Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 31, 5.0 vāyo ye te sahasriṇa iti praugaṃ sutaḥ soma ṛtāvṛdheti vṛdhanvad dvitīye 'hani dvitīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 71, 3.1 ā sahasrī śataratha ā revāṁ etu no viśam /
AVP, 5, 16, 8.1 pūrṇam ahaṃ karīṣiṇaṃ śatavantaṃ sahasriṇam /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
Jaiminīyabrāhmaṇa
JB, 1, 227, 14.0 ā ghā gamad yadi śravat sahasriṇībhir ūtibhir iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 11.1 ghṛtavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇam /
MS, 2, 7, 15, 12.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
MS, 2, 13, 7, 1.1 ayam agniḥ sahasriṇaḥ /
Taittirīyasaṃhitā
TS, 1, 7, 4, 64.1 ghṛtavantaṃ kulāyinaṃ rāyaspoṣaṃ sahasriṇaṃ vedo dadātu vājinam iti //
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 25.2 uta vā te sahasriṇo ratha ā yātu pājasā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 47.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavānt sant stūyase jātavedaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 32.3 sa no dohatāṃ suvīraṃ rāyaspoṣaṃ sahasriṇam /
VārŚS, 1, 3, 4, 33.2 sā no dohatāṃ suvīraṃ rāyaspoṣaṃ sahasriṇam /
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 6, 2.0 vāyo ye te sahasriṇa iti dve tīvrāḥ somāsa ā gahīty ekobhā devā divispṛśeti dve śukrasyādyagavāśira ity ekāyaṃ vāṃ mitrāvaruṇeti pañca tṛcāḥ //
Ṛgveda
ṚV, 1, 5, 9.1 akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam /
ṚV, 1, 30, 8.1 ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 64, 15.2 sahasriṇaṃ śatinaṃ śūśuvāṃsam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 135, 3.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye /
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 188, 2.2 dadhat sahasriṇīr iṣaḥ //
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 6, 5.2 sa naḥ sahasriṇīr iṣaḥ //
ṚV, 2, 41, 1.1 vāyo ye te sahasriṇo rathāsas tebhir ā gahi /
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 3, 22, 1.2 sahasriṇaṃ vājam atyaṃ na saptiṃ sasavān san stūyase jātavedaḥ //
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 4, 49, 4.2 aśvāvantaṃ sahasriṇam //
ṚV, 5, 54, 13.2 na yo yucchati tiṣyo yathā divo 'sme rāranta marutaḥ sahasriṇam //
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 15, 12.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 6, 45, 32.1 yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī /
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 15, 9.2 upākṣarā sahasriṇī //
ṚV, 7, 26, 5.2 sahasriṇa upa no māhi vājān yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 58, 4.1 yuṣmoto vipro marutaḥ śatasvī yuṣmoto arvā sahuriḥ sahasrī /
ṚV, 7, 92, 5.1 ā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi yajñam /
ṚV, 8, 1, 9.1 ye te santi daśagvinaḥ śatino ye sahasriṇaḥ /
ṚV, 8, 5, 15.1 asme ā vahataṃ rayiṃ śatavantaṃ sahasriṇam /
ṚV, 8, 33, 3.1 kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṃ darṣi sahasriṇam /
ṚV, 8, 43, 15.1 sa tvaṃ viprāya dāśuṣe rayiṃ dehi sahasriṇam /
ṚV, 8, 64, 5.1 tyaṃ cit parvataṃ giriṃ śatavantaṃ sahasriṇam /
ṚV, 8, 75, 4.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
ṚV, 8, 88, 2.2 kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe //
ṚV, 8, 93, 21.1 abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam /
ṚV, 9, 13, 5.1 te naḥ sahasriṇaṃ rayim pavantām ā suvīryam /
ṚV, 9, 20, 2.2 pavamānaḥ sahasriṇam //
ṚV, 9, 33, 6.2 ā pavasva sahasriṇaḥ //
ṚV, 9, 38, 1.2 gacchan vājaṃ sahasriṇam //
ṚV, 9, 40, 3.2 ā pavasva sahasriṇam //
ṚV, 9, 40, 4.2 vidāḥ sahasriṇīr iṣaḥ //
ṚV, 9, 57, 1.2 acchā vājaṃ sahasriṇam //
ṚV, 9, 61, 3.2 kṣarā sahasriṇīr iṣaḥ //
ṚV, 9, 62, 12.1 ā pavasva sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 63, 1.1 ā pavasva sahasriṇaṃ rayiṃ soma suvīryam /
ṚV, 9, 63, 12.1 abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam /
ṚV, 9, 65, 21.2 ā pavasva sahasriṇam //
ṚV, 9, 67, 6.2 bharā soma sahasriṇam //
ṚV, 9, 98, 4.2 indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi //
ṚV, 10, 24, 1.2 asme rayiṃ ni dhāraya vi vo made sahasriṇam purūvaso vivakṣase //
ṚV, 10, 47, 5.1 aśvāvantaṃ rathinaṃ vīravantaṃ sahasriṇaṃ śatinaṃ vājam indra /
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
Mahābhārata
MBh, 3, 180, 40.1 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam /
MBh, 3, 181, 16.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
MBh, 4, 20, 8.2 patim anvacarad vṛddhaṃ purā varṣasahasriṇam //
MBh, 5, 39, 68.1 sahasriṇo 'pi jīvanti jīvanti śatinastathā /
MBh, 5, 88, 28.2 arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā /
MBh, 12, 29, 141.3 punaste taṃ putram ahaṃ dadāmi hiraṇyanābhaṃ varṣasahasriṇaṃ ca //
MBh, 12, 275, 9.1 sahasriṇaśca jīvanti jīvanti śatinastathā /
MBh, 12, 326, 87.1 tataḥ sutaṃ baler jitvā bāṇaṃ bāhusahasriṇam /
MBh, 13, 18, 6.1 ajarāṇām aduḥkhānāṃ śatavarṣasahasriṇām /
MBh, 13, 105, 43.2 yo gosahasrī śatadaḥ samāṃ samāṃ yo gośatī daśa dadyācca śaktyā /
MBh, 14, 29, 11.1 tataḥ paraśum ādāya sa taṃ bāhusahasriṇam /
MBh, 14, 93, 34.2 api varṣasahasrī tvaṃ bāla eva mato mama /
Manusmṛti
ManuS, 8, 376.2 vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam //
Rāmāyaṇa
Rām, Yu, 116, 87.1 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ /
Agnipurāṇa
AgniPur, 20, 14.2 aṅguṣṭhaparvamātrāste ye hi ṣaṣṭisahasriṇaḥ //
Bhāratamañjarī
BhāMañj, 1, 1119.2 satyaṃ hi dharmavṛkṣasya mūlaṃ śākhāsahasriṇaḥ //
BhāMañj, 7, 273.1 tasya caṇḍakarasyeva śararaśmisahasriṇaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 13.1 ghṛtavantam kulāyinaṃ rāyaspoṣaṃ sahasriṇam /
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //