Occurrences

Aitareya-Āraṇyaka
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 10.0 endra sānasiṃ rayim iti sūkte //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 6.1 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi /
MS, 2, 7, 6, 35.0 mitrasya carṣaṇīdhṛtaḥ śravo devasya sānasi //
MS, 2, 7, 14, 8.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ rayim //
MS, 2, 7, 14, 11.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ kratum //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 62.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
VSM, 12, 109.2 sa darśatasya vapuṣo virājasi pṛṇakṣi sānasiṃ kratum //
VSM, 12, 110.2 rātiṃ vāmasya subhagāṃ mahīm iṣaṃ dadhāsi sānasiṃ rayim //
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 8.0 uttaraṃ pucchāpyayaṃ pratyākramya indra sānasiṃ rayim ity ākramaṇam upadadhāti //
Ṛgveda
ṚV, 1, 8, 1.1 endra sānasiṃ rayiṃ sajitvānaṃ sadāsaham /
ṚV, 1, 75, 2.2 vocema brahma sānasi //
ṚV, 1, 175, 2.2 sahāvāṁ indra sānasiḥ pṛtanāṣāᄆ amartyaḥ //
ṚV, 3, 59, 6.1 mitrasya carṣaṇīdhṛto 'vo devasya sānasi /
ṚV, 4, 15, 6.1 tam arvantaṃ na sānasim aruṣaṃ na divaḥ śiśum /
ṚV, 7, 93, 2.1 tā sānasī śavasānā hi bhūtaṃ sākaṃvṛdhā śavasā śūśuvāṃsā /
ṚV, 8, 21, 2.2 tvām iddhy avitāraṃ vavṛmahe sakhāya indra sānasim //
ṚV, 8, 102, 12.1 tam arvantaṃ na sānasiṃ gṛṇīhi vipra śuṣmiṇam /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 100, 4.2 raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ //
ṚV, 9, 106, 2.1 ayam bharāya sānasir indrāya pavate sutaḥ /
ṚV, 9, 106, 3.1 asyed indro madeṣv ā grābhaṃ gṛbhṇīta sānasim /
ṚV, 10, 63, 14.2 prātaryāvāṇaṃ ratham indra sānasim ariṣyantam ā ruhemā svastaye //
ṚV, 10, 140, 4.2 sa darśatasya vapuṣo vi rājasi pṛṇakṣi sānasiṃ kratum //
ṚV, 10, 140, 5.2 rātiṃ vāmasya subhagām mahīm iṣaṃ dadhāsi sānasiṃ rayim //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 12.0 endra sānasiṃ pra sasāhiṣa iti sāṃnāyyasya //