Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Narmamālā
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 2, 3, 14.1 yatreṣṭaṃ vāsudevena satrair varṣasahasrakaiḥ /
MBh, 3, 13, 14.2 tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam /
MBh, 3, 81, 72.3 tapaścaranti vipulaṃ bahuvarṣasahasrakam //
MBh, 3, 81, 136.1 tato gaccheta rājendra tīrthaṃ śatasahasrakam /
Rāmāyaṇa
Rām, Utt, 21, 22.2 jaghnuste rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ //
Agnipurāṇa
AgniPur, 7, 8.1 kharastatheti tāmuktvā caturdaśasahasrakaiḥ /
AgniPur, 10, 11.1 kumbhakarṇaḥ prabuddho 'tha pītvā ghaṭasahasrakam /
Kūrmapurāṇa
KūPur, 1, 11, 335.2 sarvapāpāpanodārthaṃ devyā nāmasahasrakam //
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 17, 10.1 ariṣṭā janayāmāsa gandharvāṇāṃ sahasrakam /
KūPur, 2, 33, 63.2 pramādād vai japet snātvā gāyatryaṣṭasahasrakam //
Liṅgapurāṇa
LiPur, 1, 85, 218.2 śeṣāṇāmapi pāpānāṃ japetpañcasahasrakam //
LiPur, 2, 3, 4.1 saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
LiPur, 2, 3, 67.4 aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam //
LiPur, 2, 28, 92.2 sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ //
Matsyapurāṇa
MPur, 14, 3.2 acchodā tu tapaścakre divyaṃ varṣasahasrakam //
MPur, 146, 59.1 ūrdhvabāhuḥ sa daityendro'caradabdasahasrakam /
MPur, 146, 61.1 tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam /
Garuḍapurāṇa
GarPur, 1, 114, 58.2 candro hanti tamāṃsyeko na ca jyotiḥsahasrakam //
GarPur, 1, 145, 38.2 śrutvā tu mausale rājā japtvā nāmasahasrakam //
Mātṛkābhedatantra
MBhT, 5, 10.1 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam /
MBhT, 5, 36.1 etan mantraṃ maheśāni gajāntakasahasrakam /
MBhT, 12, 24.1 bhagnaikabilvapattrasya sahasrakena bhāgataḥ /
MBhT, 12, 69.1 pratyekaṃ pūjayen mantraṃ gajāntakasahasrakam /
Narmamālā
KṣNarm, 1, 10.1 gatvā vaitaraṇītīraṃ tapo vārṣasahasrakam /
Rasaratnākara
RRĀ, Ras.kh., 3, 66.2 krāmakaṃ hy anupānaṃ syāj jīvedvarṣasahasrakam //
RRĀ, Ras.kh., 3, 128.1 varṣaikaṃ dhārayedvaktre jīvetkalpasahasrakam /
RRĀ, Ras.kh., 3, 176.1 varṣaṣaṭkaprayogeṇa jīvetkalpasahasrakam /
RRĀ, Ras.kh., 4, 104.1 dattvāghoraṃ japettatra yāvadaṣṭasahasrakam /
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 8, 97.1 tatphalaṃ bhakṣayetsiddho jīvedyugasahasrakam /
RRĀ, Ras.kh., 8, 181.2 muhūrtāllabdharājyaḥsyājjīvedyugasahasrakam //
Rasādhyāya
RAdhy, 1, 356.2 tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
Rasārṇava
RArṇ, 1, 50.1 śvāno'yaṃ jāyate devi yāvat janmasahasrakam /
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 11, 155.2 dviguṇe śatavedhī syāt triguṇe tu sahasrakam //
RArṇ, 12, 199.2 catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //
RArṇ, 12, 214.1 tatra gatvā vanoddeśe smaredghorasahasrakam /
RArṇ, 12, 309.2 valīpalitanirmukto jīvedvarṣasahasrakam //
RArṇ, 12, 310.2 ṣaṇmāsena prāśanena jīvedvarṣasahasrakam //
RArṇ, 12, 312.2 kaṭutrayayutaṃ khādet jīvedvarṣasahasrakam //
RArṇ, 12, 375.1 tinduke dvisahasrāyuḥ jambīre trisahasrakam /
RArṇ, 12, 375.2 mātuluṅge ca nāraṅge catuḥpañcasahasrakam //
RArṇ, 15, 23.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
RArṇ, 15, 49.2 guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam //
RArṇ, 15, 129.2 sārayitvā tato hemnā vedhayecca sahasrakam //
Tantrāloka
TĀ, 8, 66.1 savyottarāyatau tau tu catustriṃśatsahasrakau /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 13.1 jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 13.2 mūlādhārādiliṅgāntaṃ caturvarṣasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 14.1 liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 14.2 nābhyādihṛdayāntaṃ ca grahasaṃkhyasahasrakam //
ToḍalT, Saptamaḥ paṭalaḥ, 15.1 hṛdādikaṇṭhaparyantamṛṣisaṃkhyasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 15.2 viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam //
ToḍalT, Navamaḥ paṭalaḥ, 44.2 tato japenmahāmantraṃ gajāntakasahasrakam //
ToḍalT, Navamaḥ paṭalaḥ, 45.2 pratyahaṃ prajapenmantraṃ gajāntakasahasrakam //
Ānandakanda
ĀK, 1, 3, 21.1 rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam /
ĀK, 1, 4, 388.1 śivaloke sukhaṃ bhuṅkte tāvatkalpasahasrakam /
ĀK, 1, 7, 152.2 śvetācchataguṇaṃ raktaṃ raktātpītaṃ sahasrakam //
ĀK, 1, 11, 36.1 upāsate siddhakanyāḥ paraḥ śatasahasrakam /
ĀK, 1, 12, 111.2 tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam //
ĀK, 1, 12, 197.1 kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam /
ĀK, 1, 15, 59.1 candrasūryoparāgādikāleṣvaṣṭasahasrakam /
ĀK, 1, 15, 187.1 gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam /
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
ĀK, 1, 20, 161.1 lakṣaṃ ca vājapeyānāmaśvamedhasahasrakam /
ĀK, 1, 23, 426.1 catuḥṣaṣṭyaṃśato vidhyeddviguṇena sahasrakam /
ĀK, 1, 23, 428.2 tatra gatvācaloddeśe smaredghoraṃ sahasrakam //
ĀK, 1, 23, 509.2 valīpalitanirmukto jīvedvarṣasahasrakam //
ĀK, 1, 23, 510.2 ṣaṇmāsāttu prayogeṇa jīvedvarṣasahasrakam //
ĀK, 1, 23, 513.1 kaṭutrayayutaṃ khādejjīvedvarṣasahasrakam /
ĀK, 1, 23, 575.1 tinduke dvisahasrāyur jambīre trisahasrakam /
ĀK, 1, 23, 575.2 mātuluṃge ca nāraṅge catuḥpañcasahasrakam //
ĀK, 1, 24, 22.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ĀK, 1, 24, 40.1 gulikāṃ dhārayedvaktre jīvedvarṣasahasrakam /
ĀK, 2, 7, 106.2 rasendraṃ śodhayeddevi palānāṃ dvisahasrakam //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 24.1 bhūmiś ca kāśyapī cakre divyavarṣasahasrakam /
GokPurS, 10, 20.2 ghaṇṭākarṇena sahito divyavarṣasahasrakam //
GokPurS, 11, 78.2 stotreṇa tvatkṛtenaiva mama nāma sahasrakaiḥ //
Haribhaktivilāsa
HBhVil, 1, 14.1 snapanaṃ śaṅkhaghaṇṭādivādyaṃ nāmasahasrakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 8.2 tapaścacāra vipulaṃ viṣṇurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 183, 5.1 tapaścacāra vipulaṃ bhṛgurvarṣasahasrakam /
SkPur (Rkh), Revākhaṇḍa, 194, 10.1 sthāṇuvatsaṃsthitā sābhūddivyaṃ varṣasahasrakam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 213.1 ity etat kathitaṃ vipra viṣṇor nāmasahasrakam /
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 65.3 kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam //
UḍḍT, 9, 68.2 ekāsane śucau deśe trisaṃdhyaṃ trisahasrakam /
UḍḍT, 9, 72.2 ardharātre gate devī dīnārāṇāṃ sahasrakam //