Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
Gopathabrāhmaṇa
GB, 2, 3, 4, 2.0 sākṣād eva tad devatāṃ prīṇāti //
Kauśikasūtra
KauśS, 13, 5, 8.10 brahmopadraṣṭā sukṛtasya sākṣād brahmāsmad apahantu śamalaṃ tamaś ca //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 10, 6.0 atho khalv āhur ekatrikaṃ kāryaṃ tad eva sākṣād utsṛṣṭam abhyutṣuṇvanti //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 6.7 tat saṃbharaṃs tad avarundhīya sākṣāt /
Taittirīyasaṃhitā
TS, 1, 6, 7, 36.0 yad anāśvān upavasati vajreṇaiva sākṣāt kṣudham bhrātṛvyaṃ hanti //
TS, 1, 7, 3, 20.1 yasyaivaṃ viduṣo 'nvāhārya āhriyate sākṣād eva prajāpatim ṛdhnoti //
TS, 2, 1, 5, 5.6 sākṣād evendriyam avarunddhe /
TS, 2, 1, 8, 4.5 athaiṣa pumānt san vaḍabaḥ sākṣād eva prajām paśūn avarunddhe /
TS, 2, 1, 9, 3.4 yad vāruṇaḥ sākṣād evainaṃ varuṇapāśān muñcati /
TS, 2, 2, 4, 5.3 sākṣād eva rasam avarunddhe /
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 5, 1, 2, 50.1 sākṣād eva prajāpataye pratiprocyāgniṃ saṃbharati //
TS, 5, 1, 8, 56.1 sākṣād eva vaiśvānaram avarunddhe //
TS, 5, 1, 9, 42.1 sākṣād evāsmai bhrātṛvyaṃ janayati //
TS, 5, 2, 4, 27.1 sākṣād evainaṃ nirṛtipāśān muñcati //
TS, 5, 2, 6, 7.1 sākṣād eva vaiśvānaram avarunddhe //
TS, 5, 4, 7, 62.0 sākṣād eva vaiśvānaram avarunddhe //
TS, 6, 1, 1, 14.0 sākṣād eva dīkṣātapasī avarunddhe //
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 4, 22.0 tam eva sākṣād ārabhate //
TS, 6, 4, 7, 27.0 yāni mṛnmayāni sākṣāt tāny asyai //
TS, 6, 6, 3, 5.0 sākṣād eva varuṇam avayajate //
TS, 6, 6, 3, 30.0 sākṣād evainaṃ varuṇapāśān muñcati //
TS, 6, 6, 11, 59.0 sākṣād eva vajram bhrātṛvyāya praharati //
Taittirīyāraṇyaka
TĀ, 5, 10, 2.7 eṣa ha tvai sākṣāt pravargyaṃ bhakṣayati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 16.9 prajāpatir ahaṃ tvayā sākṣād ṛdhyāsam iti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Ṛgvidhāna
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
Aṣṭasāhasrikā
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 74.0 sākṣātprabhṛtīni ca //
Aṣṭādhyāyī, 5, 2, 91.0 sākṣād draṣṭari sañjñāyām //
Buddhacarita
BCar, 3, 24.1 ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ /
BCar, 4, 5.2 avatīrṇo mahīṃ sākṣād gūḍhāṃśuś candramā iti //
BCar, 10, 6.2 dharmasya sākṣādiva saṃnikarṣe na kaścidanyāyamatirbabhūva //
Mahābhārata
MBh, 1, 1, 1.29 sākṣāllokān pāvayamānaḥ kavimukhyaḥ /
MBh, 1, 1, 111.1 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ śakrāt sākṣād divyam astraṃ yathāvat /
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 49, 8.1 tāṃ ca śaptavatīm evaṃ sākṣāllokapitāmahaḥ /
MBh, 1, 50, 12.1 śakraḥ sākṣād vajrapāṇir yatheha trātā loke 'smiṃstvaṃ tatheha prajānām /
MBh, 1, 57, 3.2 devaḥ sākṣāt svayaṃ vajrī samupāyān mahīpatim //
MBh, 1, 57, 4.3 taṃ sāntvena nṛpaṃ sākṣāt tapasaḥ saṃnyavartayat //
MBh, 1, 57, 38.3 atīva rūpasampannāṃ sākṣācchriyam ivāparām /
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 69, 29.4 sarvebhyo hyaṅgam aṅgebhyaḥ sākṣād utpadyate sutaḥ /
MBh, 1, 71, 17.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣād bṛhaspateḥ /
MBh, 1, 80, 5.2 yayātiḥ pālayāmāsa sākṣād indra ivāparaḥ //
MBh, 1, 92, 26.3 jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam //
MBh, 1, 92, 36.5 sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā //
MBh, 1, 94, 70.2 atikrāman na tapyeta sākṣād api śatakratuḥ //
MBh, 1, 110, 4.2 kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat //
MBh, 1, 114, 63.7 sākṣād indraḥ svayaṃ jātaḥ prasādācca śatakratoḥ /
MBh, 1, 116, 11.1 tasya kāmātmano buddhiḥ sākṣāt kālena mohitā /
MBh, 1, 117, 21.2 sākṣād dharmād ayaṃ putrastasya jāto yudhiṣṭhiraḥ //
MBh, 1, 121, 3.2 dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ /
MBh, 1, 125, 12.3 eṣa kaṃsavimardasya sākṣāt prāṇasamaḥ sakhā /
MBh, 1, 143, 36.10 tvaṃ kurūṇāṃ kule jātaḥ sākṣād bhīmasamo hyasi /
MBh, 1, 155, 42.3 mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī //
MBh, 1, 181, 16.1 kiṃ tvaṃ sākṣād dhanurvedo rāmo vā viprasattama /
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 1, 181, 16.2 atha sākṣāddhariharaḥ sākṣād vā viṣṇur acyutaḥ //
MBh, 1, 181, 18.1 na hi mām āhave kruddham anyaḥ sākṣācchacīpateḥ /
MBh, 1, 189, 38.2 sākṣāt tryakṣān vasavo vātha divyān ādityān vā sarvaguṇopapannān /
MBh, 1, 189, 39.2 divyāṃ sākṣāt somavahniprakāśām /
MBh, 1, 201, 16.1 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau /
MBh, 1, 212, 1.99 prāptāṃ hṛdīndrasenāṃ vā sākṣād vā varuṇātmajām /
MBh, 1, 213, 20.31 sākṣācchriyam amanyanta pārthāḥ kṛṣṇasahodarām /
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 219, 26.2 vyasavaste 'patann agnau sākṣāt kālahatā iva //
MBh, 2, 8, 28.1 kālacakraṃ ca sākṣācca bhagavān havyavāhanaḥ /
MBh, 2, 28, 41.1 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai /
MBh, 2, 30, 33.2 vedān iva mahābhāgān sākṣānmūrtimato dvijān //
MBh, 2, 33, 14.1 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ /
MBh, 2, 55, 17.2 marudbhiḥ sahito rājann api sākṣānmarutpatiḥ //
MBh, 3, 7, 4.1 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 42, 2.2 mayā sākṣān mahādevo dṛṣṭa ity eva bhārata //
MBh, 3, 42, 9.1 tathā lokāntakṛcchrīmān yamaḥ sākṣāt pratāpavān /
MBh, 3, 42, 22.2 tvayā sākṣān mahādevas toṣito hi mahāmṛdhe /
MBh, 3, 42, 36.2 parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ //
MBh, 3, 44, 16.2 dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam //
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 50, 4.2 rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam //
MBh, 3, 51, 26.2 sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasampadā //
MBh, 3, 74, 12.1 sākṣād devān apāhāya vṛto yaḥ sa mayā purā /
MBh, 3, 84, 13.1 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ /
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 88, 14.1 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam /
MBh, 3, 117, 10.2 sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat //
MBh, 3, 121, 20.2 sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ //
MBh, 3, 132, 2.1 sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām /
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 134, 35.2 śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ sākṣād devā janakasyeha yajñe //
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 159, 28.2 sākṣān maghavatā sṛṣṭaḥ samprāpsyati dhanaṃjayaḥ //
MBh, 3, 161, 5.1 sākṣāt kubereṇa kṛtāś ca tasmin nagottame saṃvṛtakūlarodhasaḥ /
MBh, 3, 161, 28.1 evaṃ mayāstrāṇyupaśikṣitāni śakrācca vātācca śivācca sākṣāt /
MBh, 3, 163, 42.1 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ /
MBh, 3, 171, 12.2 sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha //
MBh, 3, 173, 14.1 tejas tavograṃ na saheta rājan sametya sākṣād api vajrapāṇiḥ /
MBh, 3, 180, 13.2 babhau yathā bhūtapatir mahātmā sametya sākṣād bhagavān guhena //
MBh, 3, 185, 52.2 sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha //
MBh, 3, 186, 6.1 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ /
MBh, 3, 186, 86.2 sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me //
MBh, 3, 186, 126.2 iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 192, 10.1 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān /
MBh, 3, 194, 11.3 sākṣāllokagurur brahmā padme sūryendusaprabhe //
MBh, 3, 246, 7.1 tasyendraḥ sahito devaiḥ sākṣāt tribhuvaneśvaraḥ /
MBh, 3, 258, 11.1 pitāmaho rāvaṇasya sākṣād devaḥ prajāpatiḥ /
MBh, 3, 265, 14.1 putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ /
MBh, 3, 273, 31.1 na hi te vikrame tulyaḥ sākṣād api śatakratuḥ /
MBh, 3, 282, 38.1 suptaṃ cainaṃ yamaḥ sākṣād upāgacchat sakiṃkaraḥ /
MBh, 3, 294, 15.1 tvaṃ hi deveśvaraḥ sākṣāt tvayā deyo varo mama /
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 4, 34, 9.2 kiṃ nu pārtho 'rjunaḥ sākṣād ayam asmān prabādhate //
MBh, 4, 40, 8.3 keśavenāpi saṃgrāme sākṣād indreṇa vā samam //
MBh, 4, 63, 42.1 marudgaṇaiḥ parivṛtaḥ sākṣād api śatakratuḥ /
MBh, 4, 67, 8.1 svasrīyo vāsudevasya sākṣād devaśiśur yathā /
MBh, 5, 21, 7.1 api vajradharaḥ sākṣāt kim utānye dhanurbhṛtaḥ /
MBh, 5, 22, 15.2 sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 49, 24.1 yaḥ sa sākṣānmahādevaṃ giriśaṃ śūlapāṇinam /
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 109, 21.2 sākṣāddhaimavataḥ puṇyo vimalaḥ kamalākaraḥ //
MBh, 5, 122, 55.2 yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ //
MBh, 5, 128, 48.2 pārijātaṃ ca haratā jitaḥ sākṣācchacīpatiḥ //
MBh, 5, 155, 1.3 hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai //
MBh, 6, 7, 23.1 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ /
MBh, 6, BhaGī 18, 75.2 yogaṃ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam //
MBh, 6, 41, 41.3 vijayeta pumān kaścid api sākṣācchatakratuḥ //
MBh, 6, 45, 15.2 sattvavantam amanyanta sākṣād iva dhanaṃjayam //
MBh, 7, 13, 2.1 nirdahantam anīkāni sākṣād agnim ivotthitam /
MBh, 7, 53, 20.2 ko 'rjunasyāgratastiṣṭhet sākṣād api śatakratuḥ //
MBh, 7, 104, 4.2 kastasya samare sthātā sākṣād api śatakratuḥ //
MBh, 7, 110, 21.2 bhīmaṃ bhīmāyudhaṃ kruddhaṃ sākṣāt kālam iva sthitam //
MBh, 7, 118, 6.1 idam indreṇa te sākṣād upadiṣṭaṃ mahātmanā /
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 169, 1.3 yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ //
MBh, 8, 1, 37.2 sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ //
MBh, 8, 7, 29.1 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 8, 26, 28.2 api saṃjanayeyur ye bhayaṃ sākṣācchatakratoḥ //
MBh, 8, 57, 44.1 mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ /
MBh, 9, 42, 39.1 yatrāyajad rājasūyena somaḥ sākṣāt purā vidhivat pārthivendra /
MBh, 9, 42, 41.2 sākṣāccātra nyavasat kārttikeyaḥ sadā kumāro yatra sa plakṣarājaḥ //
MBh, 9, 43, 22.2 tatrainaṃ samupātiṣṭhat sākṣād vāṇī ca kevalā //
MBh, 9, 61, 27.2 kastvad anyaḥ sahet sākṣād api vajrī puraṃdaraḥ //
MBh, 10, 4, 16.2 na saheta vibhuḥ sākṣād vajrapāṇir api svayam //
MBh, 10, 7, 59.2 abravīd bhagavān sākṣānmahādevo hasann iva //
MBh, 10, 7, 66.2 abhitaḥ śatruśibiraṃ yāntaṃ sākṣād iveśvaram //
MBh, 10, 12, 26.1 yaḥ sākṣād devadeveśaṃ śitikaṇṭham umāpatim /
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 12, 38, 8.2 sākṣād dadarśa yo devān sarvāñ śakrapurogamān //
MBh, 12, 59, 121.1 taṃ sākṣāt pṛthivī bheje ratnānyādāya pāṇḍava /
MBh, 12, 64, 16.1 nāsau devo viśvarūpo mayāpi śakyo draṣṭuṃ brahmaṇā vāpi sākṣāt /
MBh, 12, 136, 127.1 buddhyā tvam uśanāḥ sākṣād bale tvadhikṛtā vayam /
MBh, 12, 192, 7.1 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila /
MBh, 12, 192, 18.2 sākṣāt prītastadā dharmo darśayāmāsa taṃ dvijam //
MBh, 12, 221, 14.2 śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām //
MBh, 12, 221, 16.1 nāradānugataḥ sākṣānmaghavāṃstām upāgamat /
MBh, 12, 263, 40.1 tasya sākṣāt kuṇḍadhāro darśayāmāsa bhārata /
MBh, 12, 264, 10.1 tatastu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat /
MBh, 12, 323, 11.2 sākṣāt taṃ darśayāmāsa so 'dṛśyo 'nyena kenacit //
MBh, 12, 323, 15.1 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha /
MBh, 12, 331, 12.2 yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam //
MBh, 12, 336, 50.2 eṣa dharmo jagannāthāt sākṣānnārāyaṇānnṛpa //
MBh, 13, 2, 21.1 tām agniścakame sākṣād rājakanyāṃ sudarśanām /
MBh, 13, 2, 21.2 bhūtvā ca brāhmaṇaḥ sākṣād varayāmāsa taṃ nṛpam //
MBh, 13, 4, 5.1 vallabhastasya tanayaḥ sākṣād dharma ivāparaḥ /
MBh, 13, 14, 71.1 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha /
MBh, 13, 14, 72.2 sākṣāt paśupatistāta taccāpi śṛṇu mādhava //
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 179.2 yanme sākṣānmahādevaḥ prasannastiṣṭhate 'grataḥ //
MBh, 13, 16, 28.1 so 'yam āsāditaḥ sākṣād bahubhir janmabhir mayā /
MBh, 13, 31, 13.2 sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ //
MBh, 13, 56, 7.2 sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha //
MBh, 13, 83, 16.2 pratigrahītā sākṣānme piteti bharatarṣabha //
MBh, 13, 83, 18.1 sākṣānneha manuṣyasya pitaro 'ntarhitāḥ kvacit /
MBh, 13, 83, 24.1 sākṣāt pitāmaho brahmā guravo 'tha prajāpatiḥ /
MBh, 13, 97, 6.1 purā sa bhagavān sākṣād dhanuṣākrīḍata prabho /
MBh, 13, 143, 42.1 mṛtyuścaiva prāṇinām antakāle sākṣāt kṛṣṇaḥ śāśvato dharmavāhaḥ /
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 10, 17.2 indraḥ sākṣāt sahasābhyetu vipra havir yajñe pratigṛhṇātu caiva /
MBh, 14, 19, 29.2 tadaiva na spṛhayate sākṣād api śatakratoḥ //
MBh, 14, 27, 22.2 svātmatṛptā yato yānti sākṣād dāntāḥ pitāmaham //
MBh, 14, 89, 10.3 sakhyuḥ sakhā hṛṣīkeśaḥ sākṣād iva dhanaṃjayaḥ //
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 14, 96, 9.2 sākṣād dṛṣṭo 'si me krodha gaccha tvaṃ vigatajvaraḥ /
MBh, 17, 1, 33.2 mārgam āvṛtya tiṣṭhantaṃ sākṣāt puruṣavigraham //
MBh, 18, 3, 28.2 dharmo vigrahavān sākṣād uvāca sutam ātmanaḥ //
Manusmṛti
ManuS, 2, 12.2 etac caturvidhaṃ prāhuḥ sākṣād dharmasya lakṣaṇam //
ManuS, 2, 237.2 eṣa dharmaḥ paraḥ sākṣād upadharmo 'nya ucyate //
Rāmāyaṇa
Rām, Bā, 2, 26.1 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe /
Rām, Bā, 17, 8.2 sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ //
Rām, Bā, 19, 17.2 sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ //
Rām, Bā, 20, 6.1 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ /
Rām, Bā, 58, 1.2 abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam //
Rām, Bā, 72, 2.1 putraḥ kekayarājasya sākṣād bharatamātulaḥ /
Rām, Ay, 41, 22.1 abravīl lakṣmaṇo rāmaṃ sākṣād dharmam iva sthitam /
Rām, Ār, 62, 17.2 anuśiṣyāddhi ko nu tvām api sākṣād bṛhaspatiḥ //
Rām, Ār, 64, 16.1 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca /
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Ki, 57, 19.1 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca /
Rām, Su, 6, 4.1 tāni prayatnābhisamāhitāni mayena sākṣād iva nirmitāni /
Rām, Su, 6, 13.2 kāmasya sākṣād iva bhānti pakṣāḥ kṛtā vihaṃgāḥ sumukhāḥ supakṣāḥ //
Rām, Su, 18, 14.2 kaḥ pumān ativarteta sākṣād api pitāmahaḥ //
Rām, Su, 22, 26.2 na tvāṃ śaktaḥ paritrātum api sākṣāt puraṃdaraḥ //
Rām, Su, 49, 32.1 apakurvan hi rāmasya sākṣād api puraṃdaraḥ /
Rām, Su, 53, 17.2 pūrvam apyupalabdhāni sākṣāt punar acintayat //
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 74, 11.1 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama /
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Rām, Yu, 80, 52.1 kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja /
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Utt, 2, 4.2 pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ //
Rām, Utt, 16, 30.1 sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ /
Rām, Utt, 18, 3.1 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ /
Rām, Utt, 22, 32.2 yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt //
Rām, Utt, 25, 9.2 varāṃste labdhavān putraḥ sākṣāt paśupater iha //
Rām, Utt, 90, 7.2 prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ //
Rām, Utt, 91, 15.1 so 'bhivādya mahātmānaṃ sākṣād dharmam ivāparam /
Saundarānanda
SaundĀ, 16, 23.1 phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam /
SaundĀ, 16, 23.2 avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 3.2 yojyaḥ sākṣān maṣaśvitrabāhyārśaḥkuṣṭhasuptiṣu //
AHS, Cikitsitasthāna, 14, 34.2 sarvasamāṃśaharītakī cūrṇaṃ vaiśvānaraḥ sākṣāt //
AHS, Utt., 39, 112.2 sākṣād amṛtasambhūter grāmaṇīḥ sa rasāyanam //
AHS, Utt., 40, 75.1 etat tad amṛtaṃ sākṣājjagadāyāsavarjitam /
Bodhicaryāvatāra
BoCA, 5, 101.1 pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 46.2 kṛtānukaraṇaiḥ sākṣād bharatenāpi nṛtyatā //
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
Daśakumāracarita
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
Harivaṃśa
HV, 5, 21.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 3, 30.2 taṃ rājarājānucaro 'sya sākṣāt pradeśam ādeśam ivādhitasthau //
Kir, 17, 55.2 tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe //
Kumārasaṃbhava
KumSaṃ, 6, 11.2 sākṣād iva tapaḥsiddhir babhāse bahv arundhatī //
KumSaṃ, 6, 22.1 sākṣād dṛṣṭo 'si na punar vidmas tvāṃ vayam añjasā /
KumSaṃ, 6, 78.1 sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ /
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 8.1 nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī /
KāvĀ, Dvitīyaḥ paricchedaḥ, 15.2 iti dharmopamā sākṣāt tulyadharmapradarśanāt //
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.1 nisargādipadair atra hetuḥ sākṣān nivartitaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 12.2 kukavitvaṃ punaḥ sākṣānmṛtimāhurmanīṣiṇaḥ //
KāvyAl, 1, 41.2 sākṣād arūḍhaṃ vācye 'rthe nābhidhānaṃ pratīyate //
Kūrmapurāṇa
KūPur, 1, 1, 11.2 imāṃ kathāmanubrūyāt sākṣānnārāyaṇeritām //
KūPur, 1, 1, 18.1 caturthaṃ śivadharmākhyaṃ sākṣānnandīśabhāṣitam /
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 2, 35.2 sākṣāt prajāpatermūrtirnisṛṣṭā brahmaṇā dvijāḥ /
KūPur, 1, 10, 40.2 sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ //
KūPur, 1, 11, 59.2 nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām //
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 259.1 yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam /
KūPur, 1, 13, 34.1 dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ /
KūPur, 1, 13, 48.2 sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat //
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 23, 17.2 vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm //
KūPur, 1, 23, 19.1 namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
KūPur, 1, 23, 71.2 halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ //
KūPur, 1, 24, 16.1 ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ /
KūPur, 1, 24, 29.2 yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ //
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 27, 21.1 kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā /
KūPur, 1, 28, 55.2 sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam //
KūPur, 1, 28, 65.1 kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ /
KūPur, 1, 29, 59.1 yatra sākṣānmahādevo dehānte svayamīśvaraḥ /
KūPur, 1, 30, 5.1 atra sākṣānmahādevaḥ pañcāyatanavigrahaḥ /
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 32, 13.1 yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram /
KūPur, 1, 40, 25.1 tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ /
KūPur, 1, 44, 9.1 teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām /
KūPur, 1, 46, 25.2 āste bhagavatī durgā tatra sākṣānmaheśvarī //
KūPur, 1, 46, 26.2 pītvā yogāmṛtaṃ labdhvā sākṣādānandamaiśvaram //
KūPur, 1, 46, 30.1 sa tatra garuḍaḥ śrīmān sākṣād viṣṇurivāparaḥ /
KūPur, 2, 1, 4.1 tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 1, 22.2 sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam //
KūPur, 2, 1, 24.2 nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ //
KūPur, 2, 2, 3.1 guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 10, 9.1 sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 11, 9.1 yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 11, 121.2 sākṣādeva maheśasya jñānaṃ saṃsāranāśanam //
KūPur, 2, 11, 131.2 arjunāya svayaṃ sākṣāt dattavānidamuttamam //
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 36.2 sākṣād devo mahādevastajjñānamiti kīrtitam //
KūPur, 2, 24, 16.2 dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ //
KūPur, 2, 31, 47.1 devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
KūPur, 2, 33, 116.2 kṛtāñjalī rāmapatnī sākṣāt patimivācyutam //
KūPur, 2, 44, 122.2 sākṣād devādidevena viṣṇunā viśvayoninā //
KūPur, 2, 44, 144.1 sanakād bhagavān sākṣād devalo yogavittamaḥ /
Laṅkāvatārasūtra
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
Liṅgapurāṇa
LiPur, 1, 1, 19.1 śabdaṃ brahmatanuṃ sākṣācchabdabrahmaprakāśakam /
LiPur, 1, 3, 23.1 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ /
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 6, 25.2 sa eva śaṃkaraḥ sākṣātpinākī nīlalohitaḥ //
LiPur, 1, 7, 18.1 vācaśravā muniḥ sākṣāttathā śuṣmāyaṇiḥ śuciḥ /
LiPur, 1, 7, 19.1 jātūkarṇyo hariḥ sākṣātkṛṣṇadvaipāyano muniḥ /
LiPur, 1, 8, 112.1 sākṣātsamarasenaiva dehamadhye smarecchivam /
LiPur, 1, 8, 113.1 ānandaṃ brahmaṇo vidvān sākṣātsamarase sthitaḥ /
LiPur, 1, 10, 1.2 satāṃ jitātmanāṃ sākṣāddvijātīnāṃ dvijottamāḥ /
LiPur, 1, 15, 20.2 gavyaṃ dadhi navaṃ sākṣātkāpilaṃ vai pitāmaha //
LiPur, 1, 17, 20.2 kartāraṃ jagatāṃ sākṣātprakṛteś ca pravartakam //
LiPur, 1, 17, 67.2 aṇḍam apsu sthitaṃ sākṣād ādyākhyeneśvareṇa tu //
LiPur, 1, 19, 15.2 liṅgavedī mahādevī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 1, 20, 60.2 lokaprabhuḥ svayaṃ sākṣādvikṛto muñjamekhalī //
LiPur, 1, 24, 146.2 bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ //
LiPur, 1, 25, 6.3 sarvapāpaharaṃ sākṣācchivena kathitaṃ purā //
LiPur, 1, 27, 25.1 tasya pūrvadalaṃ sākṣād aṇimāmayam akṣaram /
LiPur, 1, 29, 48.1 sarva eva svayaṃ sākṣādatithiryatpinākadhṛk /
LiPur, 1, 29, 52.2 parīkṣituṃ tathā śraddhāṃ tayoḥ sākṣād dvijottamāḥ //
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 36, 48.2 dadhīcaḥ sasmitaṃ sākṣāt sadasadvyaktikāraṇam //
LiPur, 1, 36, 58.2 tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ //
LiPur, 1, 39, 14.2 kṛte tu mithunotpattirvṛttiḥ sākṣādrasollasā //
LiPur, 1, 42, 21.1 brahmā hariś ca rudraś ca śakraḥ sākṣācchivāṃbikā /
LiPur, 1, 42, 23.1 lakṣmīḥ sākṣācchacī jyeṣṭhā devī caiva sarasvatī /
LiPur, 1, 43, 16.2 mṛtavatpatitaṃ sākṣātpitaraṃ ca pitāmaham //
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 45, 2.2 bhūrbhuvaḥ svarmahaścaiva janaḥ sākṣāttapas tathā /
LiPur, 1, 46, 6.2 śete śivajñānadhiyā sākṣādvai yoganidrayā //
LiPur, 1, 49, 65.2 viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ //
LiPur, 1, 49, 68.2 saṃtānakasthalīmadhye sākṣāddevī sarasvatī //
LiPur, 1, 53, 10.1 tatra sākṣādvṛṣāṅkastu viśveśo vimalaḥ śivaḥ /
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 54, 64.2 lokapālo harirbrahmā rudraḥ sākṣānmaheśvaraḥ //
LiPur, 1, 54, 65.2 ardhanārivapuḥ sākṣāt trinetras tridaśādhipaḥ //
LiPur, 1, 55, 31.2 dhṛtarāṣṭraḥ sūryavarcā devī sākṣāt kṛtasthalā //
LiPur, 1, 55, 33.2 pūrvacittiriti khyātā devī sākṣāttilottamā //
LiPur, 1, 60, 3.2 sarvalokaprabhuḥ sākṣādyamo lokaprabhuḥ svayam //
LiPur, 1, 61, 57.2 tasyāpi bhagavān rudraḥ sākṣāddevaḥ pravartakaḥ //
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
LiPur, 1, 69, 50.1 sā caiva prakṛtiḥ sākṣātsarvadevanamaskṛtā /
LiPur, 1, 70, 21.1 sākṣātsarvaṃ vijānāti mahātmā tena ceśvaraḥ /
LiPur, 1, 71, 59.2 prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ //
LiPur, 1, 71, 102.1 prakṛtiḥ puruṣaḥ sākṣātsraṣṭā hartā jagadguro /
LiPur, 1, 72, 25.1 kālāgnistaccharasyaiva sākṣāttīkṣṇaḥ sudāruṇaḥ /
LiPur, 1, 72, 44.2 tato vināyakaḥ sākṣādbālo 'bālaparākramaḥ //
LiPur, 1, 72, 161.2 aliṅgine liṅgamayāya tubhyaṃ liṅgāya vedādimayāya sākṣāt //
LiPur, 1, 73, 29.2 sākṣātpāśupataṃ kṛtvā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 74, 6.2 cāmuṇḍā saikataṃ sākṣānmātaraś ca dvijottamāḥ //
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
LiPur, 1, 74, 17.2 dhātujaṃ dhanadaṃ sākṣāddārujaṃ bhogasiddhidam //
LiPur, 1, 75, 29.2 hṛdi saṃsāriṇāṃ sākṣātsakalaḥ parameśvaraḥ //
LiPur, 1, 75, 36.1 sa svecchayā śivaḥ sākṣāddevyā sārdhaṃ sthitaḥ prabhuḥ /
LiPur, 1, 76, 10.1 pañcaviṃśatikaṃ sākṣātpuruṣaṃ hṛdayāttathā /
LiPur, 1, 76, 13.2 sṛṣṭaivaṃ saṃsthitaṃ sākṣājjagatsarvaṃ carācaram //
LiPur, 1, 76, 23.2 śailajāsahitaṃ sākṣādvṛṣabhadhvajamīśvaram //
LiPur, 1, 76, 48.1 sudarśanapradaṃ devaṃ sākṣātpūrvoktalakṣaṇam /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 81, 29.2 nīlotpale'ṃbikā sākṣādutpale ṣaṇmukhaḥ svayam //
LiPur, 1, 81, 34.2 saumyaṃ sītāridhūpaṃ ca sākṣānnirvāṇasiddhidam //
LiPur, 1, 81, 35.1 śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ /
LiPur, 1, 81, 35.2 karṇikārasya kusume medhā sākṣādvyavasthitā //
LiPur, 1, 81, 42.1 viṣṇunā jiṣṇunā sākṣādanne sarvaṃ pratiṣṭhitam /
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 1, 82, 15.2 umā suraharā sākṣātkauśikī vā kapardinī //
LiPur, 1, 82, 24.2 sā me sākṣānmahādevī pāpam āśu vyapohatu //
LiPur, 1, 82, 35.1 nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ /
LiPur, 1, 82, 93.2 āryaḥ senāpatiḥ sākṣādgahano makhamardanaḥ //
LiPur, 1, 82, 95.2 śivārcanarataḥ sākṣātsa me pāpaṃ vyapohatu //
LiPur, 1, 82, 101.2 vahnerhastaharaḥ sākṣādbhaganetranipātanaḥ //
LiPur, 1, 85, 18.1 te labdhvā mantraratnaṃ tu sākṣāllokapitāmahāt /
LiPur, 1, 85, 34.1 vācyavācakabhāvena sthitaḥ sākṣātsvabhāvataḥ /
LiPur, 1, 85, 40.1 guhyādguhyataraṃ sākṣān mokṣajñānam anuttamam /
LiPur, 1, 85, 169.1 gururdevo yataḥ sākṣāttadgṛhaṃ devamandiram /
LiPur, 1, 86, 128.2 suṣire sa śivaḥ sākṣātkramādevaṃ vicintayet //
LiPur, 1, 86, 144.1 jñānaṃ dharmodbhavaṃ sākṣājjñānād vairāgyasaṃbhavaḥ /
LiPur, 1, 87, 19.1 bhūrbhūvaḥsvarmahaś caiva janaḥ sākṣāttapaḥ svayam /
LiPur, 1, 89, 32.1 pitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ /
LiPur, 1, 92, 153.2 ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham //
LiPur, 1, 93, 4.2 prasādādbrahmaṇaḥ sākṣādavadhyatvamavāpya ca //
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 1, 95, 38.1 hiraṇyabāhave sākṣāddhiraṇyapataye namaḥ /
LiPur, 1, 95, 52.1 brahmaṇe brahmarūpāya namaḥ sākṣācchivāya te /
LiPur, 1, 102, 16.1 āliṅgyāghrāya sampūjya putrīṃ sākṣāttapasvinīm /
LiPur, 1, 102, 17.2 atha brahmā ca bhagavān viṣṇuḥ sākṣājjanārdanaḥ //
LiPur, 1, 103, 4.1 athāditirditiḥ sākṣāddanuḥ kadruḥ sukālikā /
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 1, 104, 18.1 śāntātmarūpiṇe sākṣāt kṣadantakrodhine namaḥ /
LiPur, 1, 104, 27.3 maheśvarāya dhīrāya namaḥ sākṣācchivāya te //
LiPur, 2, 11, 15.2 gaṅgādharo 'ṅgirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā //
LiPur, 2, 11, 17.2 trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ //
LiPur, 2, 12, 31.1 nadīnāmamṛtaṃ sākṣānnadānāmapi sarvadā /
LiPur, 2, 18, 12.2 yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ //
LiPur, 2, 18, 14.2 bhavānmaheśvaraḥ sākṣānmahādevo na saṃśayaḥ //
LiPur, 2, 19, 24.2 sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam //
LiPur, 2, 23, 6.2 hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam //
LiPur, 2, 40, 5.1 sākṣādadhītavedāya vidhinā brahmacāriṇe /
LiPur, 2, 43, 1.2 lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 46, 7.2 kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ //
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
LiPur, 2, 54, 9.1 sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /
Matsyapurāṇa
MPur, 25, 22.1 ṛṣer aṅgirasaḥ pautraṃ putraṃ sākṣādbṛhaspateḥ /
MPur, 34, 6.2 yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ //
MPur, 67, 12.1 sa rakṣogaṇādhipaḥ sākṣātpralayānalasaṃnibhaḥ /
MPur, 67, 13.1 nāgapāśadharo devaḥ sākṣānmakaravāhanaḥ /
MPur, 70, 5.2 sākṣātkandarpo rūpeṇa sarvābharaṇabhūṣitaḥ //
MPur, 93, 85.2 pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam //
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
MPur, 152, 24.1 yoṣidvadhyaḥ purokto'si sākṣātkamalayoninā /
MPur, 154, 55.1 ityuktāstridaśāstena sākṣātkamalajanmanā /
MPur, 154, 410.2 devo duhitaraṃ sākṣātpinākī tava mārgate /
MPur, 154, 485.1 varaḥ paśupatiḥ sākṣātkanyā viśvāraṇistathā /
MPur, 174, 18.2 ukṣāṇamāsthitaḥ saṃkhye sākṣādiva śivaḥ svayam //
Meghadūta
Megh, Uttarameghaḥ, 14.1 matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam /
Nāradasmṛti
NāSmṛ, 2, 18, 20.1 rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
PABh zu PāśupSūtra, 5, 32, 3.0 sākṣād rudreṇa saha saṃyogaḥ sāyujyam //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 35.0 tantre sākṣān maheśvarapraṇītam athaśabdādi śivāntaṃ śāstraṃ tantraṃ tasminnete pratipāditā ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 70.2 nīlam utpalam evedam iti sākṣāccakāsti naḥ //
SaṃSi, 1, 202.2 trayaṃ sākṣāccakāstīti sarveṣām ātmasākṣikam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.6 so 'yaṃ kāraṇāt paramāvyaktāt sākṣātpāraṃparyeṇānvitasya viśvasya kāryasya vibhāgaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 8, 1.0 madyādi ca yat sākṣānniṣidhyate tadapyaśuci //
VaiSūVṛ zu VaiśSū, 8, 1, 4, 1.0 guṇakarmaṇāṃ yato dravyaṃ samavāyikāraṇaṃ tatasteṣu sākṣādindriyeṇāsaṃnikṛṣṭeṣu vijñānaniṣpatteḥ kāraṇasya sannikarṣasya tadeva dravyaṃ kāraṇaṃ na guṇakarmāṇi tasmād guṇakarmasu saṃyuktasamavāyājjñānam caśabdo hetau //
Viṣṇupurāṇa
ViPur, 1, 8, 26.1 yamaś cakradharaḥ sākṣād dhūmorṇā kamalālayā /
ViPur, 1, 13, 39.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 6.1 sākṣātkṛtam nirodhasamādhinā hānam //
Śatakatraya
ŚTr, 1, 12.1 sāhityasaṃgītakalāvihīnaḥ sākṣāt paśuḥ pucchaviṣāṇahīnaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 4.0 śuddhyarthatvaṃ ca snehanadvāreṇa na sākṣāt //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 30.1 jñānaṃ guhyatamaṃ yat tat sākṣādbhagavatoditam /
BhāgPur, 1, 7, 6.1 anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje /
BhāgPur, 1, 7, 23.1 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
BhāgPur, 1, 9, 18.1 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān /
BhāgPur, 1, 9, 19.2 devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa //
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 1, 12, 20.2 pārtha prajāvitā sākṣādikṣvākuriva mānavaḥ /
BhāgPur, 1, 17, 15.2 āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam //
BhāgPur, 1, 18, 46.2 sākṣān mahābhāgavato rājarṣir hayamedhayāṭ /
BhāgPur, 2, 4, 25.2 vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ //
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 2, 9, 22.2 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha //
BhāgPur, 3, 4, 26.3 sākṣād bhagavatādiṣṭo martyalokaṃ jihāsatā //
BhāgPur, 3, 8, 2.2 pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ //
BhāgPur, 3, 11, 42.2 viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ //
BhāgPur, 3, 14, 42.2 vadhaṃ bhagavatā sākṣāt sunābhodārabāhunā /
BhāgPur, 3, 25, 1.3 jātaḥ svayam ajaḥ sākṣād ātmaprajñaptaye nṛṇām //
BhāgPur, 3, 26, 25.1 sahasraśirasaṃ sākṣād yam anantaṃ pracakṣate /
BhāgPur, 4, 1, 4.1 yas tayoḥ puruṣaḥ sākṣād viṣṇur yajñasvarūpadhṛk /
BhāgPur, 4, 1, 35.2 utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ //
BhāgPur, 4, 13, 33.2 yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ //
BhāgPur, 4, 15, 6.1 eṣa sākṣāddhareraṃśo jāto lokarirakṣayā /
BhāgPur, 4, 16, 19.1 ayaṃ tu sākṣādbhagavāṃstryadhīśaḥ kūṭastha ātmā kalayāvatīrṇaḥ /
BhāgPur, 4, 19, 3.1 yatra yajñapatiḥ sākṣādbhagavānharirīśvaraḥ /
BhāgPur, 4, 24, 28.1 yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt /
BhāgPur, 8, 7, 28.2 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ //
BhāgPur, 8, 8, 9.1 tataścāvirabhūt sākṣāc chrī ramā bhagavatparā /
BhāgPur, 8, 8, 35.2 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ //
BhāgPur, 10, 1, 23.1 vasudevagṛhe sākṣādbhagavānpuruṣaḥ paraḥ /
BhāgPur, 10, 2, 41.1 diṣṭyāmba te kukṣigataḥ paraḥ pumān aṃśena sākṣādbhagavānbhavāya naḥ /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 24.3 sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ //
BhāgPur, 11, 1, 15.1 praṣṭuṃ vilajjatī sākṣāt prabrūtāmoghadarśanāḥ /
BhāgPur, 11, 2, 28.2 manye bhagavataḥ sākṣāt pārṣadān vo madhudviṣaḥ /
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 2, 55.1 visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ /
BhāgPur, 11, 3, 40.2 tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ //
BhāgPur, 11, 5, 3.1 ya eṣāṃ puruṣaṃ sākṣād ātmaprabhavam īśvaram /
BhāgPur, 11, 16, 1.2 tvaṃ brahma paramaṃ sākṣād anādyantam apāvṛtam /
Bhāratamañjarī
BhāMañj, 1, 401.1 tattīrthasalilātsākṣādgaṅgā kāntitaraṅgitā /
BhāMañj, 1, 505.1 sa dhyātamātro bhagavānsākṣāttāmetya sundarīm /
BhāMañj, 1, 560.1 putraṃ tava pradāsyāmītyuktaḥ sākṣādbaladviṣā /
BhāMañj, 1, 653.2 devaḥ śaktimatā sākṣātskandeneva trilocanaḥ //
BhāMañj, 1, 768.1 stanastabakinī sākṣātsarāgādharapallavā /
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 1084.2 dhanurvedo 'si kiṃ sākṣādrāmaḥ śakro 'thavā dvijaḥ //
BhāMañj, 5, 244.2 teṣāṃ śaṅkāspadaṃ sākṣādapi manye na vajrabhṛt //
BhāMañj, 5, 506.2 sākṣāddevena raviṇā śuśrāva vipulāśayaḥ //
BhāMañj, 5, 610.1 sākṣādabhyāgataṃ jñātvā muniṃ mānyaṃ divaukasām /
BhāMañj, 7, 10.2 sākṣādiva dhanurvedaḥ saṃhārasyāgamāvadhiḥ //
BhāMañj, 7, 561.2 babhau sākṣādivāyātā kālarātrirvibhāvarī //
BhāMañj, 13, 288.2 prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām //
BhāMañj, 13, 817.2 brahmāṇamaviśatsākṣātprādeśapuruṣākṛti //
BhāMañj, 13, 1657.2 praṣṭuṃ samudyate sākṣādbṛhaspatirathāyayau //
BhāMañj, 13, 1682.1 ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ /
BhāMañj, 17, 21.2 dadarśa sākṣādāyātaṃ rathenendraṃ yudhiṣṭhiraḥ //
BhāMañj, 18, 29.2 gandharvarājaṃ sākṣācca dhṛtarāṣṭraṃ janeśvaram //
Garuḍapurāṇa
GarPur, 1, 2, 47.1 ahaṃ sākṣātsadācāro dharmo 'haṃ vaiṣṇavo hyaham /
GarPur, 1, 11, 6.1 ṣaḍaṅgena tataḥ kuryātsākṣādyena harirbhavet /
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 113, 17.1 mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ /
GarPur, 1, 141, 12.2 svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 9.0 evaṃ yatra yatra sapiṇḍaśabdastatra sākṣāt paramparayā ekaśarīrāvayavānvayena jñeya iti mitākṣarākāraḥ //
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.1 viṣṇor vāsād avanivahanād baddharatnaiḥ śirobhiḥ śeṣaḥ sākṣād ayam iti janaiḥ samyag unnīyamānaḥ /
Hitopadeśa
Hitop, 2, 160.5 vijñaiḥ snigdhair upakṛtam api dveṣyatām eti kaiścit sākṣād anyair apakṛtam api prītim evopayāti /
Kathāsaritsāgara
KSS, 1, 4, 137.2 vadati sma śarīriṇī ca sākṣān mama kāryāṇi sarasvatī sadaiva //
KSS, 1, 6, 140.2 devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ //
KSS, 1, 7, 10.1 athāsau bhagavān sākṣāt ṣaḍbhir ānanapaṅkajaiḥ /
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 2, 3, 37.2 tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt //
KSS, 3, 4, 6.2 śrībhuvāvanurāgeṇa sākṣādanugate iva //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 4, 2, 11.1 prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā /
KSS, 4, 2, 246.1 tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
KSS, 4, 3, 83.1 prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ /
KSS, 5, 1, 215.1 graseta kupitaḥ so 'smān iti sākṣād bhayānna te /
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
KSS, 6, 2, 56.2 sākṣānmadhum ivotphullapuṣpakānanamadhyagam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 13.3 sākṣād bhagavato viṣṇoḥ pūjanaṃ janmanaḥ phalam //
Mātṛkābhedatantra
MBhT, 3, 5.2 saiva sākṣād guṇamayo nirguṇo jīva ucyate //
MBhT, 3, 24.1 yena homaprasādena sākṣād brahmamayo bhavet /
MBhT, 4, 4.1 sākṣād brahmamayī mālā mahāśaṅkhākhyayā punaḥ /
MBhT, 5, 42.1 gānena tumburuḥ sākṣād dānena vāsavo yathā /
MBhT, 7, 36.2 sa siddhaḥ sagaṇaḥ so 'pi śivaḥ sākṣān na saṃśayaḥ //
MBhT, 12, 29.1 sākṣāddhomo maheśāni śivasya pūjanād bhavet /
MBhT, 14, 12.2 sākṣād brahmamayī devī cābhiśaptā ca vāruṇī /
MBhT, 14, 29.2 tathāpi pūjayed devaṃ sākṣān nirvāṇadāyakam //
MBhT, 14, 35.2 gurupatnī guruḥ sākṣād guruputro na saṃśayaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 4.0 ityādinā sākṣāt parameśvarānugṛhītatvam eṣāmuktam iha tv anantādyabhivyaktasya bhagavatas tatkaraṇamucyata iti virodhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 6.0 sa tu kalādiyogino bhogabhujastān sākṣādanugṛhṇātīti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Narmamālā
KṣNarm, 1, 11.1 tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 8.0 na tu sākṣāddhṛdayaṃ kutaḥ hṛdayasyaujaḥsthānatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 525.0 tatra putrasya sākṣāt pitṛdehāvayavānvayena pitrā saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 527.0 sākṣān mātṛśarīrāvayavānvayena mātrā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 533.0 evaṃ tatra tatra sākṣāt paramparayā vā ekaśarīrāvayavānvayena sāpiṇḍyaṃ yojanīyam //
Rasamañjarī
RMañj, 1, 16.2 sākṣādamṛtam evaiṣa doṣayukto raso viṣam //
Rasaprakāśasudhākara
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
RPSudh, 1, 17.2 jāyate ruciraḥ sākṣāducyate pāradaḥ svayam //
RPSudh, 1, 149.1 baddhe rasavare sākṣātsparśanājjāyate ravaḥ /
RPSudh, 1, 150.2 rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ //
RPSudh, 2, 2.2 tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame //
RPSudh, 2, 11.3 dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /
RPSudh, 2, 56.2 śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ //
RPSudh, 6, 39.2 sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //
RPSudh, 6, 79.1 sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate /
Rasaratnasamuccaya
RRS, 3, 153.2 evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RRS, 5, 89.0 sākṣād yaddrāvayellohaṃ tatkāntaṃ drāvakaṃ bhavet //
RRS, 11, 2.1 ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
Rasaratnākara
RRĀ, R.kh., 1, 12.2 mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ //
RRĀ, R.kh., 1, 24.1 sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ hantyuñcakaiḥ prāṇinām /
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, Ras.kh., 3, 96.1 sākṣāj jātismaratvaṃ ca kavitvaṃ śrutadhāraṇam /
RRĀ, Ras.kh., 8, 104.2 taṃ hāraṃ dhārayetkaṇṭhe sākṣādvāgīśvaro bhavet //
RRĀ, V.kh., 3, 63.1 bhavedvajraudanaṃ sākṣānmāryaṃ paścācca yojayet /
RRĀ, V.kh., 7, 37.1 drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
RRĀ, V.kh., 13, 21.2 kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //
RRĀ, V.kh., 18, 149.3 śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //
RRĀ, V.kh., 20, 29.2 khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu //
Rasendracintāmaṇi
RCint, 1, 34.2 mārito rudrarūpī syād baddhaḥ sākṣāt sadāśivaḥ //
Rasendrasārasaṃgraha
RSS, 1, 12.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
RSS, 1, 13.2 śuddho'yamamṛtaḥ sākṣāddoṣayukto raso viṣam //
Rasādhyāya
RAdhy, 1, 3.1 prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /
Rasārṇava
RArṇ, 6, 46.1 yatsākṣāddrāvayellohaṃ tat kāntaṃ drāvakaṃ bhavet /
RArṇ, 7, 52.2 sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //
RArṇ, 10, 33.1 ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 12, 30.2 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni kāñcanam //
RArṇ, 12, 87.1 bhakṣitaḥ sa raso yena so 'pi sākṣāt sadāśivaḥ /
RArṇ, 12, 347.2 vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /
RArṇ, 12, 358.2 vijñeyaṃ niṣparīhāraṃ sākṣāddivyauṣadhaṃ param //
RArṇ, 14, 30.2 ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //
RArṇ, 14, 55.1 varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /
RArṇ, 14, 123.2 eṣa siddharasaḥ sākṣāt durlabhastridaśairapi //
RArṇ, 18, 27.2 hartā kartā svayaṃ sākṣāt śāpānugrahakārakaḥ //
RArṇ, 18, 193.2 yasya tuṣṭaḥ śivaḥ sākṣāttasya siddhī rasāyane //
Rājanighaṇṭu
RājNigh, Rogādivarga, 56.2 yasmai dvijo diśati bheṣajamāśu rājan taṃ pālayāma iti ca śrutirāha sākṣāt //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 1, 9.2 tena naḥ pratibhāsi tvaṃ sākṣātsatyavatīsutaḥ //
SkPur, 1, 20.2 vavande parayā bhaktyā sākṣādiva pitāmaham //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 10.2, 4.0 atha yataḥ karaṇeti nijāśuddhīti sūtrapratipāditonmeṣakramasamādhānasākṣātkṛtasya spandatattvasya dṛḍhāvaṣṭambhād vyutthānamapi samādhyekarasaṃ kurvato bhavocchedo bhavatītyāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.2 sākṣādbhavanmaye nātha sarvasmin bhuvanāntare /
Tantrasāra
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 11, 1.0 tatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam //
TantraS, 11, 9.0 sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt //
TantraS, Dvāviṃśam āhnikam, 18.1 kāryahetusahotthatvāt traidhaṃ sākṣād athānyathā /
Tantrāloka
TĀ, 1, 108.2 tenātropāsakāḥ sākṣāttatraiva pariniṣṭhitāḥ //
TĀ, 1, 142.1 tacca sākṣādupāyena tadupāyādināpi ca /
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 1, 285.1 āhnikānāṃ samabhyasyet sa sākṣādbhairavo bhavet /
TĀ, 2, 13.2 bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā //
TĀ, 2, 14.1 ye 'pi sākṣādupāyena tadrūpaṃ praviviñcate /
TĀ, 4, 77.1 anyato labdhasaṃskāraḥ sa sākṣādbhairavo guruḥ /
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 16, 74.2 sākṣāt svapnopadeśād yairjapairgurumukhena vā //
TĀ, 16, 86.1 sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām /
TĀ, 16, 226.2 jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate //
TĀ, 16, 264.1 vyavahārāttu sā sākṣāccitropākhyāvimarśinī /
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
TĀ, 21, 59.2 icchayaiva śivaḥ sākṣāttasmāttaṃ pūjayetsadā //
TĀ, 26, 3.1 tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī /
TĀ, 26, 3.2 anusaṃdhivaśādyā ca sākṣānmoktrī sabījikā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 25.4 śaktihīnaḥ śavaḥ sākṣāt puruṣatvaṃ na muñcati //
ToḍalT, Dvitīyaḥ paṭalaḥ, 24.1 ātmasākṣātkarī mudrā mahāmokṣapradāyinī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 13.1 brahmaviṣṇuśivaḥ sākṣāt kakāraṃ parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 41.1 saguṇaṃ nirguṇaṃ sākṣāt nirākāraṃ ca mūrtimat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 rephaḥ saṃhārarūpatvācchivaḥ sākṣānna saṃśayaḥ /
Ānandakanda
ĀK, 1, 6, 57.2 kartā hartā svayaṃ sākṣācchāpānugrahakārakaḥ //
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 8, 2.1 mattakāśini yo vetti so'pi sākṣānmaheśvaraḥ /
ĀK, 1, 9, 97.1 māsaṣoḍaśayogena sākṣādindrasamo bhavet /
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 12, 6.1 śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ /
ĀK, 1, 12, 13.2 kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet //
ĀK, 1, 15, 16.1 varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
ĀK, 1, 15, 35.1 jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate /
ĀK, 1, 15, 281.2 māsātsūryasamaḥ sākṣāttejasā mantraśāstravit //
ĀK, 1, 15, 292.2 sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam //
ĀK, 1, 15, 425.1 sākṣātparyāyamadano'nekayoṣitsukhapradaḥ /
ĀK, 1, 15, 579.1 aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
ĀK, 1, 15, 580.1 sākṣātsudhāmṛtalatā vyādhijanmajarāpahā /
ĀK, 1, 23, 11.2 doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ //
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 316.2 bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ //
ĀK, 1, 23, 546.1 vaktrasthā nāśayetsākṣātpalitaṃ nātra saṃśayaḥ /
ĀK, 1, 23, 557.2 vijñeyaṃ niṣparihāraṃ sākṣāddivyauṣadhaṃ param //
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 1, 23, 645.2 varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ //
ĀK, 1, 23, 703.2 eṣa siddharasaḥ sākṣāddurlabhastridaśairapi //
ĀK, 2, 7, 54.1 kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate /
ĀK, 2, 8, 131.1 bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.7, 2.0 caraṇādīnāṃ sākṣādgrahaṇaṃ tatraiva prāyo vātavikārabhāvāt //
ĀVDīp zu Ca, Sū., 27, 88.1, 7.0 evamanye 'pi ye gavādayo dhanvānūpaniṣeviṇas te 'pi tittirisamānaguṇā bhavanti tittiristu viśeṣeṇeti tittiriḥ sākṣāduktaḥ //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 76.2, 2.0 cetayitā para iti para ātmā cetayitā paraṃ na tu sākṣāt kriyāvān //
ĀVDīp zu Ca, Śār., 1, 81.2, 4.0 etadeva spaṣṭārthaṃ sākṣād brūte yasmād ityādi //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 3.0 hemādiśabdeneha hemādisambhavasthānabhūtaśilocyate yato na sākṣāt suvarṇādibhya eva śilājatu sravati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 4.0 upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati //
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
Śāktavijñāna
ŚāktaVij, 1, 14.2 kaṇṭhasthamacyutaṃ sākṣādrudraṃ tālutale sthitam //
Bhāvaprakāśa
BhPr, 6, 8, 93.2 rañjitaḥ krāmitaścāpi sākṣāddevo maheśvaraḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 5.0 nanu anutarṣasvīkaraṇam adṛṣṭaphalodbodhe upakārakam āhosvit dṛṣṭaphalodbodhe upakārakaṃ veti saṃśayavākyam upanyasya dṛṣṭaphalodbodhe eva sākṣād upakārakaṃ na kiṃcit svargādiphalavat ānuśravikavākyaṃ kalpyam upakārakam iti manasi niścitya pūrvasūtrasya hetutvena dvitīyaṃ sūtram anuśāsti //
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
KādSvīSComm zu KādSvīS, 33.1, 3.0 yad vā tatsvarūpaṃ sākṣād avyavadhānena paśyatīty arthaḥ //
Gheraṇḍasaṃhitā
GherS, 6, 23.2 ātmā sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 45.1 kālo mṛtyur yamaḥ sākṣāc citraguptaś ca pālakaḥ /
GokPurS, 8, 80.2 sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ //
GokPurS, 9, 50.3 vasudevagṛhe sākṣād bhagavān kamalāpatiḥ //
Haribhaktivilāsa
HBhVil, 1, 135.1 vyaktaṃ hi bhagavān eva sākṣān nārāyaṇaḥ svayam /
HBhVil, 1, 156.1 mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ /
HBhVil, 2, 188.4 yasyācaraṇamātreṇa sākṣāt kṛṣṇaḥ prasīdati //
HBhVil, 4, 349.2 yasya sākṣād bhagavati jñānadīpaprade gurau /
HBhVil, 4, 353.2 yo mantraḥ sa guruḥ sākṣāt yo guruḥ sa hariḥ smṛtaḥ /
HBhVil, 5, 83.2 api brahmahaṇaṃ sākṣāt punanty aharahaḥ kṛtāḥ //
HBhVil, 5, 444.1 śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam /
Haṃsadūta
Haṃsadūta, 1, 40.2 sakhe sākṣāddāmodaravadanacandrā vakalanasphuratatpremānandaprakaralaharīcumbitadhiyaḥ /
Haṃsadūta, 1, 49.2 vasānaḥ kauśeyaṃ jitakanakalakṣmīparimalaṃ mukundaste sākṣāt pramadasudhayā sekṣyati dṛśau //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Caturthopadeśaḥ, 46.1 somād yatroditā dhārā sākṣāt sā śivavallabhā /
Janmamaraṇavicāra
JanMVic, 1, 24.2 tridhā mantreśvareśānāḥ śivaḥ sākṣān na bhidyate //
Kokilasaṃdeśa
KokSam, 1, 18.2 mūle yasya prakṛtisubhage muktakailāsalobho devaḥ sākṣādvasati valayāṅkāhvayaścandracūḍaḥ //
Rasakāmadhenu
RKDh, 1, 2, 62.1 ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /
Rasārṇavakalpa
RAK, 1, 90.2 tadrase gandhakaṃ sākṣāddrāvayitvā layet punaḥ //
RAK, 1, 99.2 lakṣavedhī rasaḥ sākṣātsarvalohaṃ ca kāñcanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 11.2 kālarātrirbhavetsākṣāt prakṛtirvā sukhocitā //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 41.2 īśānaṃ paśyate sākṣāt ṣaṇmāsāt saṅgavarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 26.1 jaya devapate śrīmansākṣādbrahma sanātana /
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 31.1 sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 103, 50.2 yadi rudraśca viṣṇuśca svayaṃ sākṣātpitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 92.2 ādyaḥ putro 'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 107.2 jagadvyāpī jagannāthaḥ svayaṃ sākṣājjanārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 6.3 vedaśāstrapravaktā ca sākṣādvedhā ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 21.2 tatastuṣṭo mahādevaḥ sākṣāt parapuraṃjayaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 117.1 trinetraśca caturbāhuḥ sākṣādrudro 'paraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 3.1 tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 8.2 tasya putro 'bhavadrāmaḥ sākṣānnārāyaṇaḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 229, 12.1 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 29.2 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ //
Sātvatatantra
SātT, 1, 16.2 ukto 'yaṃ puruṣaḥ sākṣād īśvaro bhagavattanuḥ //
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 20.2 yad brahmacaryāniyamān ṛṣayo 'py aśikṣan sākṣāj jagadgurutayāvacacāra śuddhān //
SātT, 2, 31.1 bhaktān ahaṃ samanuvarta iti svavācaṃ sākṣāt prakartum iva bhūvivare praviṣṭaḥ /
SātT, 2, 45.2 vismāpayan bahunṛpān bahuvājimedhān sākṣād iyāja bahu dānam adād ameyaḥ //
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 2, 66.2 sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt //
SātT, 3, 7.2 eṣāṃ saṃdarśanāt sākṣāt pūrṇo vidvadbhir ucyate //
SātT, 3, 36.3 kiṃ brahma paramaṃ sākṣāt kiṃ vā nārāyaṇo vibhuḥ //
SātT, 4, 14.2 sā nirguṇajñānamayī sākṣād api garīyasī //
SātT, 4, 57.2 kāyavāṅmanasāṃ sākṣāt kṛṣṇe paramapūruṣe /
SātT, 4, 65.2 bhaktānāṃ lakṣaṇaṃ sākṣād brūhi me surattama /
SātT, 4, 66.2 bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune /
SātT, 5, 15.1 prāṇena manasaḥ sākṣāt sthairyaṃ dhyānāṅgam uttamam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 155.2 rukmiṇīpriyakṛt sākṣād rukmiṇīramaṇīpatiḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 157.1 jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ /
SātT, 7, 30.2 aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā //
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
SātT, 9, 57.2 dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam /