḥ kaśyapāyānumataya iti //
PārGS, 2, 10, 9.0 prajāpataye devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataya iti ca //
Taittirīyasaṃhitā
TS, 1, 8, 8, 2.1 anumatyai carum //
Taittirīyāraṇyaka
TĀ, 5, 8, 2.3 anu vāṃ dyāvāpṛthivī maṃsātām ity āhānumatyai /
TĀ, 5, 8, 3.3 anu vāṃ dyāvāpṛthivī amaṃsātām ity āhānumatyai /
TĀ, 5, 9, 1.7 anu no 'dyānumatir ity āhānumatyai /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Vaitānasūtra
VaitS, 7, 2, 20.1 saṃvatsaram iṣṭayaḥ pathyāyai svastaye adityā anumataye //
Vārāhagṛhyasūtra
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 3.0 anumatyā aṣṭākapālaṃ nirvapati //
VārŚS, 3, 3, 1, 25.0 ābhir iṣṭibhir yajate 'numatyai carur iti pañca devikāhavīṃṣi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
Ṛgvidhāna
ṚgVidh, 1, 5, 2.2 avasānasya pataye tathānumataye 'pi ca //
Manusmṛti
ManuS, 3, 86.1 kuhvai caivānumatyai ca prajāpataya eva ca /
Viṣṇupurāṇa
ViPur, 3, 11, 43.2 gṛhebhyaḥ kāśyapāyātha tato 'numataye kramāt //
Viṣṇusmṛti
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 6.0 āgneyaḥ saumyaś cājyabhāgau devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cājyāhutiś cānumataye sthālīpākānām //
ŚāṅkhŚS, 16, 10, 11.0 athānumataye pathyāyai svastaye 'ditaya iti saṃvatsaraṃ havīṃṣi //