Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 13.0 sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati //
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 9.2 ekaṃ yad aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra //
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 16.0 hitā nama puruṣasya nāḍyo hṛdayāt purītatam abhipratanvanti tad yathā sahasradhā keśo vipāṭitastvāvad aṇvyaḥ //
Ṛgveda
ṚV, 10, 114, 8.1 sahasradhā pañcadaśāny ukthā yāvad dyāvāpṛthivī tāvad it tat /
ṚV, 10, 114, 8.2 sahasradhā mahimānaḥ sahasraṃ yāvad brahma viṣṭhitaṃ tāvatī vāk //
Arthaśāstra
ArthaŚ, 2, 12, 10.2 yad api śatasahasradhā vibhinnaṃ bhavati mṛdu tribhir eva tanniṣekaiḥ //
Mahābhārata
MBh, 1, 218, 48.2 bāṇair vidhvaṃsayāmāsa gireḥ śṛṅgaṃ sahasradhā //
MBh, 3, 81, 112.5 tapas te vardhatāṃ vipra matprasādāt sahasradhā //
MBh, 3, 163, 26.1 tasya tacchatadhā rūpam abhavacca sahasradhā /
MBh, 5, 50, 55.1 kiṃ punar yo 'ham āsaktastatra tatra sahasradhā /
MBh, 5, 54, 38.2 sakṛnmayā viśīryeta giriḥ śatasahasradhā //
MBh, 6, 55, 32.2 bhīṣmeṇātulavīryeṇa vyaśīryata sahasradhā //
MBh, 7, 44, 23.1 ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā /
MBh, 7, 50, 54.2 sahasradhā vadhūṃ dṛṣṭvā rudatīṃ śokakarśitām //
MBh, 9, 2, 4.2 yacchrutvā nihatān putrān dīryate na sahasradhā //
MBh, 9, 37, 48.2 tapaste vardhatāṃ vipra matprasādāt sahasradhā /
MBh, 10, 1, 10.2 hataṃ putraśataṃ śrutvā yanna dīrṇaṃ sahasradhā //
MBh, 12, 302, 2.1 śatadhā sahasradhā caiva tathā śatasahasradhā /
MBh, 12, 302, 2.1 śatadhā sahasradhā caiva tathā śatasahasradhā /
MBh, 13, 145, 40.2 śatadhā sahasradhā caiva tathā śatasahasradhā //
MBh, 13, 145, 40.2 śatadhā sahasradhā caiva tathā śatasahasradhā //
MBh, 14, 68, 10.1 athavā durmaraṃ tāta yad idaṃ me sahasradhā /
MBh, 14, 83, 21.2 vyālī nirmucyamāneva papātāsya sahasradhā //
Rāmāyaṇa
Rām, Bā, 42, 13.1 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā /
Rām, Ay, 55, 9.2 apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā //
Rām, Ay, 58, 19.2 phalen mūrdhā sma te rājan sadyaḥ śatasahasradhā //
Rām, Ay, 96, 12.2 kathaṃ duḥkhena hṛdayaṃ na sphoṭati sahasradhā //
Rām, Ki, 20, 10.2 yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā //
Rām, Su, 1, 18.2 jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā //
Rām, Su, 26, 4.2 vidīryate yanna sahasradhādya vajrāhataṃ śṛṅgam ivācalasya //
Rām, Su, 56, 11.2 śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā //
Rām, Yu, 85, 11.1 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā /
Rām, Yu, 99, 28.2 parigho vyavakīrṇaste bāṇaiśchinnaḥ sahasradhā //
Rām, Yu, 99, 29.1 dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā /
Daśakumāracarita
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
Harṣacarita
Harṣacarita, 1, 66.1 anavaratanayanajalasicyamānaś ca taruriva vipallavo 'pi sahasradhā prarohati //
Kirātārjunīya
Kir, 5, 17.2 ghanavartma sahasradheva kurvan himagaurair acalādhipaḥ śirobhiḥ //
Matsyapurāṇa
MPur, 126, 41.1 harir haridbhir hriyate turaṃgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
Suśrutasaṃhitā
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Viṣṇupurāṇa
ViPur, 5, 25, 13.2 so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā //
ViPur, 5, 30, 56.1 ekaikaṃ śastram astraṃ ca devairmuktaṃ sahasradhā /
ViPur, 5, 36, 17.1 cikṣepa ca sa tāṃ kṣiptāṃ musalena sahasradhā /
Bhāratamañjarī
BhāMañj, 5, 207.2 vidrutāḥ kuruvāhinyo yāsyantyeva sahasradhā //
BhāMañj, 6, 226.2 tatpakṣapavanasphārairdīrṇāmiva sahasradhā //
BhāMañj, 6, 265.1 yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām /
BhāMañj, 6, 307.2 hatvaināmakarotsenāṃ kauravāṇāṃ sahasradhā //
BhāMañj, 7, 29.2 praviśya bāṇairvidadhe viprakīrṇāṃ sahasradhā //
BhāMañj, 8, 118.1 vadhyamāne 'tha karṇena vidīrṇe ca sahasradhā /
Garuḍapurāṇa
GarPur, 1, 38, 8.2 ekaikapadam aṣṭasahasradhā trimadhurāktatilāṣṭasahasrahāmeḥ //
Kathāsaritsāgara
KSS, 3, 4, 93.1 taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
Rasendracintāmaṇi
RCint, 6, 85.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Rasendrasārasaṃgraha
RSS, 1, 350.2 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Rasārṇava
RArṇ, 17, 110.0 sahasradhā visphuṭitaṃ dalaṃ bhajati mārdavam //
Skandapurāṇa
SkPur, 12, 61.2 tenaivamakṣayaṃ tubhyaṃ bhaviṣyati sahasradhā //
Tantrasāra
TantraS, 7, 11.0 tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam //
TantraS, 7, 13.0 prakṛtitattvāt puruṣatattvaṃ ca daśasahasradhā //
Tantrāloka
TĀ, 8, 187.1 sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā /
TĀ, 8, 187.1 sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā /
TĀ, 8, 188.2 īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 10.0 kaleḥ śataguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.2 kalerdaśaguṇaṃ bhadraṃ bhadrādvajraṃ sahasradhā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 102.1 tribhiḥ prasṛtimātrābhiḥ pāpaṃ yāti sahasradhā /
Uḍḍāmareśvaratantra
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /