Occurrences

Baudhāyanadharmasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āyurvedadīpikā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 7, 5.1 kṣmāpavitraḥ sahasrākṣo mṛgāro 'ṃhomucau gaṇau /
BaudhDhS, 4, 8, 3.1 ka etena sahasrākṣaṃ pavitreṇākarocchucim /
Kauśikasūtra
KauśS, 4, 6, 18.0 aparedyuḥ sahasrākṣāyāpsu balīṃstrīn puroḍāśasaṃvartāṃścatuṣpathe 'vakṣipyāvakirati //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 2.2 mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham //
MS, 2, 9, 2, 6.1 namo nīlakapardāya sahasrākṣāya mīḍhuṣe /
MS, 2, 9, 2, 9.1 avatatya dhanuṣ ṭvaṃ sahasrākṣa śateṣudhe /
MS, 2, 9, 5, 12.0 namaḥ sahasrākṣāya ca śatadhanvane ca //
Taittirīyasaṃhitā
TS, 4, 5, 1, 11.1 namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe /
TS, 4, 5, 1, 14.1 avatatya dhanus tvaṃ sahasrākṣa śateṣudhe /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
Arthaśāstra
ArthaŚ, 1, 15, 56.1 tasmād imaṃ dvyakṣaṃ sahasrākṣam āhuḥ //
Buddhacarita
BCar, 2, 27.2 sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme //
Carakasaṃhitā
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Mahābhārata
MBh, 1, 21, 7.2 namucighna namaste 'stu sahasrākṣa śacīpate //
MBh, 1, 21, 12.2 tvaṃ viṣṇustvaṃ sahasrākṣastvaṃ devastvaṃ parāyaṇam //
MBh, 1, 28, 8.1 tato devaḥ sahasrākṣastūrṇaṃ vāyum acodayat /
MBh, 1, 29, 22.1 dṛṣṭvā tad adbhutaṃ cāpi sahasrākṣaḥ puraṃdaraḥ /
MBh, 1, 30, 10.1 yatremaṃ tu sahasrākṣa nikṣipeyam ahaṃ svayam /
MBh, 1, 58, 14.1 tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ /
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 163, 19.3 pravavarṣa sahasrākṣaḥ sasyāni janayan prabhuḥ //
MBh, 1, 217, 15.2 śaraṇaṃ devarājānaṃ sahasrākṣaṃ puraṃdaram //
MBh, 1, 217, 19.2 abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati //
MBh, 1, 218, 12.1 tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ /
MBh, 2, 3, 12.1 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ /
MBh, 2, 41, 9.1 vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale /
MBh, 2, 42, 58.3 bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ //
MBh, 3, 38, 37.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 38, 40.1 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ /
MBh, 3, 44, 22.1 sahasrākṣaniyogāt sa pārthaḥ śakrāsanaṃ tadā /
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 99, 8.1 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 101, 8.1 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā /
MBh, 3, 110, 21.2 na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ //
MBh, 3, 162, 5.2 āgatya ca sahasrākṣo rathād avaruroha vai //
MBh, 3, 162, 14.1 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram /
MBh, 3, 164, 51.2 devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ //
MBh, 3, 164, 58.1 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ /
MBh, 3, 170, 64.1 tacchrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ /
MBh, 3, 272, 3.2 jitvā vajradharaṃ saṃkhye sahasrākṣaṃ śacīpatim //
MBh, 3, 286, 14.2 dāsyāmi te sahasrākṣa kuṇḍale varma cottamam //
MBh, 4, 2, 17.1 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 20.30 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt //
MBh, 5, 135, 2.2 sahasrākṣasamaḥ kunti bhaviṣyatyeṣa te sutaḥ //
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 7, 4, 3.2 bāndhavāstvānujīvantu sahasrākṣam ivāmarāḥ //
MBh, 7, 56, 21.1 eko vīraḥ sahasrākṣo daityadānavamarditā /
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 102, 34.1 yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ /
MBh, 7, 118, 38.1 sahasrākṣasamaṃ tatra siddhacāraṇamānavāḥ /
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 9, 25, 31.2 pīḍayāmāsa tān sarvān sahasrākṣa ivāsurān //
MBh, 9, 47, 52.1 ityuktvā bhagavān devaḥ sahasrākṣaḥ pratāpavān /
MBh, 9, 52, 10.1 tacchrutvā cābruvan devāḥ sahasrākṣam idaṃ vacaḥ /
MBh, 12, 49, 4.1 ugraṃ tapaḥ samātiṣṭhat sahasrākṣasamo bhuvi /
MBh, 12, 49, 5.1 tam ugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
MBh, 12, 58, 2.2 sahasrākṣo mahendraśca tathā prācetaso manuḥ //
MBh, 12, 67, 33.2 devā iva sahasrākṣaṃ prajā rājānam antike //
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
MBh, 12, 139, 15.1 na vavarṣa sahasrākṣaḥ pratilomo 'bhavad guruḥ /
MBh, 12, 218, 38.2 vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā //
MBh, 12, 220, 88.1 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ /
MBh, 13, 4, 5.2 kuśikastasya tanayaḥ sahasrākṣasamadyutiḥ //
MBh, 13, 5, 25.1 nārhasi tvaṃ sahasrākṣa tyājayitveha bhaktitaḥ /
MBh, 13, 14, 88.3 sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ //
MBh, 13, 17, 36.2 sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ //
MBh, 13, 41, 16.2 avaikṣata sahasrākṣastadā divyena cakṣuṣā //
MBh, 13, 61, 60.2 dadāti yaḥ sahasrākṣa sa svargaṃ yāti mānavaḥ //
MBh, 13, 61, 77.2 tasya vāsaḥ sahasrākṣa nākapṛṣṭhe mahīyate //
MBh, 13, 72, 5.1 te tu lokāḥ sahasrākṣa śṛṇu yādṛgguṇānvitāḥ /
MBh, 13, 72, 45.1 mṛtyukāle sahasrākṣa yāṃ vṛttim anukāṅkṣate /
MBh, 13, 82, 38.1 tasyā lokāḥ sahasrākṣa sarvakāmasamanvitāḥ /
MBh, 13, 82, 42.2 etacchrutvā sahasrākṣaḥ pūjayāmāsa nityadā /
MBh, 13, 96, 42.3 sahasrākṣo devarāṭ samprahṛṣṭaḥ samīkṣya taṃ kopanaṃ vipramukhyam //
MBh, 13, 135, 37.2 sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt //
MBh, 13, 146, 13.1 sahasrākṣo 'yutākṣo vā sarvato'kṣimayo 'pi vā /
MBh, 14, 8, 16.1 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe /
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 14, 94, 16.1 yaja bījaiḥ sahasrākṣa trivarṣaparamoṣitaiḥ /
MBh, 14, 95, 11.2 na vavarṣa sahasrākṣastadā bharatasattama //
MBh, 17, 3, 2.2 abravīcchokasaṃtaptaḥ sahasrākṣam idaṃ vacaḥ //
Rāmāyaṇa
Rām, Bā, 23, 17.2 kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat //
Rām, Bā, 25, 16.1 uvāca paramaprītaḥ sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 45, 9.2 sahasrākṣo naraśreṣṭha parayā guṇasampadā //
Rām, Bā, 45, 10.2 nyavedayat sahasrākṣo yac cānyad api kāṅkṣitam //
Rām, Bā, 45, 12.2 ditiḥ paramasaṃprītā sahasrākṣam athābravīt //
Rām, Bā, 46, 1.2 sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt //
Rām, Bā, 46, 7.1 tasyās tadvacanaṃ śrutvā sahasrākṣaḥ puraṃdaraḥ /
Rām, Bā, 47, 17.1 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ /
Rām, Bā, 47, 19.1 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana /
Rām, Bā, 47, 25.1 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ /
Rām, Bā, 47, 27.2 petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt //
Rām, Bā, 48, 8.2 utpāṭya meṣavṛṣaṇau sahasrākṣe nyavedayan //
Rām, Bā, 61, 25.1 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ /
Rām, Bā, 61, 26.2 phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam //
Rām, Bā, 63, 2.1 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā /
Rām, Bā, 63, 4.1 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim /
Rām, Bā, 63, 10.1 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ /
Rām, Bā, 74, 7.2 sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi //
Rām, Ay, 14, 20.1 hariyuktaṃ sahasrākṣo ratham indra ivāśugam /
Rām, Ay, 22, 13.1 yan maṅgalaṃ sahasrākṣe sarvadevanamaskṛte /
Rām, Ār, 4, 21.1 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ /
Rām, Ār, 18, 4.2 antareṇa sahasrākṣaṃ mahendraṃ pākaśāsanam //
Rām, Ār, 38, 17.2 ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva //
Rām, Ār, 45, 43.1 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
Rām, Ki, 25, 20.2 abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ //
Rām, Ki, 25, 33.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Ki, 29, 22.1 tarpayitvā sahasrākṣaḥ salilena vasuṃdharām /
Rām, Ki, 40, 23.2 tam upaiti sahasrākṣaḥ sadā parvasu parvasu //
Rām, Ki, 40, 25.2 rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ //
Rām, Su, 1, 110.1 tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ /
Rām, Su, 1, 123.2 kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ //
Rām, Su, 44, 37.2 sa kapir nāśayāmāsa sahasrākṣa ivāsurān //
Rām, Yu, 18, 17.1 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ /
Rām, Yu, 90, 8.2 prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ //
Rām, Yu, 90, 9.1 sahasrākṣeṇa kākutstha ratho 'yaṃ vijayāya te /
Rām, Yu, 94, 3.3 uvāca mātaliṃ rāmaḥ sahasrākṣasya sārathim //
Rām, Yu, 105, 1.2 sahasrākṣo mahendraśca varuṇaśca paraṃtapaḥ //
Rām, Yu, 111, 23.2 upayātaḥ sahasrākṣo yatra śakraḥ puraṃdaraḥ //
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Yu, 116, 56.2 salilena sahasrākṣaṃ vasavo vāsavaṃ yathā //
Rām, Utt, 27, 40.2 sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ //
Rām, Utt, 41, 20.2 triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī //
Rām, Utt, 59, 13.1 tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ /
Rām, Utt, 59, 14.1 tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam /
Rām, Utt, 59, 15.1 āmantrya tu sahasrākṣaṃ hriyā kiṃcid avāṅmukhaḥ /
Rām, Utt, 73, 15.2 apūjayanmahendrābhaṃ sahasrākṣam ivāmarāḥ //
Rām, Utt, 76, 3.1 sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Utt, 76, 6.2 tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ //
Rām, Utt, 76, 10.1 tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ /
Rām, Utt, 76, 13.1 teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ /
Rām, Utt, 77, 4.1 atha naṣṭe sahasrākṣe udvignam abhavajjagat /
Rām, Utt, 77, 8.1 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā /
Rām, Utt, 77, 17.1 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire /
Rām, Utt, 77, 18.1 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhite /
Amarakośa
AKośa, 1, 54.1 ākhaṇḍalaḥ sahasrākṣa ṛbhukṣāstasya tu priyā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 3.2 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 12.2 cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot //
BKŚS, 28, 109.2 sahasrākṣaṃ svam ātmānaṃ taccakṣuṣkādikojjvalam //
Harivaṃśa
HV, 29, 33.2 pravavarṣa sahasrākṣaḥ kacche jalanidhes tadā //
Kirātārjunīya
Kir, 11, 79.2 ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //
Kūrmapurāṇa
KūPur, 1, 6, 2.2 tadā samabhavad brahmā sahasrākṣaḥ sahasrapāt //
KūPur, 1, 19, 52.2 hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase //
KūPur, 1, 25, 68.1 sahasraśīrṣā bhūtvāhaṃ sahasrākṣaḥ sahasrapāt /
KūPur, 1, 44, 11.2 upāsate sahasrākṣaṃ devāstatra sahasraśaḥ //
KūPur, 2, 18, 40.2 vilohitāya bhargāya sahasrākṣāya te namaḥ //
KūPur, 2, 37, 74.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
Liṅgapurāṇa
LiPur, 1, 37, 4.1 tataḥ praṇamya deveśaṃ sahasrākṣaṃ sahāmaraiḥ /
LiPur, 1, 37, 5.2 bhagavandevatārighna sahasrākṣa varaprada /
LiPur, 1, 39, 2.3 śacīpate jagannātha sahasrākṣa maheśvara //
LiPur, 1, 42, 1.2 gate puṇye ca varade sahasrākṣe śilāśanaḥ /
LiPur, 1, 65, 61.1 sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ /
LiPur, 1, 70, 116.2 tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt //
LiPur, 1, 72, 79.1 śatākṣaścaiva pañcākṣaḥ sahasrākṣo mahodaraḥ /
LiPur, 1, 98, 28.2 īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt //
LiPur, 1, 101, 23.2 sahasrākṣeṇa ca vibhuṃ samprāpyāha kuśadhvajam //
LiPur, 2, 21, 26.2 sahasraśirasaṃ devaṃ sahasrākṣaṃ sanātanam //
LiPur, 2, 26, 7.6 sahasrākṣāya durbhedāya pāśupatāstrāya huṃ phaṭ /
Matsyapurāṇa
MPur, 47, 131.1 sahasraśirase caiva sahasrākṣāya mīḍhuṣe /
MPur, 140, 82.2 virarāma sahasrākṣaḥ pūjayāmāsa ceśvaram /
MPur, 146, 28.1 vartantyā niyame tasyāḥ sahasrākṣaḥ samāhitaḥ /
MPur, 146, 45.2 bahavo me hatāḥ putrāḥ sahasrākṣeṇa putraka //
MPur, 146, 47.1 baddhvā tataḥ sahasrākṣaṃ pāśenāmoghavarcasā /
MPur, 148, 25.2 parivavruḥ sahasrākṣaṃ divi devagaṇā yathā //
MPur, 148, 74.1 evamuktaḥ sahasrākṣa evamevetyuvāca tam /
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 153, 1.3 hariṃ devaḥ sahasrākṣo mene bhagnaṃ durāhave //
MPur, 153, 10.2 athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ //
MPur, 153, 14.2 tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā //
MPur, 153, 86.1 vyākulo'pi svayaṃ daityaḥ sahasrākṣāstrapīḍitaḥ /
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
MPur, 153, 190.1 mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare /
MPur, 154, 113.2 taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt //
MPur, 154, 208.1 saṃsmṛtastu tadā kṣipraṃ sahasrākṣeṇa dhīmatā /
MPur, 163, 26.1 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ /
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 19.2 pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ //
ViPur, 1, 12, 58.1 sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ViPur, 5, 12, 22.2 tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam //
ViPur, 5, 14, 14.2 jambhe hate sahasrākṣaṃ purā devagaṇā yathā //
Yājñavalkyasmṛti
YāSmṛ, 1, 281.1 sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam /
Bhāratamañjarī
BhāMañj, 1, 1127.1 kautukāttadathānviṣya sahasrākṣo mṛgīdṛśam /
BhāMañj, 13, 483.1 vrajāmyahaṃ sahasrākṣaṃ yaste śiṣyo 'bhavaddvijaḥ /
BhāMañj, 13, 893.2 pādaiḥ saṃnidhimādāya sahasrākṣamupāyayau //
BhāMañj, 13, 905.1 niśamyaitatsahasrākṣo virato 'marṣasāhasāt /
BhāMañj, 13, 1010.1 sā vidrutaṃ sahasrākṣaṃ ciramanviṣya sarvataḥ /
BhāMañj, 13, 1473.1 atrāntaraṃ samāsādya sahasrākṣaḥ samāyayau /
BhāMañj, 13, 1748.2 vṛṣākaperamoghasya sahasrākṣasya gopateḥ //
BhāMañj, 17, 32.1 tamabravītsahasrākṣo bhāvaṃ mā mānuṣaṃ gamaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 88.2 prajādvāraṃ sahasrākṣaḥ sahasrakara eva ca //
GarPur, 1, 100, 6.2 sahasrākṣaṃ śatadhāramṛṣibhiḥ pāvanaṃ smṛtam //
Rasaratnasamuccaya
RRS, 7, 2.1 yakṣatryakṣasahasrākṣadigvibhāge suśobhane /
Rasendracūḍāmaṇi
RCūM, 3, 2.1 yakṣarājasahasrākṣadigvibhāge suśobhane /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 3.2 devarājaḥ sahasrākṣaḥ parituṣṭaś ca rāghave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 12.1 evamukte mahārāja sahasrākṣeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 36, 9.2 evamuktastu devena sahasrākṣeṇa dhīmatā //
SkPur (Rkh), Revākhaṇḍa, 138, 8.1 evamuktaḥ sahasrākṣaḥ praṇamya munisattamam /
SkPur (Rkh), Revākhaṇḍa, 192, 90.1 vaktavyaśca sahasrākṣo nāsmākaṃ bhogakāraṇāt /