Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 2, 26, 2.2 sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha //
AVŚ, 6, 131, 2.1 anumate 'nv idaṃ manyasvākūte sam idaṃ namaḥ /
AVŚ, 7, 20, 2.1 anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi /
AVŚ, 7, 20, 4.1 yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu /
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 23.1 anumate 'numanyasva iti paścād udīcīnam //
BaudhGS, 2, 5, 59.2 anumate 'numanyasva iti paścād udīcīnam /
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 2.0 anumate 'numanyasveti paścāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 9.0 anumate 'numanyasveti paścādudīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnam //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 4.0 anumate 'numanyasveti paścāt //
Khādiragṛhyasūtra
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 14.1 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
MS, 3, 16, 5, 15.2 anv id anumate tvam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vārāhagṛhyasūtra
VārGS, 1, 30.2 anv id anumate tvam iti /
Āpastambagṛhyasūtra
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.31 anv id anumate tvaṃ manyāsai śaṃ ca nas kṛdhi /
Ṛgveda
ṚV, 10, 59, 6.2 jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti //
Ṛgvedakhilāni
ṚVKh, 2, 9, 3.2 sinīvālī nayaty agra eṣām ājagmuṣo 'numate niyaccha //
ṚVKh, 3, 15, 3.1 anumate 'numanyasva svānumate 'numanyasva /
ṚVKh, 3, 15, 3.1 anumate 'numanyasva svānumate 'numanyasva /
Arthaśāstra
ArthaŚ, 14, 1, 40.1 adite namaste anumate namaste sarasvati namaste deva savitar namaste //
Kaṭhāraṇyaka
KaṭhĀ, 3, 3, 13.0 anv adya no anumata iti pratiṣṭhite juhoti //