Occurrences

Baudhāyanadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 15.1 catvāro varṇāḥ putriṇaḥ sākṣiṇaḥ syur anyatra śrotriyarājanyapravrajitamānuṣyahīnebhyaḥ //
Carakasaṃhitā
Ca, Śār., 1, 5.2 vadanty ātmānam ātmajñāḥ kṣetrajñaṃ sākṣiṇaṃ tathā //
Ca, Śār., 1, 10.1 sākṣibhūtaś ca kasyāyaṃ kartā hy anyo na vidyate /
Mahābhārata
MBh, 1, 5, 23.2 sākṣivat puṇyapāpeṣu satyaṃ brūhi kave vacaḥ //
MBh, 1, 7, 3.1 pṛṣṭo hi sākṣī yaḥ sākṣyaṃ jānamāno 'nyathā vadet /
MBh, 1, 68, 25.2 kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ //
MBh, 1, 68, 30.2 hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati //
MBh, 1, 69, 25.6 kalyāṇaṃ sākṣiṇaṃ tasmāt kartum arhasi dharmataḥ /
MBh, 1, 69, 27.4 sākṣitve bahavo 'pyuktā devadūtādayo matāḥ /
MBh, 3, 75, 7.1 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ /
MBh, 3, 75, 9.1 candramāḥ sarvabhūtānām antaś carati sākṣivat /
MBh, 3, 75, 12.2 sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān //
MBh, 5, 16, 1.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi sākṣivat //
MBh, 12, 172, 7.2 indriyārthān anādṛtya muktaścarasi sākṣivat //
MBh, 12, 239, 15.2 buddhir adhyavasānāya sākṣī kṣetrajña ucyate //
MBh, 12, 275, 18.2 paśyāmi sākṣival loke dehasyāsya viceṣṭanāt //
MBh, 12, 326, 21.2 yaśca sarvagataḥ sākṣī lokasyātmeti kathyate //
MBh, 13, 135, 15.2 avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca //
Manusmṛti
ManuS, 8, 45.1 satyam arthaṃ ca saṃpaśyed ātmānam atha sākṣiṇaḥ /
ManuS, 8, 55.1 asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ /
ManuS, 8, 57.1 sākṣiṇaḥ santi mety uktvā diśety ukto diśen na yaḥ /
ManuS, 8, 60.2 tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau //
ManuS, 8, 61.1 yādṛśā dhanibhiḥ kāryā vyavahāreṣu sākṣiṇaḥ /
ManuS, 8, 63.1 āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ /
ManuS, 8, 65.1 na sākṣī nṛpatiḥ kāryo na kārukakuśīlavau /
ManuS, 8, 72.2 vāgdaṇḍayoś ca pāruṣye na parīkṣeta sākṣiṇaḥ //
ManuS, 8, 73.1 bahutvaṃ parigṛhṇīyāt sākṣidvaidhe narādhipaḥ /
ManuS, 8, 74.2 tatra satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
ManuS, 8, 75.1 sākṣī dṛṣṭaśrutād anyad vibruvann āryasaṃsadi /
ManuS, 8, 77.1 eko 'lubdhas tu sākṣī syād bahvyaḥ śucyo 'pi na striyaḥ /
ManuS, 8, 79.1 sabhāntaḥ sākṣiṇaḥ prāptān arthipratyarthisaṃnidhau /
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 8, 83.1 satyena pūyate sākṣī dharmaḥ satyena vardhate /
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 84.2 māvamaṃsthāḥ svam ātmānaṃ nṝṇāṃ sākṣiṇam uttamam //
ManuS, 8, 108.1 yasya dṛśyeta saptāhād uktavākyasya sākṣiṇaḥ /
ManuS, 8, 169.1 trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam /
ManuS, 8, 178.2 sākṣipratyayasiddhāni kāryāṇi samatāṃ nayet //
ManuS, 8, 182.1 sākṣyabhāve praṇidhibhir vayorūpasamanvitaiḥ /
ManuS, 8, 254.1 grāmīyakakulānāṃ ca samakṣaṃ sīmni sākṣiṇaḥ /
ManuS, 8, 257.1 yathoktena nayantas te pūyante satyasākṣiṇaḥ /
ManuS, 8, 258.1 sākṣyabhāve tu catvāro grāmāḥ sāmantavāsinaḥ /
ManuS, 8, 259.1 sāmantānām abhāve tu maulānāṃ sīmni sākṣiṇām /
Rāmāyaṇa
Rām, Ār, 43, 28.1 upaśṛṇvantu me sarve sākṣibhūtā vanecarāḥ /
Rām, Yu, 104, 24.2 tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ //
Rām, Yu, 106, 4.1 abravīcca tadā rāmaṃ sākṣī lokasya pāvakaḥ /
Śvetāśvataropaniṣad
ŚvetU, 6, 11.2 karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaś ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 148.2 samādheḥ kiṃ punar yena sākṣiṇo 'pi vimohitāḥ //
BKŚS, 12, 63.2 pṛcchāmi sma priyāvārttāṃ sākṣiśākhāmṛgāṇḍajān //
Kumārasaṃbhava
KumSaṃ, 5, 60.1 drumeṣu sakhyā kṛtajanmasu svayaṃ phalaṃ tapaḥsākṣiṣu dṛṣṭam eṣv api /
Kātyāyanasmṛti
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 214.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ viduḥ /
KātySmṛ, 1, 250.1 grāhakeṇa svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 401.2 tad apy ayuktaṃ vijñeyam eṣa sākṣiviniścayaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 29.2 kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam //
KūPur, 1, 11, 133.2 unmīlanī sarvasahā sarvapratyayasākṣiṇī //
KūPur, 1, 11, 210.2 pradhānapuruṣeśeśā mahādevaikasākṣiṇī /
KūPur, 1, 14, 14.2 so 'yaṃ sākṣī tīvrarociḥ kālātmā śāṅkarī tanuḥ //
KūPur, 1, 19, 42.2 sahasranayano devaḥ sākṣī sa tu prajāpatiḥ /
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
KūPur, 1, 47, 37.1 yajanti satataṃ devaṃ sarvalokaikasākṣiṇam /
KūPur, 2, 44, 7.2 ekā sā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ //
Matsyapurāṇa
MPur, 140, 61.3 dharmasākṣī trilokasya na māṃ spraṣṭumihārhasi //
MPur, 154, 441.2 svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 179.2 sa vineyo bhṛśataraṃ kūṭasākṣyadhiko hi saḥ //
Suśrutasaṃhitā
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Sāṃkhyakārikā
SāṃKār, 1, 19.1 tasmācca viparyāsāt siddhaṃ sākṣitvam asya puruṣasya /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 19.2, 1.3 sattvarajastamaḥsu kartṛbhūteṣu sākṣitvaṃ siddhaṃ puruṣasyeti /
SKBh zu SāṃKār, 19.2, 1.6 sākṣī nāpi pravartate nāpi nivartata eva /
Tantrākhyāyikā
TAkhy, 1, 538.1 kas te sākṣī //
Viṣṇusmṛti
ViSmṛ, 5, 120.1 pitāputravirodhe sākṣiṇāṃ daśapaṇo daṇḍaḥ //
ViSmṛ, 5, 179.1 kūṭasākṣiṇāṃ sarvasvāpahāraḥ kāryaḥ //
ViSmṛ, 6, 23.1 tasya ca bhāvanās tisro bhavanti likhitaṃ sākṣiṇaḥ samayakriyā ca //
ViSmṛ, 7, 4.1 yatra kvacana yena kenacillikhitaṃ sākṣibhiḥ svahastacihnitaṃ sasākṣikam //
ViSmṛ, 7, 8.1 dūṣitakarmaduṣṭasākṣyaṅkitaṃ sasākṣikam api //
ViSmṛ, 7, 13.1 yatrarṇī dhaniko vāpi sākṣī vā lekhako 'pi vā /
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 8, 6.1 steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //
ViSmṛ, 8, 7.1 atha sākṣiṇaḥ //
ViSmṛ, 8, 10.1 dvayor vivadamānayor yasya pūrvavādas tasya sākṣiṇaḥ praṣṭavyāḥ //
ViSmṛ, 8, 12.1 uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam //
ViSmṛ, 8, 13.1 samakṣadarśanāt sākṣī śravaṇād vā //
ViSmṛ, 8, 14.1 sākṣiṇaś ca satyena pūyante //
ViSmṛ, 8, 18.1 svabhāvavikṛtau mukhavarṇavināśe 'saṃbaddhapralāpe ca kūṭasākṣiṇaṃ vidyāt //
ViSmṛ, 8, 19.1 sākṣiṇaś cāhūya ādityodaye kṛtaśapathān pṛcchet //
ViSmṛ, 8, 24.1 sākṣiṇaś ca śrāvayet //
ViSmṛ, 8, 25.1 ye mahāpātakināṃ lokā ye copapātakināṃ te kūṭasākṣiṇām api //
ViSmṛ, 8, 37.2 te kūṭasākṣiṇāṃ pāpais tulyā daṇḍena cāpy atha /
ViSmṛ, 8, 37.3 evaṃ hi sākṣiṇaḥ pṛcched varṇānukramato nṛpaḥ //
ViSmṛ, 8, 38.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
ViSmṛ, 8, 39.1 bahutvaṃ pratigṛhṇīyāt sākṣidvaidhe narādhipaḥ /
ViSmṛ, 8, 40.1 yasmin yasmin vivāde tu kūṭasākṣyanṛtaṃ vadet /
ViSmṛ, 10, 9.1 brahmaghnāṃ ye smṛtā lokā ye lokāḥ kūṭasākṣiṇām /
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 12, 7.1 tvam ambhaḥ sarvabhūtānām antaścarasi sākṣivat /
ViSmṛ, 54, 9.1 kūṭasākṣī brahmahatyāvrataṃ caret //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 7.1 tvaṃ paryaṭann arka iva trilokīm antaścaro vāyurivātmasākṣī /
BhāgPur, 4, 3, 21.1 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām /
BhāgPur, 4, 13, 28.2 yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ //
BhāgPur, 8, 6, 14.2 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ //
BhāgPur, 11, 13, 27.2 tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ //
Bhāratamañjarī
BhāMañj, 5, 17.2 yānti bhuktottarāsthāne sundarīnarmasākṣitām //
BhāMañj, 13, 1482.2 ṛtavaḥ ṣaṭ ca kitavāste nṛṇāṃ karmasākṣiṇaḥ //
BhāMañj, 13, 1796.1 vijñātaparamārthāpi vasuśāpe 'pi sākṣiṇī /
Garuḍapurāṇa
GarPur, 1, 85, 21.1 sākṣiṇaḥ santu me devā brahmeśānādayastathā /
Hitopadeśa
Hitop, 4, 70.3 viyogasākṣiṇī yeṣāṃ bhūmir adyāpi tiṣṭhati //
Kathāsaritsāgara
KSS, 3, 1, 121.2 channasthitāyā yenāsyāḥ saiva syācchīlasākṣiṇī //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
Mahācīnatantra
Mahācīnatantra, 7, 11.2 sarvajñāya sarvalokasākṣiṇe te namo namaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 15.2, 13.0 sākṣibhūta iti sākṣisadṛśaḥ //
ĀVDīp zu Ca, Śār., 1, 15.2, 13.0 sākṣibhūta iti sākṣisadṛśaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 5.2 liṅgāt tuṅgād vigalitāṃ tāṃ kṛtvā sākṣiṇīṃ vidhiḥ //
GokPurS, 10, 7.2 dṛṣṭaṃ mayā śira iti sākṣiṇī ketakī yataḥ //
GokPurS, 11, 50.1 tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau /
GokPurS, 11, 67.2 mahāpātakino ye ca kūṭasākṣiṣu saṃsthitāḥ //
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 7.1 aṅguṣṭhamūlabhāge yā dhamanī jīvasākṣiṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 69.2 kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 100.1 sākṣibhūtā jagaddhātrī nirmitā viśvayoninā /
Sātvatatantra
SātT, 9, 15.1 pradhānakālāśayakarmasākṣiṇe tatsaṃgrahāpāravihārakāriṇe /