Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 3.1 likhitaṃ sākṣiṇaś cātra dvau vidhī saṃprakīrtitau /
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
NāSmṛ, 1, 2, 28.2 mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 1, 2, 39.2 śuddheṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodhayet //
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 2, 1, 65.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ /
NāSmṛ, 2, 1, 66.1 likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
NāSmṛ, 2, 1, 68.1 vidyamāne 'pi likhite jīvatsv api hi sākṣiṣu /
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
NāSmṛ, 2, 1, 83.1 na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
NāSmṛ, 2, 1, 84.2 mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu //
NāSmṛ, 2, 1, 103.2 likhitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake //
NāSmṛ, 2, 1, 118.1 mṛtāḥ syuḥ sākṣiṇo yatra dhanikarṇikalekhakāḥ /
NāSmṛ, 2, 1, 120.2 lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu //
NāSmṛ, 2, 1, 121.2 na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu //
NāSmṛ, 2, 1, 125.1 likhitaṃ likhitenaiva sākṣimat sākṣibhir haret /
NāSmṛ, 2, 1, 125.2 sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ //
NāSmṛ, 2, 1, 125.2 sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ //
NāSmṛ, 2, 1, 127.2 dṛṣṭaśrutānubhūtatvāt sākṣibhyo vyaktidarśanam //
NāSmṛ, 2, 1, 128.1 samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
NāSmṛ, 2, 1, 129.1 ekādaśavidhaḥ sākṣī sa tu dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 1, 130.2 gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ //
NāSmṛ, 2, 1, 130.2 gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ //
NāSmṛ, 2, 1, 132.2 kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 133.2 tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ //
NāSmṛ, 2, 1, 135.2 bahirvāsiṣu bāhyāś ca striyaḥ strīṣu ca sākṣiṇaḥ //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 138.2 bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ //
NāSmṛ, 2, 1, 142.1 rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 144.2 kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ //
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.2 praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ //
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 150.1 siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
NāSmṛ, 2, 1, 151.1 ā tṛtīyāt tathā varṣāt siddhir gūḍhasya sākṣiṇaḥ /
NāSmṛ, 2, 1, 151.2 ā vai saṃvatsarāt siddhiṃ vadanty uttarasākṣiṇaḥ //
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 1, 153.2 sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati //
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 1, 170.2 kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 171.2 pāruṣyayoś cāpy ubhayor na parīkṣeta sākṣiṇaḥ //
NāSmṛ, 2, 1, 174.2 asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi //
NāSmṛ, 2, 1, 178.2 kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ //
NāSmṛ, 2, 1, 179.1 śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute /
NāSmṛ, 2, 1, 180.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
NāSmṛ, 2, 1, 182.2 anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ //
NāSmṛ, 2, 1, 186.1 sākṣī sākṣyasamuddeśe gokarṇaśithilaṃ caran /
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 1, 209.1 sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ /
NāSmṛ, 2, 1, 210.1 smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate /
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
NāSmṛ, 2, 1, 211.1 nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣyam āgataḥ /
NāSmṛ, 2, 1, 213.1 ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ /
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 13, 39.1 sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 20, 1.1 yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām /
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /