Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Gūḍhārthadīpikā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 30, 1.2 atho payasvatāṃ paya ā harāmi sahasraśaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 1.2 atho payasvatīnām ā bhare 'haṃ sahasraśaḥ //
AVŚ, 8, 8, 1.2 yathā hanāma senā amitrāṇāṃ sahasraśaḥ //
AVŚ, 8, 8, 16.2 amuṣyā hantu senāyā idaṃ kūṭaṃ sahasraśaḥ //
AVŚ, 11, 9, 23.2 yathaiṣām indra vṛtrahan hanāma śacīpate 'mitrāṇāṃ sahasraśaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 9.2 prativaktā tu dharmasya netare tu sahasraśaḥ //
BaudhDhS, 1, 1, 16.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate /
BaudhDhS, 4, 8, 5.2 samutpannāny ataḥ paścāt pavitrāṇi sahasraśaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 3, 7, 18.1 dākṣāyaṇyaḥ sarvayonyaḥ sayonyaḥ sahasraśo viśvarūpā virūpāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 5.5 ye ceme abhito rudrā dikṣu śritāḥ sahasraśaḥ /
MS, 2, 9, 9, 7.1 sahasrāṇi sahasraśo hetayas tava bāhvoḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
Taittirīyasaṃhitā
TS, 4, 5, 1, 9.1 śritāḥ sahasraśo 'vaiṣāṃ heḍa īmahe //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 21, 12.0 sahasraśaḥ suvarṇarajatamuktādīni śaktyā vastrataṇḍulāpūpāni ca dadyāt //
Vasiṣṭhadharmasūtra
VasDhS, 3, 5.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
VasDhS, 3, 7.2 sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ //
Ṛgveda
ṚV, 8, 34, 15.1 ā naḥ sahasraśo bharāyutāni śatāni ca /
Buddhacarita
BCar, 8, 47.1 yadapramatto 'pi narendraśāsanād gṛhe pure caiva sahasraśo janaḥ /
Lalitavistara
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
Mahābhārata
MBh, 1, 1, 58.1 janamejayena pṛṣṭaḥ san brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 1, 181.1 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 17, 11.1 prāsāḥ suvipulāstīkṣṇā nyapatanta sahasraśaḥ /
MBh, 1, 17, 15.1 hāhākāraḥ samabhavat tatra tatra sahasraśaḥ /
MBh, 1, 17, 22.2 vidārayad ditidanujān sahasraśaḥ kareritaṃ puruṣavareṇa saṃyuge //
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 19, 15.1 mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ /
MBh, 1, 19, 17.18 mahānadībhir bahvībhis tatra tatra sahasraśaḥ /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 25, 8.2 na ca me tṛptir abhavad bhakṣayitvā sahasraśaḥ //
MBh, 1, 26, 42.2 śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ //
MBh, 1, 33, 23.1 yajñe vā bhujagāstasmiñśataśo 'tha sahasraśaḥ /
MBh, 1, 52, 20.4 kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ //
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 58, 7.1 tebhyastu lebhire garbhān kṣatriyāstāḥ sahasraśaḥ /
MBh, 1, 58, 33.2 viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ //
MBh, 1, 68, 13.98 evaṃ bruvantaste sarve praśaśaṃsuḥ sahasraśaḥ /
MBh, 1, 89, 25.2 caityayūpāṅkitā cāsīd bhūmiḥ śatasahasraśaḥ /
MBh, 1, 96, 6.1 kīrtyamāneṣu rājñāṃ tu nāmasvatha sahasraśaḥ /
MBh, 1, 96, 22.8 cicheda samare bhīṣmaḥ śataśo 'tha sahasraśaḥ //
MBh, 1, 96, 32.1 tato bhīṣmaṃ śāṃtanavaṃ śaraiḥ śatasahasraśaḥ /
MBh, 1, 105, 7.39 ratnāni ca vicitrāṇi śalyāyādāt sahasraśaḥ /
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 118, 15.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ /
MBh, 1, 118, 17.3 anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ /
MBh, 1, 119, 2.1 kurūṃśca vipramukhyāṃśca bhojayitvā sahasraśaḥ /
MBh, 1, 123, 9.2 rājāno rājaputrāśca samājagmuḥ sahasraśaḥ /
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 128, 4.27 tataḥ śaṅkhāśca bheryaśca mṛdaṅgāśca sahasraśaḥ /
MBh, 1, 130, 1.33 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ /
MBh, 1, 134, 2.1 śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ /
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 165, 9.6 bhojanāni mahārhāṇi tatra tatra sahasraśaḥ /
MBh, 1, 165, 9.8 vastrāṇi ca mahārhāṇi kambalāni sahasraśaḥ //
MBh, 1, 191, 16.9 preṣyāḥ sampradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ //
MBh, 1, 199, 11.19 nānadyamāno bahubhistūryaśabdaiḥ sahasraśaḥ //
MBh, 1, 199, 35.10 jayeti brāhmaṇagiraḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 36.7 jayeti brahmaṇāṃ vācaḥ śrūyante ca sahasraśaḥ /
MBh, 1, 199, 46.6 tathā prāsādamālāśca śobhante sma sahasraśaḥ /
MBh, 1, 210, 17.2 narendramārgam ājagmustūrṇaṃ śatasahasraśaḥ /
MBh, 1, 211, 2.1 tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ /
MBh, 1, 211, 6.2 sadārāḥ sānuyātrāśca śataśo 'tha sahasraśaḥ //
MBh, 1, 213, 35.1 sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 213, 39.9 pravālāni ca vastrāṇi bhūṣaṇāni sahasraśaḥ /
MBh, 1, 215, 11.124 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 217, 4.1 khāṇḍave dahyamāne tu bhūtānyatha sahasraśaḥ /
MBh, 1, 217, 7.1 vikṛtair darśanair anye samutpetuḥ sahasraśaḥ /
MBh, 1, 217, 9.2 gatasattvāḥ sma dṛśyante kūrmamatsyāḥ sahasraśaḥ //
MBh, 1, 217, 19.1 tato 'kṣamātrā visṛjan dhārāḥ śatasahasraśaḥ /
MBh, 1, 219, 6.1 piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ /
MBh, 2, 1, 6.4 ramyāṇi sukhadarśāni bhogāḍhyāni sahasraśaḥ /
MBh, 2, 1, 6.8 vāhanāni ca mukhyāni vicitrāṇi sahasraśaḥ /
MBh, 2, 1, 19.1 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ /
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 2, 9, 4.2 anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ //
MBh, 2, 10, 12.1 etāḥ sahasraśaścānyā nṛttagītaviśāradāḥ /
MBh, 2, 10, 18.1 ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ /
MBh, 2, 10, 20.1 bhagavān bhūtasaṃghaiśca vṛtaḥ śatasahasraśaḥ /
MBh, 2, 30, 44.2 jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ //
MBh, 2, 30, 47.3 sarvartuguṇasampannāñśilpino 'tha sahasraśaḥ //
MBh, 2, 45, 20.1 rathayoṣidgavāśvasya śataśo 'tha sahasraśaḥ /
MBh, 2, 47, 23.1 kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ /
MBh, 2, 47, 25.1 rasān gandhāṃśca vividhān ratnāni ca sahasraśaḥ /
MBh, 2, 47, 30.1 vicitrāṃśca paristomān ratnāni ca sahasraśaḥ /
MBh, 2, 51, 18.2 sarvadravyāṇyupajahruḥ sabhāyāṃ sahasraśaḥ śilpinaścāpi yuktāḥ //
MBh, 2, 54, 1.3 śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ //
MBh, 2, 54, 25.1 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ /
MBh, 3, 7, 12.1 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ /
MBh, 3, 21, 19.2 mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ //
MBh, 3, 28, 15.1 yacca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ /
MBh, 3, 34, 76.1 brāhmaṇebhyo dadad grāmān gāśca rājan sahasraśaḥ /
MBh, 3, 40, 5.1 kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ /
MBh, 3, 40, 31.1 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ /
MBh, 3, 41, 21.1 śaṅkhadundubhighoṣāśca bherīṇāṃ ca sahasraśaḥ /
MBh, 3, 43, 28.2 dadarśādbhutarūpāṇi vimānāni sahasraśaḥ //
MBh, 3, 44, 8.1 tatra devavimānāni kāmagāni sahasraśaḥ /
MBh, 3, 93, 18.2 yatrānnaparvatā rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 93, 19.2 vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ //
MBh, 3, 105, 22.2 prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 3, 109, 3.1 vāco yatrābhavan meghā upalāśca sahasraśaḥ /
MBh, 3, 121, 17.2 dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ //
MBh, 3, 130, 1.3 martukāmā narā rājann ihāyānti sahasraśaḥ //
MBh, 3, 146, 51.2 jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ //
MBh, 3, 158, 36.2 upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ //
MBh, 3, 159, 30.2 yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ //
MBh, 3, 166, 2.3 nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ //
MBh, 3, 166, 5.1 tathā sahasraśas tatra ratnasaṃghāḥ plavantyuta /
MBh, 3, 166, 15.2 pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ //
MBh, 3, 166, 19.2 āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ //
MBh, 3, 166, 20.2 vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 13.2 sāyudhān achinaṃ rājañśataśo 'tha sahasraśaḥ //
MBh, 3, 167, 17.2 vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ //
MBh, 3, 167, 20.1 tataḥ khaḍgāṃstriśūlāṃśca tomarāṃśca sahasraśaḥ /
MBh, 3, 167, 25.2 jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ //
MBh, 3, 168, 5.1 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ /
MBh, 3, 169, 4.2 apaśyaṃ dānavāṃs tatra hatāñśatasahasraśaḥ //
MBh, 3, 170, 34.2 pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ //
MBh, 3, 170, 42.1 muktamātre tatas tasmin rūpāṇyāsan sahasraśaḥ /
MBh, 3, 179, 3.1 tapātyayaniketāś ca śataśo 'tha sahasraśaḥ /
MBh, 3, 218, 40.1 athainam abhyayuḥ sarvā devasenāḥ sahasraśaḥ /
MBh, 3, 221, 67.1 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ /
MBh, 3, 228, 24.2 saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ //
MBh, 3, 228, 27.2 narāś ca mṛgayāśīlāḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 229, 4.1 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 229, 7.1 sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ /
MBh, 3, 230, 4.2 sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ //
MBh, 3, 230, 15.2 bhūya evābhyavartanta śataśo 'tha sahasraśaḥ //
MBh, 3, 230, 27.1 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 234, 2.1 catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ /
MBh, 3, 240, 22.1 tasmād asmābhir apyatra daityāḥ śatasahasraśaḥ /
MBh, 3, 242, 23.3 visarjayāmāsa nṛpān brāhmaṇāṃśca sahasraśaḥ //
MBh, 3, 261, 36.1 vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ /
MBh, 3, 266, 22.1 ityevaṃ vānarendrās te samājagmuḥ sahasraśaḥ /
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 274, 6.1 tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 286, 16.2 sā śaktir devarājasya śataśo 'tha sahasraśaḥ //
MBh, 4, 12, 13.1 tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ /
MBh, 4, 21, 65.2 sahasaiva samājagmur ādāyolkāḥ sahasraśaḥ //
MBh, 4, 29, 28.2 aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ //
MBh, 4, 43, 7.2 śaraughān pratigṛhṇātu mayā muktān sahasraśaḥ //
MBh, 4, 52, 4.2 kṛpaścicheda pārthasya śataśo 'tha sahasraśaḥ //
MBh, 4, 54, 18.2 tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ //
MBh, 4, 57, 4.2 pārthasya śarajālāni viniṣpetuḥ sahasraśaḥ //
MBh, 5, 2, 10.1 durodarāstatra sahasraśo 'nye yudhiṣṭhiro yān viṣaheta jetum /
MBh, 5, 8, 4.1 svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ /
MBh, 5, 14, 8.2 ṣaṭpadair upagītāni praphullāni sahasraśaḥ //
MBh, 5, 54, 45.1 śaravrātaistu bhīṣmeṇa śataśo 'tha sahasraśaḥ /
MBh, 5, 61, 16.2 ahaṃ haniṣyāmi sadā pareṣāṃ sahasraśaścāyutaśaśca yodhān //
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 92, 23.1 gajāḥ paraḥśatāstatra varāścāśvāḥ sahasraśaḥ /
MBh, 5, 149, 70.2 prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ //
MBh, 5, 149, 76.2 bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ //
MBh, 5, 150, 15.1 āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ /
MBh, 5, 152, 15.2 tad babhūva balaṃ rājan kauravyasya sahasraśaḥ //
MBh, 5, 175, 7.1 tataste munayaḥ sarve samuttasthuḥ sahasraśaḥ /
MBh, 5, 181, 8.1 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ /
MBh, 5, 196, 14.2 kārayāmāsa kauravyaḥ śataśo 'tha sahasraśaḥ //
MBh, 5, 196, 16.2 viviśuḥ śibirāṇyāśu dravyavanti sahasraśaḥ //
MBh, 5, 197, 17.3 sahasraśo 'nvayuḥ paścād agrataś ca sahasraśaḥ //
MBh, 5, 197, 17.3 sahasraśo 'nvayuḥ paścād agrataś ca sahasraśaḥ //
MBh, 5, 197, 20.2 nadantaḥ prayayus teṣām anīkāni sahasraśaḥ //
MBh, 6, 1, 6.1 samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ /
MBh, 6, 1, 15.2 dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ //
MBh, 6, 3, 35.2 sahasraśo mahāśabdaṃ śikharāṇi patanti ca //
MBh, 6, 3, 42.2 rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ //
MBh, 6, 7, 4.2 teṣām antaraviṣkambho yojanāni sahasraśaḥ //
MBh, 6, 10, 11.1 teṣāṃ sahasraśo rājan parvatāstu samīpataḥ /
MBh, 6, 10, 36.1 tathā nadyastvaprakāśāḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 14, 12.1 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ /
MBh, 6, 16, 28.2 vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 16, 29.2 sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ //
MBh, 6, 16, 30.2 arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ //
MBh, 6, BhaGī 11, 5.2 paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ /
MBh, 6, 42, 10.1 hayānāṃ heṣamāṇānām anīkeṣu sahasraśaḥ /
MBh, 6, 42, 27.1 yudhiṣṭhireṇa cādiṣṭāḥ pārthivāste sahasraśaḥ /
MBh, 6, 53, 17.2 pātyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 55, 9.2 vyaceṣṭanta mahīṃ prāpya śataśo 'tha sahasraśaḥ //
MBh, 6, 55, 27.2 bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ //
MBh, 6, 57, 15.2 vājibhiḥ pattibhiścaiva vṛtaḥ śatasahasraśaḥ //
MBh, 6, 70, 9.3 sahasraśo mahārāja darśayan pāṇilāghavam //
MBh, 6, 74, 33.2 patitāstatra dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 6, 75, 56.2 rathinaḥ sādinaścaiva vyakīryanta sahasraśaḥ //
MBh, 6, 78, 24.2 dārayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 6, 82, 6.2 pratijagrāha gāṅgeyaḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 82, 44.2 samantato vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 83, 10.2 kāmbojair bahubhiḥ sārdhaṃ yavanaiśca sahasraśaḥ //
MBh, 6, 85, 30.3 vadhyamānā vyadṛśyanta śataśo 'tha sahasraśaḥ //
MBh, 6, 90, 42.2 hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ //
MBh, 6, 91, 29.2 nyapatanta tadā bhūmau śataśo 'tha sahasraśaḥ //
MBh, 6, 91, 53.2 pādātāṃśca susaṃkruddhaḥ śataśo 'tha sahasraśaḥ /
MBh, 6, 91, 74.2 ājagāma mahārāja nighnañ śatrūn sahasraśaḥ //
MBh, 6, 96, 46.2 śarair bahuvidhākāraiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 99, 2.2 vyadhamanniśitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 99, 28.2 vātāyamānān adrākṣaṃ śataśo 'tha sahasraśaḥ //
MBh, 6, 100, 16.2 atiṣṭhad āhave śūraḥ kiran bāṇān sahasraśaḥ //
MBh, 6, 101, 22.2 patitāḥ pātyamānāśca śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 19.2 apaśyāma rathān rājañ śataśo 'tha sahasraśaḥ //
MBh, 6, 102, 23.2 paripetur drutaṃ tatra śataśo 'tha sahasraśaḥ //
MBh, 6, 105, 9.2 kīryamāṇāṃ śitair bāṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 109, 33.2 preṣayāmāsur avyagrāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 112, 134.2 vinikīrṇāḥ sma dṛśyante śataśo 'tha sahasraśaḥ /
MBh, 6, 113, 9.2 iṣubhistāḍyamānāśca nārācaiśca sahasraśaḥ //
MBh, 6, 114, 80.1 abhihatya śaraughaistaṃ śataśo 'tha sahasraśaḥ /
MBh, 6, 115, 28.1 vyupāramya tato yuddhād yodhāḥ śatasahasraśaḥ /
MBh, 7, 6, 25.2 gṛdhrāḥ śyenā baḍāḥ kaṅkā vāyasāśca sahasraśaḥ /
MBh, 7, 7, 19.1 athāsya bahuśo bāṇā niścarantaḥ sahasraśaḥ /
MBh, 7, 7, 30.1 evaṃ rukmarathaḥ śūro hatvā śatasahasraśaḥ /
MBh, 7, 14, 9.1 tatastūryaninādāśca śaṅkhānāṃ ca sahasraśaḥ /
MBh, 7, 15, 3.1 tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ /
MBh, 7, 15, 5.2 apātayad raṇe rājañ śataśo 'tha sahasraśaḥ //
MBh, 7, 18, 20.1 bherīmṛdaṅgaśaṅkhāṃśca dadhmur vīrāḥ sahasraśaḥ /
MBh, 7, 19, 8.2 gajāśvarathapattyaughāstasthuḥ śatasahasraśaḥ //
MBh, 7, 20, 14.2 avākirat tato droṇaḥ śaravarṣaiḥ sahasraśaḥ //
MBh, 7, 25, 25.2 avākirañ śaraistīkṣṇaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 30, 16.1 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ /
MBh, 7, 32, 19.1 sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ /
MBh, 7, 34, 5.2 kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ //
MBh, 7, 35, 26.2 saṃcichedārjunir vṛttāṃstvadīyānāṃ sahasraśaḥ //
MBh, 7, 35, 33.1 praśātitopakaraṇān hatayodhān sahasraśaḥ /
MBh, 7, 40, 17.2 sakuṇḍalāni sragvīṇi bhūmāvāsan sahasraśaḥ //
MBh, 7, 48, 38.1 rathāśvanaramātaṅgān vinihatya sahasraśaḥ /
MBh, 7, 53, 42.2 nṛnāgāśvān videhāsūn kartāraśca sahasraśaḥ //
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 63, 5.2 saṃgrāmamanasaḥ śūrā dṛśyante sma sahasraśaḥ //
MBh, 7, 67, 11.1 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ /
MBh, 7, 68, 31.2 kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ //
MBh, 7, 68, 36.1 śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ /
MBh, 7, 68, 39.2 sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ //
MBh, 7, 68, 43.1 na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ /
MBh, 7, 68, 51.1 śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ /
MBh, 7, 69, 49.2 purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ //
MBh, 7, 73, 51.1 duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ /
MBh, 7, 74, 16.2 upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ //
MBh, 7, 80, 36.1 tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ /
MBh, 7, 81, 8.2 vimuñcanniśitān bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 81, 27.1 tatastān sāyakān sarvān droṇamuktān sahasraśaḥ /
MBh, 7, 82, 34.1 visṛjantaḥ śarāṃścaiva tomarāṃśca sahasraśaḥ /
MBh, 7, 85, 31.2 droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 85, 77.1 nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ /
MBh, 7, 88, 48.2 vyasṛjad viśikhāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 93, 10.1 tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ /
MBh, 7, 93, 29.1 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ /
MBh, 7, 95, 24.1 adya madbāṇanihatān yodhamukhyān sahasraśaḥ /
MBh, 7, 96, 18.2 maccharair agnisaṃkāśair videhāsūn sahasraśaḥ //
MBh, 7, 97, 27.2 nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 98, 25.2 drāvayāmāsa yodhān vai śataśo 'tha sahasraśaḥ //
MBh, 7, 101, 42.2 vyasṛjat sāyakāṃstūrṇaṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 103, 12.2 vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 104, 25.3 cikṣepa ca punar bāṇāñ śataśo 'tha sahasraśaḥ //
MBh, 7, 112, 45.2 sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca //
MBh, 7, 113, 6.2 ākīryata raṇe bhīmaḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 113, 18.2 suvarṇapuṅkhair iṣubhir nārācaiśca sahasraśaḥ //
MBh, 7, 114, 29.1 te vyomni ratnavikṛtā vyakāśanta sahasraśaḥ /
MBh, 7, 120, 35.1 hayavāraṇamukhyāśca prāpatanta sahasraśaḥ /
MBh, 7, 121, 7.2 adṛśyantāntarikṣasthāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 7, 128, 10.1 śarair daśa diśo rājaṃsteṣāṃ muktaiḥ sahasraśaḥ /
MBh, 7, 131, 109.1 tato mumoca nārācān drauṇistābhyāṃ sahasraśaḥ /
MBh, 7, 132, 1.3 droṇaputreṇa nihatān rākṣasāṃśca sahasraśaḥ //
MBh, 7, 133, 62.2 teṣām api hatāḥ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 134, 20.2 dhanūṃṣi te vidhunvānāḥ śataśo 'tha sahasraśaḥ /
MBh, 7, 134, 56.1 adya madbāṇajālāni vimuktāni sahasraśaḥ /
MBh, 7, 135, 42.2 sampūjyamānau samare yodhamukhyaiḥ sahasraśaḥ //
MBh, 7, 135, 44.2 vāditrāṇyabhyavādyanta śataśo 'tha sahasraśaḥ //
MBh, 7, 135, 47.2 vyadrāvayad ameyātmā śataśo 'tha sahasraśaḥ //
MBh, 7, 135, 54.1 sampūjyamāno yudhi kauraveyair vijitya saṃkhye 'rigaṇān sahasraśaḥ /
MBh, 7, 140, 19.2 yodhayantaḥ sma dṛśyante śataśo 'tha sahasraśaḥ //
MBh, 7, 146, 25.2 rathair anekasāhasrair gajaiścaiva sahasraśaḥ /
MBh, 7, 146, 31.1 bhujaiśchinnair mahārāja śarīraiśca sahasraśaḥ /
MBh, 7, 146, 45.2 vyadhamat kauravīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 7, 147, 18.2 niśi samprādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 149, 14.2 niśīthe prādravad rājann utsṛjyolkāḥ sahasraśaḥ //
MBh, 7, 149, 17.1 tataḥ karṇaṃ śaravrātaiḥ kurūn anyān sahasraśaḥ /
MBh, 7, 154, 25.2 ghoṣaścānyaḥ prādurāsīt sughoraḥ sahasraśo nadatāṃ dundubhīnām //
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 163, 34.1 tato 'ntarikṣe devāśca gandharvāśca sahasraśaḥ /
MBh, 7, 165, 100.2 ahanacchātravān bhallaiḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 166, 58.1 bherīścābhyahanan hṛṣṭā ḍiṇḍimāṃśca sahasraśaḥ /
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 172, 26.3 apatanta rathaughāśca tatra tatra sahasraśaḥ //
MBh, 8, 2, 20.2 hatvā sahasraśo yodhān arjunena nipātitaḥ //
MBh, 8, 4, 51.2 hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi /
MBh, 8, 7, 11.2 bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ //
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 14, 5.2 āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 14, 36.2 gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ //
MBh, 8, 16, 32.2 narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ //
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 17, 82.2 preṣayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 88.2 vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ //
MBh, 8, 18, 29.1 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ /
MBh, 8, 18, 71.2 rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ //
MBh, 8, 19, 6.1 te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ /
MBh, 8, 19, 19.2 pātayāmāsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 19, 67.2 kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ //
MBh, 8, 21, 5.2 dviradanarahayāḥ sahasraśo rudhiranadīpravahās tadābhavan //
MBh, 8, 31, 24.1 teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ /
MBh, 8, 31, 43.1 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ /
MBh, 8, 31, 46.2 svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ //
MBh, 8, 32, 12.2 cicheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ //
MBh, 8, 32, 22.1 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ /
MBh, 8, 32, 34.2 cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ //
MBh, 8, 33, 45.2 tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 33, 53.2 prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ //
MBh, 8, 33, 56.1 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ /
MBh, 8, 35, 46.2 prājñāsiṣma vayaṃ tābhyāṃ śarair muktaiḥ sahasraśaḥ //
MBh, 8, 36, 25.1 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ /
MBh, 8, 37, 17.2 kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ //
MBh, 8, 37, 32.2 hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ //
MBh, 8, 40, 4.2 sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ //
MBh, 8, 40, 72.1 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ /
MBh, 8, 40, 128.2 nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ /
MBh, 8, 42, 30.2 dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ //
MBh, 8, 42, 55.1 vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ /
MBh, 8, 43, 34.2 trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ //
MBh, 8, 43, 66.2 dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ /
MBh, 8, 45, 38.1 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ /
MBh, 8, 54, 16.2 etad vidvan muñca sahasraśo 'pi gadāsibāhudraviṇaṃ ca te 'sti //
MBh, 8, 55, 43.2 tatas tato 'pātayata yodhāñ śatasahasraśaḥ //
MBh, 8, 56, 13.2 jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 56, 55.3 nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 59, 17.2 gandharvanagarākārā dṛśyante sma sahasraśaḥ //
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 66, 54.2 śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ //
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 9, 3, 7.1 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ /
MBh, 9, 7, 3.2 hayān āstaraṇopetāṃścakrur anye sahasraśaḥ //
MBh, 9, 8, 2.1 narā rathā gajaughāśca sādinaśca sahasraśaḥ /
MBh, 9, 9, 63.2 raṇe 'hanyata putraiste śataśo 'tha sahasraśaḥ //
MBh, 9, 10, 21.1 tataḥ prabhadrakā rājan somakāśca sahasraśaḥ /
MBh, 9, 11, 4.1 tataḥ śaṅkhapraṇādaśca tūryāṇāṃ ca sahasraśaḥ /
MBh, 9, 14, 2.1 tayor āsanmahārāja śaradhārāḥ sahasraśaḥ /
MBh, 9, 15, 48.2 cicheda yodhānniśitaiḥ śaraiḥ śatasahasraśaḥ //
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 9, 18, 26.2 tathānyānnṛpatīn vīrāñ śataśo 'tha sahasraśaḥ //
MBh, 9, 19, 6.2 sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe //
MBh, 9, 22, 46.2 hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 52.2 vyadṛśyata mahī kīrṇā śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 64.2 yodhāḥ paryapatan rājañ śataśo 'tha sahasraśaḥ //
MBh, 9, 22, 68.2 ahaṃ pūrvam ahaṃ pūrvam iti nyaghnan sahasraśaḥ //
MBh, 9, 22, 69.2 hayāḥ paripatanti sma śataśo 'tha sahasraśaḥ //
MBh, 9, 27, 17.1 nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
MBh, 9, 34, 30.1 dogdhrīśca dhenūśca sahasraśo vai suvāsasaḥ kāñcanabaddhaśṛṅgīḥ /
MBh, 9, 36, 21.2 piśācāścāmitabalā yatra siddhāḥ sahasraśaḥ //
MBh, 9, 43, 19.1 tathainam anvanṛtyanta devakanyāḥ sahasraśaḥ /
MBh, 9, 44, 73.1 sahasraśaḥ pāriṣadāḥ kumāram upatasthire /
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 48, 20.1 ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ /
MBh, 9, 49, 57.2 puṣpāṇy oṣadhayaścaiva rorūyante sahasraśaḥ //
MBh, 9, 60, 29.1 ghātayitvā mahīpālān ṛjuyuddhān sahasraśaḥ /
MBh, 9, 63, 34.1 etāṃścānyāṃśca subahūnmadīyāṃśca sahasraśaḥ /
MBh, 10, 6, 9.2 prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 7, 26.2 māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ //
MBh, 10, 8, 70.2 śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ //
MBh, 10, 8, 113.1 kiṃcit prāṇaiśca puruṣair hataiścānyaiḥ sahasraśaḥ /
MBh, 10, 8, 122.1 saṃveṣṭamānān udvignānnirutsāhān sahasraśaḥ /
MBh, 10, 8, 141.2 pāñcālān sṛñjayāṃścaiva vinikṛttān sahasraśaḥ /
MBh, 10, 14, 9.1 nirghātā bahavaścāsan petur ulkāḥ sahasraśaḥ /
MBh, 11, 9, 17.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 11, 6.1 tābhiḥ parivṛto rājā rudatībhiḥ sahasraśaḥ /
MBh, 11, 16, 27.2 nigṛhya kavaceṣūgrā bhakṣayanti sahasraśaḥ //
MBh, 11, 16, 40.2 kaṇṭhāntaragatān hārān ākṣipanti sahasraśaḥ //
MBh, 11, 19, 18.2 krīḍantam iva gandharvaṃ devakanyāḥ sahasraśaḥ //
MBh, 11, 24, 23.1 yaḥ sma rūpāṇi kurute śataśo 'tha sahasraśaḥ /
MBh, 11, 25, 20.2 śete vinihataḥ saṃkhye hatvā śatrūn sahasraśaḥ //
MBh, 11, 26, 38.1 anyāṃśca pārthivān rājañ śataśo 'tha sahasraśaḥ /
MBh, 11, 26, 42.2 tāṃśca sarvān samānāyya rāśīn kṛtvā sahasraśaḥ //
MBh, 12, 1, 8.2 āśvāsayanto rājānaṃ viprāḥ śatasahasraśaḥ //
MBh, 12, 18, 11.1 yastvaṃ traividyavṛddhānāṃ brāhmaṇānāṃ sahasraśaḥ /
MBh, 12, 29, 25.2 sahasraśo 'tha śataśastato 'smayata vaitithiḥ //
MBh, 12, 38, 31.2 arcayāmāsa devāṃśca brāhmaṇāṃśca sahasraśaḥ //
MBh, 12, 53, 4.2 śaṅkhānakamṛdaṅgāṃśca pravādyanta sahasraśaḥ //
MBh, 12, 59, 103.2 ye cānye vindhyanilayā mlecchāḥ śatasahasraśaḥ //
MBh, 12, 125, 25.2 carāmi mṛgayūthāni nighnan bāṇaiḥ sahasraśaḥ /
MBh, 12, 202, 4.3 tatrāpaśyaṃ munigaṇān samāsīnān sahasraśaḥ //
MBh, 12, 202, 14.2 antarbhūmigatā ghorā nivasanti sahasraśaḥ /
MBh, 12, 202, 19.2 saṃśayaṃ gatam ātmānaṃ menire ca sahasraśaḥ //
MBh, 12, 203, 24.1 dīpād anye yathā dīpāḥ pravartante sahasraśaḥ /
MBh, 12, 207, 17.2 yābhiḥ sūkṣmāḥ pratāyante dhamanyo 'nyāḥ sahasraśaḥ //
MBh, 12, 271, 34.2 gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhim upaiti jīvaḥ //
MBh, 12, 271, 41.1 hāridravarṇastu prajāvisargān sahasraśastiṣṭhati saṃcaran vai /
MBh, 12, 272, 41.2 murajā ḍiṇḍimāścaiva prāvādyanta sahasraśaḥ //
MBh, 12, 273, 57.1 samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ /
MBh, 12, 277, 42.1 prabhāvair anvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ /
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 12, 284, 21.1 mano'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ /
MBh, 12, 293, 3.1 candramā iva kośānāṃ punastatra sahasraśaḥ /
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 308, 161.2 samarthā śataśo vaktum atha vāpi sahasraśaḥ //
MBh, 12, 309, 61.1 sahasraśo 'pyanekaśaḥ pravaktum utsahāmahe /
MBh, 12, 311, 20.1 haṃsāśca śatapatrāśca sārasāśca sahasraśaḥ /
MBh, 13, 15, 1.2 etān sahasraśaścānyān samanudhyātavān haraḥ /
MBh, 13, 27, 63.2 punātyapuṇyān puruṣāñ śataśo 'tha sahasraśaḥ //
MBh, 13, 31, 40.1 kṛttottamāṅgāste rājan bhallaiḥ śatasahasraśaḥ /
MBh, 13, 62, 49.1 ghoṣavanti ca yānāni yuktānyatha sahasraśaḥ /
MBh, 13, 69, 4.2 tasya coddharaṇe yatnam akurvaṃste sahasraśaḥ //
MBh, 13, 70, 14.2 vaivasvatīṃ prāpya sabhām apaśyaṃ sahasraśo yojanahaimabhaumām //
MBh, 13, 70, 25.2 ghoṣavanti ca yānāni yuktānyeva sahasraśaḥ //
MBh, 13, 85, 4.1 mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ /
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 106, 29.2 dhanadhānyasamṛddhāṃśca grāmāñśatasahasraśaḥ //
MBh, 13, 140, 8.2 antarikṣānmahārāja nyapatanta sahasraśaḥ //
MBh, 14, 4, 24.3 kārayāmāsa śubhrāṇi bhājanāni sahasraśaḥ //
MBh, 14, 10, 25.3 sabhāḥ kriyantām āvasathāśca mukhyāḥ sahasraśaścitrabhaumāḥ samṛddhāḥ //
MBh, 14, 10, 26.2 yeṣu nṛtyerann apsarasaḥ sahasraśaḥ svargoddeśaḥ kriyatāṃ yajñavāṭaḥ //
MBh, 14, 15, 9.1 putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ /
MBh, 14, 34, 8.2 vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ //
MBh, 14, 55, 17.2 upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ //
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 57, 33.2 dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ //
MBh, 14, 64, 13.1 bahūni ca vicitrāṇi bhājanāni sahasraśaḥ /
MBh, 14, 69, 18.1 bandibhiśca narai rājan strīsahāyaiḥ sahasraśaḥ /
MBh, 14, 78, 19.1 tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ /
MBh, 14, 86, 19.1 teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ /
MBh, 14, 87, 15.2 paryaveṣan dvijāgryāṃstāñ śataśo 'tha sahasraśaḥ //
MBh, 15, 5, 8.2 hṛdaye śalyabhūtāni dhārayāmi sahasraśaḥ //
MBh, 15, 16, 9.1 yad vinaṣṭāḥ kuruśreṣṭhā rājānaśca sahasraśaḥ /
MBh, 15, 20, 2.2 putrārthe suhṛdāṃ caiva sa samīkṣya sahasraśaḥ //
MBh, 15, 29, 20.2 sajjīkriyantāṃ sarvāṇi śibikāśca sahasraśaḥ //
MBh, 15, 40, 7.2 sasainyāḥ salilāt tasmāt samuttasthuḥ sahasraśaḥ //
MBh, 16, 8, 22.2 strīsahasraiḥ parivṛtā vadhūbhiśca sahasraśaḥ //
MBh, 16, 8, 47.1 tato yaṣṭipraharaṇā dasyavaste sahasraśaḥ /
MBh, 16, 9, 16.1 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ /
MBh, 17, 1, 12.2 striyaśca dvijamukhyebhyo gavāṃ śatasahasraśaḥ //
Manusmṛti
ManuS, 12, 57.2 hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ //
ManuS, 12, 114.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
Rāmāyaṇa
Rām, Bā, 12, 17.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ //
Rām, Bā, 16, 18.1 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ /
Rām, Bā, 52, 4.2 bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ //
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Bā, 60, 9.2 anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ //
Rām, Ay, 51, 7.1 sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ /
Rām, Ay, 70, 21.2 ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ //
Rām, Ay, 77, 16.2 gorathair bharataṃ yāntam anujagmuḥ sahasraśaḥ //
Rām, Ay, 85, 57.1 samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
Rām, Ay, 85, 63.2 dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ //
Rām, Ay, 85, 70.2 pādukopānahāṃ caiva yugmān yatra sahasraśaḥ //
Rām, Ay, 88, 21.2 oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ //
Rām, Ay, 94, 35.2 jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ //
Rām, Ār, 10, 46.1 yathā hīme vanasyāsya jñātāḥ pathi sahasraśaḥ /
Rām, Ār, 24, 15.2 sasarja niśitān bāṇāñ śataśo 'tha sahasraśaḥ //
Rām, Ār, 33, 11.2 nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ //
Rām, Ār, 33, 14.2 nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ //
Rām, Ār, 33, 16.2 krīḍāratividhijñābhir apsarobhiḥ sahasraśaḥ //
Rām, Ār, 33, 21.1 niryāsarasamūlānāṃ candanānāṃ sahasraśaḥ /
Rām, Ki, 5, 5.2 dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ //
Rām, Ki, 25, 34.2 pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ //
Rām, Ki, 42, 39.2 nīlavaiḍūryapattrāḍhyā nadyas tatra sahasraśaḥ //
Rām, Ki, 66, 8.2 meruṃ girim asaṅgena parigantuṃ sahasraśaḥ //
Rām, Ki, 66, 11.2 vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ //
Rām, Su, 1, 110.2 pakṣāṃścicheda vajreṇa tatra tatra sahasraśaḥ //
Rām, Su, 13, 10.2 nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ //
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 56, 15.2 cicheda bhagavān pakṣān vajreṇaiṣāṃ sahasraśaḥ //
Rām, Su, 60, 22.2 abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ //
Rām, Yu, 4, 11.2 kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ //
Rām, Yu, 14, 20.2 vindhyamandarasaṃkāśāḥ samutpetuḥ sahasraśaḥ //
Rām, Yu, 15, 14.2 abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ //
Rām, Yu, 18, 4.1 yaṃ pṛṣṭhato 'nugacchanti śataśo 'tha sahasraśaḥ /
Rām, Yu, 34, 23.1 suvarṇapuṅkhair viśikhaiḥ saṃpatadbhiḥ sahasraśaḥ /
Rām, Yu, 40, 62.2 drumān utpāṭya vividhāṃstasthuḥ śatasahasraśaḥ //
Rām, Yu, 48, 28.2 jaladā iva connedur yātudhānāḥ sahasraśaḥ //
Rām, Yu, 49, 10.2 gandharvavidyādharakiṃnarāśca sahasraśo rāghava saṃprabhagnāḥ //
Rām, Yu, 66, 21.2 nipetur bhuvi te chinnā rukmapuṅkhāḥ sahasraśaḥ //
Rām, Yu, 76, 26.2 babhañjuścichiduścāpi tayor bāṇāḥ sahasraśaḥ //
Rām, Yu, 77, 21.2 rakṣasāṃ kadanaṃ cakre samāsādya sahasraśaḥ //
Rām, Yu, 82, 1.2 rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ //
Rām, Yu, 82, 23.1 rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ /
Rām, Yu, 87, 46.2 vilayaṃ jagmur ākāśe jagmuścaiva sahasraśaḥ //
Rām, Yu, 95, 18.2 sahasraśastato bāṇān aśrāntahṛdayodyamaḥ //
Rām, Yu, 95, 22.1 sa mumoca tato bāṇān raṇe śatasahasraśaḥ /
Rām, Yu, 96, 14.1 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ /
Rām, Yu, 96, 16.2 vyathitāḥ pannagāḥ sarve dānavāśca sahasraśaḥ //
Rām, Utt, 6, 46.2 bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ //
Rām, Utt, 6, 55.2 niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ //
Rām, Utt, 7, 8.2 cicheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 18.2 nirdhāvantīṣavastūrṇaṃ śataśo 'tha sahasraśaḥ //
Rām, Utt, 7, 29.1 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ /
Rām, Utt, 15, 1.1 tatastān vidrutān dṛṣṭvā yakṣāñśatasahasraśaḥ /
Rām, Utt, 21, 13.2 puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ //
Rām, Utt, 27, 29.2 nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ //
Rām, Utt, 38, 6.1 etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ /
Rām, Utt, 57, 12.1 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ /
Rām, Utt, 78, 9.1 prajaghne sa nṛpo 'raṇye mṛgāñśatasahasraśaḥ /
Rām, Utt, 87, 7.1 kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ /
Rām, Utt, 90, 23.2 gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ //
Saundarānanda
SaundĀ, 8, 43.2 calacittatayā sahasraśo ramayante hṛdayaṃ svameva tāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 46.1 sahasraraśmyanucarā vadantyanye sahasraśaḥ /
Bodhicaryāvatāra
BoCA, 6, 74.1 kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /
BoCA, 7, 60.1 saṃkleśapakṣamadhyastho bhaved dṛptaḥ sahasraśaḥ /
Harivaṃśa
HV, 3, 79.2 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ //
HV, 3, 94.1 teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ /
HV, 6, 9.2 tata utsārayāmāsa śilāḥ śatasahasraśaḥ /
HV, 23, 142.1 saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ /
HV, 30, 15.1 sahasracaraṇaṃ brahman sahasrāṃśuṃ sahasraśaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 41.1 sāmabhiḥ sahacarāḥ sahasraśaḥ syandanāśvahṛdayaṅgamasvaraiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 29.2 aṣṭādaśa kriyābhedād bhinnāny aṣṭasahasraśaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 19.2 sahasraśo 'tha śataśo bhūya eva vinindyate //
KūPur, 1, 14, 44.1 anye sahasraśo rudrā nisṛṣṭāstena dhīmatā /
KūPur, 1, 14, 66.1 tataḥ sahasraśo bhadraḥ sasarja garuḍān svayam /
KūPur, 1, 15, 91.2 īśvarārādhanārthāya tapaśceruḥ sahasraśaḥ //
KūPur, 1, 15, 113.2 pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ //
KūPur, 1, 15, 128.1 tataḥ sahasraśo daityaḥ sasarjāndhakasaṃjñitān /
KūPur, 1, 15, 132.1 tato 'ndhakanisṛṣṭāste śataśo 'tha sahasraśaḥ /
KūPur, 1, 23, 79.2 babhūvurātmajāstāsu śataśo 'tha sahasraśaḥ //
KūPur, 1, 25, 21.2 ājagmurdvārakāṃ śubhrāṃ bhīṣayantaḥ sahasraśaḥ //
KūPur, 1, 25, 37.2 śaṅkhān sahasraśo dadhmur vīṇāvādān vitenire //
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 28, 23.2 yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ //
KūPur, 1, 44, 11.2 upāsate sahasrākṣaṃ devāstatra sahasraśaḥ //
KūPur, 1, 48, 16.1 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ /
KūPur, 2, 11, 10.1 sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
KūPur, 2, 37, 2.3 saputradārā munayastapaśceruḥ sahasraśaḥ //
KūPur, 2, 44, 30.1 anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 52.2 tathānyāni ca rudrasya caritāni sahasraśaḥ //
LiPur, 1, 7, 54.1 śiṣyāḥ praśiṣyāścaiteṣāṃ śataśo'tha sahasraśaḥ /
LiPur, 1, 9, 59.1 kvaciddaṇḍakabandhaṃ tu kuryādbandhaṃ sahasraśaḥ /
LiPur, 1, 9, 60.2 bahunātra kimuktena vijñānāni sahasraśaḥ //
LiPur, 1, 9, 62.2 devabimbānyanekāni vimānāni sahasraśaḥ //
LiPur, 1, 9, 63.2 grahanakṣatratārāś ca bhuvanāni sahasraśaḥ //
LiPur, 1, 15, 30.2 vācikāni tathānyāni kāyikāni sahasraśaḥ //
LiPur, 1, 39, 66.1 śātātapo vasiṣṭhaś ca evamādyaiḥ sahasraśaḥ /
LiPur, 1, 40, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 40, 53.2 sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ //
LiPur, 1, 40, 59.1 vinighnansarvabhūtāni śataśo'tha sahasraśaḥ /
LiPur, 1, 40, 62.1 utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ /
LiPur, 1, 41, 47.1 tathānyā bahavaḥ sṛṣṭās tayā nāryaḥ sahasraśaḥ /
LiPur, 1, 48, 27.2 sanakaś ca sanandaś ca sadṛśāś ca sahasraśaḥ //
LiPur, 1, 48, 29.2 ṣaṇmukhasya gaṇeśasya gaṇānāṃ tu sahasraśaḥ //
LiPur, 1, 49, 57.2 asaṃkhyātāni divyāni vimānāni sahasraśaḥ //
LiPur, 1, 52, 11.1 asyā vinirgatā nadyaḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 53, 47.2 aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ //
LiPur, 1, 63, 94.2 teṣāṃ putrāś ca pautrāś ca śataśo'tha sahasraśaḥ //
LiPur, 1, 69, 42.2 teṣāṃ putrāśca pautrāś ca śataśo'tha sahasraśaḥ //
LiPur, 1, 70, 311.1 āsīnāndhāvataścaiva pañcabhūtānsahasraśaḥ /
LiPur, 1, 70, 314.1 bhramanto 'bhidravantaś ca plavantaś ca sahasraśaḥ /
LiPur, 1, 71, 57.3 upaviṣṭo dadarśātha bhūtasaṃghānsahasraśaḥ //
LiPur, 1, 71, 62.2 nanṛtur mumuduś caiva jagur daityāḥ sahasraśaḥ //
LiPur, 1, 80, 11.1 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam /
LiPur, 1, 80, 18.1 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ /
LiPur, 1, 80, 36.2 gaṇeśvarāṇāṃ vīrāṇāmapi vṛndaṃ sahasraśaḥ //
LiPur, 1, 92, 141.1 sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ /
LiPur, 1, 103, 10.1 huṅkāraḥ praṇavaścaiva pratihārāḥ sahasraśaḥ /
Matsyapurāṇa
MPur, 15, 2.1 yatra barhiṇayuktāni vimānāni sahasraśaḥ /
MPur, 15, 22.2 api janmāyutairdṛṣṭānanubhūtānsahasraśaḥ //
MPur, 44, 54.2 jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ //
MPur, 47, 249.0 pragṛhītāyudhair viprairvṛtaḥ śatasahasraśaḥ //
MPur, 61, 4.1 nirdagdheṣu tatastena dānaveṣu sahasraśaḥ /
MPur, 92, 17.3 suhṛcchakrasya nihatā yena daityāḥ sahasraśaḥ //
MPur, 114, 18.2 teṣāṃ sahasraśaścānye parvatāstu samīpataḥ //
MPur, 114, 34.1 tāsāṃ nadyupanadyaśca śataśo'tha sahasraśaḥ /
MPur, 119, 12.2 tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ //
MPur, 122, 74.2 anyāstābhyo'pi saṃjātāḥ śataśo'tha sahasraśaḥ //
MPur, 122, 89.1 tāsāṃ sahasraśaścānyā nadyaḥ pārśvasamīpagāḥ /
MPur, 130, 13.2 rukmarūpyāyasānāṃ ca śataśo'tha sahasraśaḥ //
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 133, 32.2 tānyāsanvājināṃ teṣāṃ bhūṣaṇāni sahasraśaḥ //
MPur, 133, 35.2 maṇimuktāpravālaistu bhūṣitāni sahasraśaḥ //
MPur, 140, 57.3 dahyante dahanābhāni dahanena sahasraśaḥ //
MPur, 142, 46.2 mantrayogo vyatīteṣu kalpeṣvatha sahasraśaḥ /
MPur, 144, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
MPur, 149, 15.2 petuḥ śakalatāṃ yātāsturaṃgāśca sahasraśaḥ //
MPur, 150, 37.2 utsṛjya gātraṃ bhūpṛṣṭhe niṣpipeṣa sahasraśaḥ //
MPur, 150, 64.2 dhanadānucarānyakṣānniṣpipeṣa sahasraśaḥ //
MPur, 150, 93.2 jīvagrāhānsa jagrāha baddhvā pāśaiḥ sahasraśaḥ //
MPur, 150, 94.2 vāhanāni ca divyāni vimānāni sahasraśaḥ //
MPur, 153, 52.1 vitresurdudruvurjagmurnipetuśca sahasraśaḥ /
MPur, 153, 90.1 rathāśvānso'hanatkṣipraṃ śataśo'tha sahasraśaḥ /
MPur, 154, 104.1 antarikṣe surāścāsanvimāneṣu sahasraśaḥ /
MPur, 161, 76.1 etāḥ sahasraśaścānyā nṛtyagītaviśāradāḥ /
MPur, 161, 78.1 tamapratimakarmāṇaṃ śataśo'tha sahasraśaḥ /
MPur, 174, 5.1 devagandharvayakṣaughair anuyātaḥ sahasraśaḥ /
MPur, 174, 13.2 vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ //
Saṃvitsiddhi
SaṃSi, 1, 147.2 yato naḥ pratibhāsante saṃsarantaḥ sahasraśaḥ //
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Nid., 3, 22.1 sūkṣmatvānnopalabhyante mukhānyāsāṃ sahasraśaḥ /
Su, Cik., 10, 16.3 sahasraśo 'pi kurvīta bījenānena buddhimān //
Su, Cik., 28, 10.1 bilvasya cūrṇaṃ puṣye tu hutaṃ vārān sahasraśaḥ /
Su, Utt., 18, 83.2 sahasraśaścāñjaneṣu bījenoktena pūjitāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 82.2 tata utsārayāmāsa śailāñchatasahasraśaḥ /
ViPur, 1, 17, 32.3 udyatās tasya nāśāya daityāḥ śatasahasraśaḥ //
ViPur, 1, 17, 43.1 smaratas tasya govindam ibhadantāḥ sahasraśaḥ /
ViPur, 1, 19, 62.2 ākramya cayanaṃ cakruryojanāni sahasraśaḥ //
ViPur, 1, 21, 13.2 eteṣāṃ putrapautrāś ca śataśo 'tha sahasraśaḥ //
ViPur, 1, 21, 26.2 teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ //
ViPur, 2, 3, 14.2 āsāṃ nadyupanadyaśca santyanyāśca sahasraśaḥ //
ViPur, 2, 4, 12.2 kṣudranadyastathā śailāstatra santi sahasraśaḥ /
ViPur, 2, 4, 44.1 anyāḥ sahasraśastatra kṣudranadyastathācalāḥ /
ViPur, 2, 4, 66.2 mahīdharāstathā santi śataśo 'tha sahasraśaḥ //
ViPur, 2, 6, 30.1 ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
ViPur, 2, 6, 31.1 tathaiva pāpānyetāni tathānyāni sahasraśaḥ /
ViPur, 2, 14, 16.1 śreyāṃsyevamanekāni śataśo 'tha sahasraśaḥ /
ViPur, 3, 3, 4.2 vedadrumasya maitreya śākhābhedaiḥ sahasraśaḥ /
ViPur, 4, 24, 115.2 yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ //
ViPur, 5, 1, 82.1 tataḥ śumbhaniśumbhādīnhatvā daityānsahasraśaḥ /
ViPur, 5, 2, 12.2 etā vibhūtayo devi tathānyāśca sahasraśaḥ //
ViPur, 5, 9, 27.2 sahasrapadmodbhavayonirādyaḥ sahasraśastvāṃ munayo gṛṇanti //
ViPur, 5, 10, 45.1 dvijāṃśca bhojayāmāsuḥ śataśo 'tha sahasraśaḥ //
ViPur, 5, 29, 20.2 kṛṣṇasya yatra govindo jaghne daityānsahasraśaḥ //
ViPur, 5, 38, 6.1 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ /
ViPur, 5, 38, 18.3 sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram //
ViPur, 5, 38, 73.1 rambhātilottamādyāśca śataśo 'tha sahasraśaḥ /
ViPur, 6, 5, 9.2 duḥkhaṃ sahasraśo bhedair bhidyate munisattama //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 27.1 yathāvidāsinaḥ kulyāḥ sarasaḥ syuḥ sahasraśaḥ /
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
BhāgPur, 2, 1, 2.1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ /
BhāgPur, 4, 4, 4.1 tām anvagacchan drutavikramāṃ satīm ekāṃ trinetrānucarāḥ sahasraśaḥ /
BhāgPur, 4, 4, 33.2 ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ //
BhāgPur, 4, 5, 12.2 utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak //
BhāgPur, 4, 23, 23.2 tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ //
BhāgPur, 4, 25, 7.3 saṃjñāpitāñ jīvasaṅghānnirghṛṇena sahasraśaḥ //
BhāgPur, 11, 12, 13.2 brahma māṃ paramaṃ prāpuḥ saṅgāc chatasahasraśaḥ //
Bhāratamañjarī
BhāMañj, 5, 322.2 kuruvṛddhāḥ samuttasthurbhūpāścānye sahasraśaḥ //
BhāMañj, 7, 117.1 vadhyamāneṣvanīkeṣu śoṇāśvena sahasraśaḥ /
BhāMañj, 7, 606.1 sahasraśo vadhyamānāḥ kṣatrakānanavahninā /
BhāMañj, 7, 652.1 haiḍimbānucarānhatvā yātudhānānsahasraśaḥ /
BhāMañj, 12, 73.1 pravarāḥ pārthivāścānye hatā vīrāḥ sahasraśaḥ /
Garuḍapurāṇa
GarPur, 1, 144, 7.2 tāsāṃ putrāśca pautrādyāḥ śataśo 'tha sahasraśaḥ //
Narmamālā
KṣNarm, 1, 117.1 atha bhojanacaryādivyapadeśaiḥ sahasraśaḥ /
Rasaratnākara
RRĀ, V.kh., 19, 139.1 taddhānyaṃ vardhate nityaṃ bhakṣyamāṇaṃ sahasraśaḥ /
Rasendracintāmaṇi
RCint, 8, 81.2 durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /
Rasendracūḍāmaṇi
RCūM, 16, 58.2 vārayatyapi śastrāṇi divyānyapi sahasraśaḥ //
Rasendrasārasaṃgraha
RSS, 1, 313.2 tathā tathā prakurvanti guṇāneva sahasraśaḥ //
Rasārṇava
RArṇ, 11, 146.2 sāritaṃ jārayet paścāt lepyaṃ kṣepyaṃ sahasraśaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 21.2 tathā tathā pravardhante guṇāḥ śatasahasraśaḥ //
Haribhaktivilāsa
HBhVil, 1, 182.4 santi tasya mahābhāgā avatārāḥ sahasraśaḥ //
HBhVil, 3, 109.3 govindaṃ puṇḍarīkākṣaṃ gopakanyāḥ sahasraśaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 4.2 sahasraśaḥ sametānāṃ pariṣattvaṃ na vidyate //
ParDhSmṛti, 8, 7.2 sa dharmeti vijñeyo netarais tu sahasraśaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 56.2 evaṃ kaliyuge ghore śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 84.1 tataste ṛṣayaḥ sarve kṣuttṛṣārtāḥ sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 57.2 śilāsaṃcayasaṃghātā viśīryate sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 7.1 tasya daṃṣṭrā vyavardhata śataśo 'tha sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 28.2 praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 30.2 bhūmikampāḥ sanirghātā ulkāpātāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 33.1 avāditāni vādyante vāditrāṇi sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 39.1 patanti śikharāgrāṇi viśīrṇāni sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 116.1 brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 77.1 nihatā dānavāḥ sarve deveśena sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 118.2 hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 23.2 nirgacchantaḥ pradṛśyante kalmaṣāyāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 24.2 randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 9.2 tathā sahasraśo revātīradvayagatāni tu //
SkPur (Rkh), Revākhaṇḍa, 232, 9.1 sāritaḥ paritaḥ santi satīrthāstu sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 13.1 kimanyaiḥ saritāṃ toyaiḥ sevitais tu sahasraśaḥ /