Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 11.2 imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām //
KūPur, 1, 1, 18.1 caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam /
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 10, 40.2 sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ //
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 259.1 yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 23, 17.2 vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm //
KūPur, 1, 23, 19.1 namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
KūPur, 1, 23, 71.2 halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ //
KūPur, 1, 24, 16.1 ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ /
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 1, 28, 55.2 sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam //
KūPur, 1, 28, 65.1 kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
KūPur, 1, 29, 59.1 yatra sākṣānmahādevo dehānte svayamīśvaraḥ /
KūPur, 1, 30, 5.1 atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ /
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 32, 13.1 yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
KūPur, 1, 40, 25.1 tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
KūPur, 1, 44, 9.1 teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām /
KūPur, 1, 46, 25.2 āste bhagavatī durgā tatra sākṣānmaheśvarī //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 46, 30.1 sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ /
KūPur, 2, 1, 4.1 tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 1, 22.2 sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam //
KūPur, 2, 1, 24.2 nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ //
KūPur, 2, 2, 3.1 guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 10, 9.1 sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 11, 9.1 yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 11, 131.2 arjunāya svayaṃ sākṣāt dattavānidamuttamam //
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 36.2 sākṣād devo mahādevastajjñānamiti kīrtitam //
KūPur, 2, 24, 16.2 dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ //
KūPur, 2, 31, 47.1 devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 44, 122.2 sākṣād devādidevena viṣṇunā viśvayoninā //
KūPur, 2, 44, 144.1 sanakād bhagavān sākṣād devalo yogavittamaḥ /