Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Carakasaṃhitā
Śira'upaniṣad
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāśikāvṛtti
Kūrmapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasahṛdayatantra
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 7, 18, 8.0 te samyañco vaiśvāmitrāḥ sarve sākaṃ sarātayaḥ devarātāya tasthire dhṛtyai śraiṣṭhyāya gāthināḥ //
Atharvaprāyaścittāni
AVPr, 6, 2, 3.1 sākaṃ hi śucinā śuciḥ praśastā kratunājani /
Atharvaveda (Paippalāda)
AVP, 1, 46, 6.2 ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam //
AVP, 4, 3, 1.2 yasmin sūryā ārpitāḥ sapta sākaṃ tasmin rājānam adhi vi śrayemam //
AVP, 4, 16, 6.2 evā vayaṃ ghuṇān sarvān sākaṃ vācā ni jāsayāmasi //
AVP, 4, 37, 4.1 yāv ārebhāthe bahu sākam ugrau pra ced asrāṣṭam abhibhāṃ janeṣu /
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 3, 3.2 teṣāṃ vo agrabhaṃ nāma sarve sākaṃ ni jasyata //
AVP, 5, 21, 6.1 yaḥ sākam utpātayasi balāsaṃ kāsam udrajam /
AVP, 10, 6, 2.2 pratīcī śubhrā draviṇena sākaṃ bhagaṃ vahanty aditir na aitu //
AVP, 10, 6, 11.2 hiraṇyākṣo atipaśyo nṛcakṣāḥ sarvaiḥ sākaṃ sacamāno na ehi //
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 2.2 sahasram anyān pra suvāmi sākaṃ śataṃ jīvāti śaradas tavāyam //
AVŚ, 1, 11, 6.2 evā tvaṃ daśamāsya sākaṃ jarāyuṇā patāva jarāyu padyatām //
AVŚ, 1, 17, 3.2 asthur in madhyamā imāḥ sākam antā araṃsata //
AVŚ, 4, 1, 6.2 eṣa jajñe bahubhiḥ sākam itthā pūrve ardhe viṣite sasan nu //
AVŚ, 4, 28, 4.1 yāv ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhāṃ janeṣu /
AVŚ, 5, 28, 8.2 praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā //
AVŚ, 6, 61, 2.1 ahaṃ viveca pṛthivīm uta dyām aham ṛtūṃr ajanayaṃ sapta sākam /
AVŚ, 6, 129, 1.1 bhagena mā śāṃśapena sākam indreṇa medinā /
AVŚ, 7, 115, 3.1 ekaśataṃ lakṣmyo martyasya sākaṃ tanvā januṣo 'dhi jātāḥ /
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 11, 1, 7.1 sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya /
AVŚ, 11, 5, 5.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 5, 23.2 tasmāj jātaṃ brāhmaṇaṃ brahma jyeṣṭhaṃ devāś ca sarve amṛtena sākam //
AVŚ, 11, 8, 3.1 daśa sākam ajāyanta devā devebhyaḥ purā /
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 25.1 yathāhāny anupūrvaṃ bhavanti yathartava ṛtubhir yanti sākam /
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
AVŚ, 14, 2, 41.1 devair dattaṃ manunā sākam etad vādhūyaṃ vāso vadhvaś ca vastram /
AVŚ, 14, 2, 42.2 yuvaṃ brahmaṇe 'numanyamānau bṛhaspate sākam indraś ca dattam //
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 6.2 yasmint sūryā arpitāḥ sapta sākam tasmin rājānam adhiviśrayemam iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 5.0 sākam aśveḍānāṃ saṃkṣārau vyatiharantyeke //
Gopathabrāhmaṇa
GB, 2, 3, 13, 7.0 yad v eva maitrāvaruṇāni śaṃsati prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyair uta vām uṣaso budhi sākaṃ sūryasya raśmibhir ity ṛcābhyanūktam //
Jaiminīyabrāhmaṇa
JB, 1, 74, 1.0 namaḥ pitṛbhyaḥ pūrvasadbhyoṃ namaḥ sākaṃniṣadbhyom //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ vā aśvena svargaṃ lokam aganmeti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 14.0 athāha namaḥ pitṛbhyaḥ pūrvasadbhyo namaḥ sākaṃ niṣadbhyaḥ //
Kauśikasūtra
KauśS, 8, 2, 20.0 sākaṃ sajātair iti vrīhīn ulūkhala āvapati //
KauśS, 13, 24, 7.2 indro vaḥ sarvāsāṃ sākaṃ garbhān āṇḍāni bhetsyati phaḍḍhatāḥ pipīlikā iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 16.0 tad yat sākaṃ sampratiṣṭhante //
KauṣB, 4, 6, 17.0 sākaṃ saṃprayajante //
KauṣB, 4, 6, 18.0 sākaṃ saṃbhakṣayante //
Kāṭhakasaṃhitā
KS, 11, 5, 23.0 sākaṃ raśmibhiḥ pracaranti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 11.0 atha yaṃ kāmayeta na vasīyānt syān na pāpīyān iti tasya sarvāṇi sākaṃ havīṃṣi nirvapet //
MS, 1, 6, 11, 24.0 sa sarveṇa sākaṃ svargaṃ lokaṃ samārukṣat //
MS, 1, 6, 13, 20.0 so 'bravīt sakṛd vāva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārukṣann itaḥpradānāt tu yajñam upajīviṣyantīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 10, 1, 24.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaḥ //
MS, 1, 10, 16, 29.0 sākaṃ raśmibhiḥ pracarati vijityai //
MS, 2, 1, 5, 23.0 sākaṃ raśmibhiḥ pracaranti //
MS, 2, 1, 5, 24.0 sākam evāsya raśmibhiḥ śamalam apaghnanti //
MS, 2, 7, 13, 14.1 sākaṃ yakṣma prapata cāṣeṇa kikidīvyā /
MS, 2, 7, 13, 14.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
MS, 2, 7, 13, 14.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
MS, 2, 10, 4, 4.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
MS, 2, 13, 22, 5.2 bahvīḥ sākaṃ bahudhā viśvarūpā ekavratā mām abhisaṃviśantu //
Pañcaviṃśabrāhmaṇa
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
Taittirīyasaṃhitā
TS, 1, 8, 4, 1.1 agnaye 'nīkavate puroḍāśam aṣṭākapālam nirvapati sākaṃ sūryeṇodyatā //
TS, 1, 8, 4, 13.1 sākaṃ sūryeṇodyatāgneyam aṣṭākapālaṃ nirvapati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 87.1 sākaṃ yakṣma prapata cāṣeṇa kikidīvinā /
VSM, 12, 87.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
VSM, 12, 87.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 15, 7.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 5.2 irāṃ vahanto ghṛtam ukṣamāṇā mitreṇa sākaṃ saha saṃviśantv iti //
Ṛgveda
ṚV, 1, 37, 2.1 ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ /
ṚV, 1, 47, 7.2 ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ //
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 80, 9.1 sahasraṃ sākam arcata pari ṣṭobhata viṃśatiḥ /
ṚV, 1, 135, 8.2 sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ //
ṚV, 1, 137, 2.2 uta vām uṣaso budhi sākaṃ sūryasya raśmibhiḥ /
ṚV, 1, 155, 6.1 caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīṃr avīvipat /
ṚV, 1, 161, 2.2 saudhanvanā yady evā kariṣyatha sākaṃ devair yajñiyāso bhaviṣyatha //
ṚV, 1, 164, 48.2 tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ ṣaṣṭir na calācalāsaḥ //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 1, 179, 2.1 ye ciddhi pūrva ṛtasāpa āsan sākaṃ devebhir avadann ṛtāni /
ṚV, 1, 191, 3.2 mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ ny alipsata //
ṚV, 1, 191, 7.2 adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata //
ṚV, 2, 5, 4.1 sākaṃ hi śucinā śuciḥ praśāstā kratunājani /
ṚV, 2, 13, 9.1 śataṃ vā yasya daśa sākam ādya ekasya śruṣṭau yaddha codam āvitha /
ṚV, 2, 22, 3.1 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ /
ṚV, 2, 22, 3.1 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ /
ṚV, 2, 22, 3.1 sākaṃ jātaḥ kratunā sākam ojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahir mṛdho vicarṣaṇiḥ /
ṚV, 2, 24, 4.2 tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam //
ṚV, 3, 12, 6.2 sākam ekena karmaṇā //
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 4, 19, 5.1 abhi pra dadrur janayo na garbhaṃ rathā iva pra yayuḥ sākam adrayaḥ /
ṚV, 4, 26, 3.1 aham puro mandasāno vy airaṃ nava sākaṃ navatīḥ śambarasya /
ṚV, 4, 26, 7.1 ādāya śyeno abharat somaṃ sahasraṃ savāṁ ayutaṃ ca sākam /
ṚV, 5, 29, 6.1 nava yad asya navatiṃ ca bhogān sākaṃ vajreṇa maghavā vivṛścat /
ṚV, 5, 29, 7.2 trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam //
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 79, 8.2 sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte //
ṚV, 6, 27, 6.1 triṃśacchataṃ varmiṇa indra sākaṃ yavyāvatyām puruhūta śravasyā /
ṚV, 6, 30, 5.2 rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam //
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 99, 5.2 śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān //
ṚV, 8, 9, 16.1 abhutsy u pra devyā sākaṃ vācāham aśvinoḥ /
ṚV, 8, 27, 14.1 devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ /
ṚV, 8, 77, 4.1 ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam /
ṚV, 8, 101, 2.2 tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ //
ṚV, 9, 7, 7.1 sa vāyum indram aśvinā sākam madena gacchati /
ṚV, 9, 69, 6.1 sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate /
ṚV, 9, 72, 2.1 sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ /
ṚV, 9, 97, 8.2 āṅgūṣyam pavamānaṃ sakhāyo durmarṣaṃ sākam pra vadanti vāṇam //
ṚV, 10, 28, 6.2 purū sahasrā ni śiśāmi sākam aśatruṃ hi mā janitā jajāna //
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 67, 5.1 vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat /
ṚV, 10, 73, 6.2 ṛṣvair agacchaḥ sakhibhir nikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha //
ṚV, 10, 86, 14.1 ukṣṇo hi me pañcadaśa sākam pacanti viṃśatim /
ṚV, 10, 86, 23.1 parśur ha nāma mānavī sākaṃ sasūva viṃśatim /
ṚV, 10, 94, 1.2 yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ //
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
ṚV, 10, 97, 13.1 sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā /
ṚV, 10, 97, 13.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
ṚV, 10, 97, 13.2 sākaṃ vātasya dhrājyā sākaṃ naśya nihākayā //
ṚV, 10, 103, 1.2 saṃkrandano 'nimiṣa ekavīraḥ śataṃ senā ajayat sākam indraḥ //
Ṛgvedakhilāni
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 3, 14, 1.1 ehīndra vasumatā rathena sākaṃ somam apiban madāya /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.1 svar ākramete somārkau yadā sākaṃ savāsavau /
Carakasaṃhitā
Ca, Indr., 5, 21.1 nṛtyan rakṣogaṇaiḥ sākaṃ yaḥ svapne 'mbhasi sīdati /
Śira'upaniṣad
ŚiraUpan, 1, 35.11 sākaṃ sa eko bhūtaś carati prajānāṃ tasmād ucyate ekaḥ /
Agnipurāṇa
AgniPur, 4, 2.2 abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 6.1 sa mayoktas tayā sākaṃ hasantaḥ sukham āsmahe /
Daśakumāracarita
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 4, 10.1 tadadhikāriṇā candrapālena kenacidvaṇikputreṇa viracitasauhṛdo 'hamamunaiva sākamujjayinīmupāviśam /
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.13 purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ /
Kūrmapurāṇa
KūPur, 1, 15, 214.1 vibhāti yā śivāsane śivena sākamavyayā /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 32.2 uttasthurārāt sahasāsanāśayāt sākaṃ vratairvrīḍitalocanānanāḥ //
BhāgPur, 1, 14, 15.2 nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ //
BhāgPur, 3, 20, 51.2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he //
BhāgPur, 3, 24, 9.2 svayambhūḥ sākam ṛṣibhir marīcyādibhir abhyayāt //
BhāgPur, 3, 25, 36.2 rūpāṇi divyāni varapradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti //
BhāgPur, 3, 32, 10.2 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ //
BhāgPur, 4, 1, 60.2 ta evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ //
BhāgPur, 4, 20, 1.2 bhagavānapi vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ /
BhāgPur, 4, 25, 29.1 nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam /
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 10, 2, 25.2 devaiḥ sānucaraiḥ sākaṃ gīrbhirvṛṣaṇam aiḍayan //
Bhāratamañjarī
BhāMañj, 6, 324.2 nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat //
Kathāsaritsāgara
KSS, 1, 4, 136.2 ahaṃ jananyā gurubhiś ca sākam āsādya lakṣmīmavasaṃ cirāya //
KSS, 1, 7, 104.2 rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat //
KSS, 2, 2, 49.1 so 'tha sānujayā sākaṃ śrīdatto daityakanyayā /
KSS, 2, 2, 191.2 sa śrīdattastayā sākaṃ tanmandiramathāviśat //
KSS, 2, 6, 8.1 tataḥ sānandayā sākaṃ tayā vāsavadattayā /
KSS, 3, 2, 71.2 sasainyo mantribhiḥ sākaṃ pariṇetuṃ kilāyayau //
KSS, 3, 3, 18.1 ekadā dānavaiḥ sākaṃ prāptayuddhena vajriṇā /
KSS, 3, 3, 105.2 guhacandreṇa sākaṃ ca dvijo 'pyanujagāma tām //
KSS, 3, 4, 80.2 kṛtārthamānī sa tayā sākamujjayinīṃ yayau //
KSS, 3, 4, 379.1 prātaśca bhadrayā sākamavatīryodayādritaḥ /
KSS, 3, 6, 90.1 devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
KSS, 4, 1, 37.2 jātaputrecchayā sākaṃ ninye taccintayā dinam //
KSS, 4, 1, 88.1 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
KSS, 4, 2, 24.1 tataḥ sahajayā sākaṃ sarvabhūtānukampayā /
KSS, 4, 2, 45.1 evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ /
KSS, 4, 2, 124.1 saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi /
KSS, 5, 1, 63.2 uktavadbhiśca taiḥ sākaṃ sa pratīhāram abhyagāt //
KSS, 5, 1, 132.1 tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham /
KSS, 5, 1, 233.1 yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam /
KSS, 5, 2, 264.1 tayā ca sākaṃ sudṛśā bhrātarau tāvubhāvapi /
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
KSS, 5, 3, 7.2 tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā //
KSS, 5, 3, 116.2 yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata //
KSS, 5, 3, 134.2 sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ //
KSS, 5, 3, 138.1 tātena sākaṃ kanakapurīṃ cinvann itastadā /
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 184.2 tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt //
KSS, 6, 1, 193.1 gṛhītārthā mayā sākam itaḥ sā gantum udyatā /
KSS, 6, 2, 27.2 vihartum āgataḥ sākam avarodhavadhūjanaiḥ //
KSS, 6, 2, 64.1 cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /
Rasahṛdayatantra
RHT, 14, 16.2 nipatati satvaṃ rasasākaṃ janayati tadbhasma tasyāpi //
Rasādhyāya
RAdhy, 1, 200.2 tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 7.0 tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate //
Rājanighaṇṭu
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
Tantrasāra
TantraS, 5, 28.1 vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ /
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
Tantrāloka
TĀ, 8, 96.1 tasyāṣṭau tanayāḥ sākaṃ kanyayā navamo 'ṃśakaḥ /
TĀ, 8, 159.1 adhikārakṣaye sākaṃ rudrakanyāgaṇena te /
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 16, 13.1 vāme cāparayā sākaṃ navātmā dakṣagaṃ param /
TĀ, 16, 14.1 syātparāparayā sākaṃ dakṣe bhairavasatpare /
TĀ, 16, 15.1 syātpare parayā sākaṃ vāmāre saṃśca bhairavaḥ /
TĀ, 17, 121.1 vilomakarmaṇā sākaṃ yāḥ pūrṇāhutayaḥ smṛtāḥ /
TĀ, 21, 39.2 vidhiṃ yojanikāṃ pūrṇāhutyā sākaṃ kṣipecca tam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 44.1 prakṛtyā pārṣadaiḥ sākam atra viṣṇo vasāmy aham /
GokPurS, 1, 63.1 tataḥ saṃmantrya guruṇā sākaṃ śakro 'maraiḥ saha /
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 40.2 teṣāṃ caivopadeśena taiḥ sākaṃ tapa ācarat //
GokPurS, 12, 68.2 yātrāvyājena tau cāpi taiḥ sākaṃ cāgatau nṛpa //
GokPurS, 12, 83.1 devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ /
GokPurS, 12, 83.2 uvāsa suciraṃ kālaṃ patnyā sākaṃ dvijottamaḥ //
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
KokSam, 2, 65.1 uccinvatyāḥ kisalayarucā pāṇinodyānapuṣpaṃ sākaṃ bhṛṅgaistava mayi mukhāmbhojasaurabhyalubdhe /
Mugdhāvabodhinī
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 46.1 ime sapta mayā sākaṃ revayā pariśīlitāḥ /
Sātvatatantra
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /