Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Nibandhasaṃgraha
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 7.1 lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ brūyāt //
BaudhDhS, 1, 19, 8.1 pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam /
BaudhDhS, 1, 19, 10.1 sākṣiṇaṃ caivam uddiṣṭaṃ yatnāt pṛcched vicakṣaṇaḥ //
BaudhDhS, 1, 19, 12.2 sapta jātān ajātāṃś ca sākṣī sākṣyaṃ mṛṣā vadan //
BaudhDhS, 1, 19, 14.2 sarvaṃ bhūmyanṛte hanti sākṣī sākṣyaṃ mṛṣā vadan //
Gautamadharmasūtra
GautDhS, 2, 4, 1.0 vipratipattau sākṣinimittā satyavyavasthā //
GautDhS, 2, 4, 11.1 sākṣisabhyarājakartṛṣu doṣo dharmatantrapīḍāyām //
GautDhS, 2, 4, 14.1 kṣudrapaśvanṛte sākṣī daśa hanti //
GautDhS, 2, 4, 23.1 mithyāvacane yāpyo daṇḍyaś ca sākṣī //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
Vasiṣṭhadharmasūtra
VasDhS, 16, 10.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
VasDhS, 16, 27.1 atha sākṣiṇaḥ //
VasDhS, 16, 28.1 śrotriyo rūpavāñ śīlavān puṇyavān satyavān sākṣiṇaḥ //
VasDhS, 16, 30.1 strīṇāṃ sākṣiṇaḥ striyaḥ kuryād dvijānāṃ sadṛśā dvijāḥ śūdrāṇāṃ santaḥ śūdrāś cāntyānām antyayonayaḥ //
VasDhS, 16, 32.1 brūhi sākṣin yathātattvaṃ lambante pitaras tava /
Arthaśāstra
ArthaŚ, 4, 4, 11.1 kṛtakābhiyukto vā kūṭasākṣiṇo 'bhijñātānarthavaipulyenārabheta //
ArthaŚ, 4, 4, 12.1 te cet tathā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 4, 9, 15.1 deyaṃ deśaṃ na pṛcchati adeyaṃ deśaṃ pṛcchati kāryam adeśenātivāhayati chalenātiharati kālaharaṇena śrāntam apavāhayati mārgāpannaṃ vākyam utkramayati matisāhāyyaṃ sākṣibhyo dadāti tāritānuśiṣṭaṃ kāryaṃ punar api gṛhṇāti uttamam asmai sāhasadaṇḍaṃ kuryāt //
Aṣṭasāhasrikā
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 39.0 svāmīśvarādhipatidāyādasākṣipratibhūprasutaiś ca //
Carakasaṃhitā
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Ca, Śār., 1, 83.1 jñaḥ sākṣītyucyate nājñaḥ sākṣī tvātmā yataḥ smṛtaḥ /
Lalitavistara
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
Mahābhārata
MBh, 2, 61, 74.2 adhyūḍhāyāśca yad duḥkhaṃ sākṣibhir vihatasya ca //
MBh, 2, 61, 76.2 tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate //
MBh, 6, BhaGī 9, 18.1 gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt /
MBh, 12, 34, 5.2 karmasākṣī prajānāṃ yastena kālena saṃhṛtāḥ //
MBh, 12, 34, 7.1 karmamūrtyātmakaṃ viddhi sākṣiṇaṃ śubhapāpayoḥ /
MBh, 12, 86, 18.1 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet /
MBh, 12, 110, 17.2 satyasaṃpratipattyarthaṃ ye brūyuḥ sākṣiṇaḥ kvacit /
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 187, 12.2 buddhir adhyavasāyāya kṣetrajñaḥ sākṣivat sthitaḥ //
MBh, 12, 192, 51.3 ayaṃ dharmaśca kālaśca yamo mṛtyuśca sākṣiṇaḥ //
MBh, 12, 201, 33.2 sākṣibhūtā mahātmāno bhuvanānāṃ prabhāvanāḥ //
MBh, 12, 309, 54.2 ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ //
MBh, 12, 339, 4.2 sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit //
MBh, 12, 340, 8.2 jātakautūhalo nityaṃ siddhaścarasi sākṣivat //
MBh, 13, 6, 27.2 ātmaiva cātmanaḥ sākṣī kṛtasyāpyakṛtasya ca //
MBh, 13, 7, 5.2 te hyasya sākṣiṇo nityaṃ ṣaṣṭha ātmā tathaiva ca //
MBh, 13, 95, 59.3 kūṭasākṣitvam abhyetu bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 112, 21.1 prāṇinām iha sarveṣāṃ sākṣibhūtāni cāniśam /
Manusmṛti
ManuS, 1, 115.1 sākṣipraśnavidhānaṃ ca dharmaṃ strīpuṃsayor api /
ManuS, 8, 18.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
Saundarānanda
SaundĀ, 4, 22.1 nandastato darpaṇamādareṇa bibhrat tadāmaṇḍanasākṣibhūtam /
SaundĀ, 17, 34.2 anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ca tuṣṭaḥ //
Bhallaṭaśataka
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 61.2 mantrī sākṣinikocena grāhyavākyān asūcayat //
BKŚS, 20, 198.1 madīyapuravāstavyān sākṣiṇaś cāyam āha yān /
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 78.1 sa te duhitaraṃ sākṣāt sākṣī viśvasya karmaṇaḥ /
KumSaṃ, 7, 83.1 vadhūṃ dvijaḥ prāha tavaiṣa vatse vahnir vivāhaṃ prati pūrvasākṣī /
Kātyāyanasmṛti
KātySmṛ, 1, 162.1 daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
KātySmṛ, 1, 172.1 vibhāvayāmi kulikaiḥ sākṣibhir likhitena vā /
KātySmṛ, 1, 198.1 sabhyāś ca sākṣiṇaś caiva kriyā jñeyā manīṣibhiḥ /
KātySmṛ, 1, 207.1 sākṣiṇo yas tu nirdiśya kāmato na vivādayet /
KātySmṛ, 1, 217.1 saṃbhave sākṣiṇāṃ prājño daivikīṃ varjayet kriyāṃ /
KātySmṛ, 1, 223.1 kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
KātySmṛ, 1, 223.2 lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 228.2 sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //
KātySmṛ, 1, 229.2 balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //
KātySmṛ, 1, 231.2 sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ //
KātySmṛ, 1, 232.1 samatvaṃ sākṣiṇāṃ yatra divyais tatrāpi śodhayet /
KātySmṛ, 1, 232.2 prāṇāntikavivādeṣu vidyāmāneṣu sākṣiṣu /
KātySmṛ, 1, 232.3 divyam ālambate vādī na pṛcchet tatra sākṣiṇaḥ //
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
KātySmṛ, 1, 240.2 sākṣibhir likhitenārthe bhuktyā caiva prasādhayet //
KātySmṛ, 1, 242.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtam /
KātySmṛ, 1, 243.2 pramāṇair vādinirdiṣṭair bhuktyā likhitasākṣibhiḥ //
KātySmṛ, 1, 248.2 sākṣiṇām upajāpaś ca vidveṣo vacanasya ca //
KātySmṛ, 1, 255.2 viśuddhipatrakaṃ jñeyaṃ tebhyaḥ sākṣisamanvitam //
KātySmṛ, 1, 259.1 arthipratyarthivākyāni pratijñā sākṣivāk tathā /
KātySmṛ, 1, 266.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
KātySmṛ, 1, 266.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
KātySmṛ, 1, 268.2 ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate //
KātySmṛ, 1, 273.1 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
KātySmṛ, 1, 274.2 tat patram upadhāduṣṭaiḥ sākṣilekhakakārakaiḥ //
KātySmṛ, 1, 276.1 sākṣilekhakakartāraḥ kūṭatāṃ yānti te yathā /
KātySmṛ, 1, 277.1 na lekhakena likhitaṃ na dṛṣṭaṃ sākṣibhis tathā /
KātySmṛ, 1, 280.1 yena te kūṭatāṃ yānti sākṣilekhakakārakāḥ /
KātySmṛ, 1, 281.1 dhanikena svahastena likhitaṃ sākṣivarjitam /
KātySmṛ, 1, 282.2 patrasthaiḥ sākṣibhir vācyo lekhakasya matena vā //
KātySmṛ, 1, 283.1 kṛtākṛtavivādeṣu sākṣibhiḥ patranirṇayaḥ /
KātySmṛ, 1, 284.2 ṛṇisākṣilekhakānāṃ hastoktyā sādhayet tataḥ //
KātySmṛ, 1, 285.1 atha pañcatvam āpanno lekhakaḥ saha sākṣibhiḥ /
KātySmṛ, 1, 288.2 tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //
KātySmṛ, 1, 289.2 likhitaṃ likhitenaiva sākṣimatsākṣibhir haret //
KātySmṛ, 1, 290.1 kūṭoktau sākṣiṇāṃ vākyāl lekhakasya ca patrakam /
KātySmṛ, 1, 292.2 na tat siddhim avāpnoti tiṣṭhatsv api hi sākṣiṣu //
KātySmṛ, 1, 302.2 mṛtasākṣi pramāṇaṃ tu svalpabhogeṣu tadviduḥ //
KātySmṛ, 1, 304.2 pramāṇam eva likhitaṃ mṛtā yady api sākṣiṇaḥ //
KātySmṛ, 1, 305.2 lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu //
KātySmṛ, 1, 306.1 na divyaiḥ sākṣibhir vāpi hīyate likhitaṃ kvacit /
KātySmṛ, 1, 313.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇatrayam iṣyate /
KātySmṛ, 1, 315.1 anumānād guruḥ sākṣī sākṣibhyo likhitaṃ guru /
KātySmṛ, 1, 315.1 anumānād guruḥ sākṣī sākṣibhyo likhitaṃ guru /
KātySmṛ, 1, 339.1 na kālaharaṇaṃ kāryaṃ rājñā sākṣiprabhāṣaṇe /
KātySmṛ, 1, 340.1 upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam /
KātySmṛ, 1, 340.2 sākṣibhir bhāṣitaṃ vākyaṃ sabhyaiḥ saha parīkṣayet //
KātySmṛ, 1, 341.1 samyakkriyāparijñāne deyaḥ kālas tu sākṣiṇām /
KātySmṛ, 1, 342.1 sabhāntaḥ sākṣiṇaḥ sarvān arthipratyarthisaṃnidhau /
KātySmṛ, 1, 343.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
KātySmṛ, 1, 345.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
KātySmṛ, 1, 346.2 tad grāhyaṃ sākṣiṇo vākyam anyathā na bṛhaspatiḥ //
KātySmṛ, 1, 348.2 notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā //
KātySmṛ, 1, 350.3 teṣāṃ vādaḥ svavargeṣu vargiṇas teṣu sākṣiṇaḥ //
KātySmṛ, 1, 353.2 arthinā prahitaḥ sākṣī bhavaty eko 'pi dūtakaḥ //
KātySmṛ, 1, 355.2 nṛpe paśyati yat kāryaṃ sākṣiṇaḥ samudāhṛtāḥ //
KātySmṛ, 1, 356.1 anye punar anirdiṣṭāḥ sākṣiṇaḥ samudāhṛtāḥ /
KātySmṛ, 1, 357.2 kulyāḥ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
KātySmṛ, 1, 359.1 sākṣiṇāṃ likhitānāṃ tu nirdiṣṭānāṃ ca vādinā /
KātySmṛ, 1, 359.2 teṣām eko 'nyathāvādī bhedāt sarve na sākṣiṇaḥ //
KātySmṛ, 1, 360.1 anyena hi kṛtaḥ sākṣī naivānyastaṃ vivādayet /
KātySmṛ, 1, 361.2 tadbandhusuhṛdo bhṛtyā āptās te tu na sākṣiṇaḥ //
KātySmṛ, 1, 365.1 ṛṇādiṣu parīkṣeta sākṣiṇaḥ sthirakarmasu /
KātySmṛ, 1, 366.2 steyapāruṣyayoś caiva na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 367.2 eteṣv evābhiyogaś cen na parīkṣeta sākṣiṇaḥ //
KātySmṛ, 1, 368.1 na sākṣyaṃ sākṣibhir vācyam apṛṣṭair arthinā sadā /
KātySmṛ, 1, 369.1 lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ //
KātySmṛ, 1, 371.2 sa sākṣī likhito nāma smāritaḥ patrakād ṛte //
KātySmṛ, 1, 372.2 smāryate hy arthinā sākṣī sa smārita ihocyate //
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
KātySmṛ, 1, 374.2 yaḥ śrāvitaḥ sthito gūḍho gūḍhasākṣī sa ucyate //
KātySmṛ, 1, 375.1 sākṣiṇām api yaḥ sākṣyam uparyupari bhāṣate /
KātySmṛ, 1, 375.2 śravaṇāc chrāvaṇād vāpi sa sākṣyuttarasaṃjñitaḥ //
KātySmṛ, 1, 377.1 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 379.1 ukter arthe sākṣiṇo yas tu dūṣayet prāgdūṣitān /
KātySmṛ, 1, 381.1 pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
KātySmṛ, 1, 382.1 sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
KātySmṛ, 1, 383.1 pratipattau tu sākṣitvam arhanti na kadācana /
KātySmṛ, 1, 384.1 abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam /
KātySmṛ, 1, 384.2 bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ //
KātySmṛ, 1, 384.2 bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ //
KātySmṛ, 1, 387.1 sabhāntaḥsthais tu vaktavyaṃ sākṣyaṃ nānyatra sākṣibhiḥ /
KātySmṛ, 1, 390.2 kriyākāreṣu sarveṣu sākṣitvaṃ na tato 'nyathā //
KātySmṛ, 1, 392.2 ukte tu sākṣiṇo rājñā na praṣṭavyāḥ punaḥ punaḥ //
KātySmṛ, 1, 395.1 bhinnakāle tu yat kāryaṃ vijñātaṃ tatra sākṣibhiḥ /
KātySmṛ, 1, 397.1 sādhyārthāṃśe 'pi gadite sākṣibhiḥ sakalaṃ bhavet /
KātySmṛ, 1, 398.2 sākṣī tatra na daṇḍyaḥ syād abruvan daṇḍam arhati //
KātySmṛ, 1, 400.1 nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣya āgate /
KātySmṛ, 1, 401.1 ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ /
KātySmṛ, 1, 402.2 sākṣiṇaḥ saṃniroddhavyā garhyā daṇḍyāś ca dharmataḥ //
KātySmṛ, 1, 404.1 yaḥ sākṣī naiva nirdiṣṭā nāhūto nāpi darśitaḥ /
KātySmṛ, 1, 405.1 sākṣī sākṣyaṃ na ced brūyāt samadaṇḍaṃ vahed ṛṇam /
KātySmṛ, 1, 407.1 yena kāryasya lobhena nirdiṣṭāḥ kūṭasākṣiṇaḥ /
KātySmṛ, 1, 408.1 yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
KātySmṛ, 1, 408.3 bahubhiś ca kulīnair vā pūrvāḥ syuḥ kūṭasākṣiṇaḥ //
KātySmṛ, 1, 410.1 saptāhāt tu pratīyeta yatra sākṣy anṛtaṃ vadet /
KātySmṛ, 1, 473.2 sākṣibhis tāvad evāsau labhate sādhitaṃ dhanam //
KātySmṛ, 1, 495.2 tīritaḥ so 'nuśiṣṭas tu sākṣivākyāt prakīrtitaḥ //
KātySmṛ, 1, 540.2 sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt //
KātySmṛ, 1, 628.2 anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā //
KātySmṛ, 1, 733.1 tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
KātySmṛ, 1, 733.2 lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ //
KātySmṛ, 1, 779.2 tatra sākṣikṛtaṃ caiva divyaṃ vā viniyojayet //
KātySmṛ, 1, 971.1 kūṭasākṣy api nirvāsyo vikhyāpyo 'satpratigrahī /
Kūrmapurāṇa
KūPur, 1, 6, 16.1 namo 'stvānandarūpāya sākṣiṇe jagatāṃ namaḥ /
KūPur, 2, 2, 15.1 vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
KūPur, 2, 4, 3.2 māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ //
KūPur, 2, 6, 10.1 yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
KūPur, 2, 21, 43.1 anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ /
KūPur, 2, 33, 118.1 namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
KūPur, 2, 44, 23.2 gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ //
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
Liṅgapurāṇa
LiPur, 1, 70, 172.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 70, 193.2 vyatīte tvaṣṭame kalpe purāṇau lokasākṣiṇau //
LiPur, 1, 82, 42.2 lokaprakāśakaścaiva lokasākṣītrivikramaḥ //
Matsyapurāṇa
MPur, 47, 143.2 vyāpṛtāya viśiṣṭāya bharatāya ca sākṣiṇe //
Nāradasmṛti
NāSmṛ, 1, 1, 3.1 likhitaṃ sākṣiṇaś cātra dvau vidhī saṃprakīrtitau /
NāSmṛ, 1, 1, 11.1 tatra satye sthito dharmo vyavahāras tu sākṣiṣu /
NāSmṛ, 1, 1, 13.1 kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca /
NāSmṛ, 1, 1, 53.2 likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet //
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
NāSmṛ, 1, 2, 28.2 mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā //
NāSmṛ, 1, 2, 29.2 saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā //
NāSmṛ, 1, 2, 32.1 palāyate ya āhūto maunī sākṣiparājitaḥ /
NāSmṛ, 1, 2, 39.1 sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam /
NāSmṛ, 1, 2, 39.2 śuddheṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodhayet //
NāSmṛ, 1, 2, 40.1 sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ /
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 2, 1, 65.1 likhitaṃ sākṣiṇo bhuktiḥ pramāṇaṃ trividhaṃ smṛtaṃ /
NāSmṛ, 2, 1, 66.1 likhitaṃ balavan nityaṃ jīvantas tv eva sākṣiṇaḥ /
NāSmṛ, 2, 1, 68.1 vidyamāne 'pi likhite jīvatsv api hi sākṣiṣu /
NāSmṛ, 2, 1, 82.1 santo 'pi na pramāṇaṃ syur mṛte dhanini sākṣiṇaḥ /
NāSmṛ, 2, 1, 83.1 na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
NāSmṛ, 2, 1, 84.2 mṛte 'pi tatra sākṣī syāt ṣaṭsu cānvāhitādiṣu //
NāSmṛ, 2, 1, 103.2 likhitaṃ sākṣiṇaś ca dve pramāṇe vyaktikārake //
NāSmṛ, 2, 1, 118.1 mṛtāḥ syuḥ sākṣiṇo yatra dhanikarṇikalekhakāḥ /
NāSmṛ, 2, 1, 120.2 lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu //
NāSmṛ, 2, 1, 121.2 na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu //
NāSmṛ, 2, 1, 125.1 likhitaṃ likhitenaiva sākṣimat sākṣibhir haret /
NāSmṛ, 2, 1, 125.2 sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ //
NāSmṛ, 2, 1, 125.2 sākṣibhyo likhitaṃ śreyo likhitena tu sākṣiṇaḥ //
NāSmṛ, 2, 1, 127.2 dṛṣṭaśrutānubhūtatvāt sākṣibhyo vyaktidarśanam //
NāSmṛ, 2, 1, 128.1 samakṣadarśanāt sākṣī vijñeyaḥ śrotracakṣuṣoḥ /
NāSmṛ, 2, 1, 129.1 ekādaśavidhaḥ sākṣī sa tu dṛṣṭo manīṣibhiḥ /
NāSmṛ, 2, 1, 130.2 gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ //
NāSmṛ, 2, 1, 130.2 gūḍhaś cottarasākṣī ca sākṣī pañcavidhaḥ smṛtaḥ //
NāSmṛ, 2, 1, 132.2 kulaṃ kulavivādeṣu bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 133.2 tryavarāḥ sākṣiṇo 'nindyāḥ śucayaḥ syuḥ subuddhayaḥ //
NāSmṛ, 2, 1, 135.2 bahirvāsiṣu bāhyāś ca striyaḥ strīṣu ca sākṣiṇaḥ //
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
NāSmṛ, 2, 1, 138.2 bhedād vipratipattiḥ syād vivāde yatra sākṣiṇaḥ //
NāSmṛ, 2, 1, 142.1 rājñā parigṛhīteṣu sākṣiṣv ekārthaniścaye /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.2 sūcīty uktaḥ sa śāstreṣu na sa sākṣitvam arhati //
NāSmṛ, 2, 1, 144.2 kva tad vadatu sākṣitvam ity asākṣī mṛtāntaraḥ //
NāSmṛ, 2, 1, 145.1 dvayor vivadator arthe dvayoḥ satsu ca sākṣiṣu /
NāSmṛ, 2, 1, 145.2 pūrvapakṣo bhaved yasya bhaveyus tasya sākṣiṇaḥ //
NāSmṛ, 2, 1, 146.2 praṣṭavyāḥ sākṣiṇas tatra vivāde prativādinaḥ //
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 150.1 siddhir uktāṣṭamād varṣāt smāritasyeha sākṣiṇaḥ /
NāSmṛ, 2, 1, 151.1 ā tṛtīyāt tathā varṣāt siddhir gūḍhasya sākṣiṇaḥ /
NāSmṛ, 2, 1, 151.2 ā vai saṃvatsarāt siddhiṃ vadanty uttarasākṣiṇaḥ //
NāSmṛ, 2, 1, 152.1 athavā kālaniyamo na dṛṣṭaḥ sākṣiṇaṃ prati /
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 1, 153.2 sudīrgheṇāpi kālena sa sākṣī sākṣyam arhati //
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
NāSmṛ, 2, 1, 170.2 kāryagauravam āsādya bhaveyus te 'pi sākṣiṇaḥ //
NāSmṛ, 2, 1, 171.2 pāruṣyayoś cāpy ubhayor na parīkṣeta sākṣiṇaḥ //
NāSmṛ, 2, 1, 174.2 asākṣy eko 'pi sākṣitve praṣṭavyaḥ syāt sa saṃsadi //
NāSmṛ, 2, 1, 178.2 kūṭasākṣī sa vijñeyas taṃ pāpaṃ vinayen nṛpaḥ //
NāSmṛ, 2, 1, 179.1 śrāvayitvā ca yo 'nyebhyaḥ sākṣitvaṃ tad vinihnute /
NāSmṛ, 2, 1, 180.1 āhūya sākṣiṇaḥ pṛcchen niyamya śapathair bhṛśam /
NāSmṛ, 2, 1, 182.2 anṛtasyāpavādaiś ca bhṛśam uttrāsya sākṣiṇaḥ //
NāSmṛ, 2, 1, 186.1 sākṣī sākṣyasamuddeśe gokarṇaśithilaṃ caran /
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
NāSmṛ, 2, 1, 206.2 sākṣidharme viśeṣeṇa satyam eva vadet tataḥ //
NāSmṛ, 2, 1, 209.1 sākṣivipratipattau tu pramāṇaṃ bahavo yataḥ /
NāSmṛ, 2, 1, 210.1 smṛtimatsākṣisāmyaṃ tu vivāde yatra dṛśyate /
NāSmṛ, 2, 1, 210.2 sūkṣmatvāt sākṣidharmasya sākṣyaṃ vyāvartate punaḥ //
NāSmṛ, 2, 1, 211.1 nirdiṣṭeṣv arthajāteṣu sākṣī cet sākṣyam āgataḥ /
NāSmṛ, 2, 1, 213.1 ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ /
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 13, 39.1 sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca /
NāSmṛ, 2, 17, 4.2 ta eva tasya draṣṭāraḥ syus ta eva ca sākṣiṇaḥ //
NāSmṛ, 2, 20, 1.1 yadā sākṣī na vidyate vivāde vadatāṃ nṛṇām /
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 3, 13.3 aṇur vedo 'mṛtaḥ sākṣī jīvātmā paribhūḥ paraḥ //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Tantrākhyāyikā
TAkhy, 1, 536.1 sākṣiṇo mama santy atravyavahāradīnārāṇām iti //
Viṣṇupurāṇa
ViPur, 2, 6, 7.1 kūṭasākṣī tathā samyakpakṣapātena yo vadet /
Yājñavalkyasmṛti
YāSmṛ, 2, 17.1 sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ /
YāSmṛ, 2, 17.1 sākṣiṣūbhayataḥ satsu sākṣiṇaḥ pūrvavādinaḥ /
YāSmṛ, 2, 22.1 pramāṇaṃ likhitaṃ bhuktiḥ sākṣiṇaś ceti kīrtitam /
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
YāSmṛ, 2, 69.1 tryavarāḥ sākṣiṇo jñeyāḥ śrautasmārtakriyāparāḥ /
YāSmṛ, 2, 72.1 ubhayānumataḥ sākṣī bhavaty eko 'pi dharmavit /
YāSmṛ, 2, 72.2 sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase //
YāSmṛ, 2, 73.1 sākṣiṇaḥ śrāvayed vādiprativādisamīpagān /
YāSmṛ, 2, 77.2 sa kūṭasākṣiṇāṃ pāpais tulyo daṇḍena caiva hi //
YāSmṛ, 2, 79.1 yasyocuḥ sākṣiṇaḥ satyāṃ pratijñāṃ sa jayī bhavet /
YāSmṛ, 2, 80.1 ukte 'pi sākṣibhiḥ sākṣye yady anye guṇavattamāḥ /
YāSmṛ, 2, 80.2 dviguṇā vānyathā brūyuḥ kūṭāḥ syuḥ pūrvasākṣiṇaḥ //
YāSmṛ, 2, 81.1 pṛthak pṛthag daṇḍanīyāḥ kūṭakṛtsākṣiṇas tathā /
YāSmṛ, 2, 83.1 varṇināṃ hi vadho yatra tatra sākṣy anṛtaṃ vadet /
YāSmṛ, 2, 87.1 sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /
YāSmṛ, 2, 87.2 atrāham amukaḥ sākṣī likheyur iti te samāḥ //
YāSmṛ, 2, 89.1 vināpi sākṣibhir lekhyaṃ svahastalikhitaṃ tu yat /
YāSmṛ, 2, 104.2 sākṣivat puṇyapāpebhyo brūhi satyaṃ kave mama //
YāSmṛ, 2, 149.1 vibhāganihnave jñātibandhusākṣyabhilekhitaiḥ /
YāSmṛ, 2, 202.1 draṣṭāro vyavahārāṇāṃ sākṣiṇaśca ta eva hi /
YāSmṛ, 2, 239.1 pitāputravirodhe tu sākṣiṇāṃ tripaṇo damaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.2 eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye //
Aṣṭāvakragīta, 1, 5.2 asaṅgo 'si nirākāro viśvasākṣī sukhī bhava //
Aṣṭāvakragīta, 1, 12.1 ātmā sākṣī vibhuḥ pūrṇa eko muktaś cid akriyaḥ /
Aṣṭāvakragīta, 14, 3.1 vijñāte sākṣipuruṣe paramātmani ceśvare /
Aṣṭāvakragīta, 15, 4.2 cidrūpo 'si sadā sākṣī nirapekṣaḥ sukhaṃ cara //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 23.2 visṛjya vā yathā māyām udāste sākṣivadvibhuḥ //
BhāgPur, 3, 26, 7.2 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ //
BhāgPur, 4, 20, 7.2 sarvago 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ //
BhāgPur, 10, 2, 36.1 na nāmarūpe guṇajanmakarmabhir nirūpitavye tava tasya sākṣiṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 276.1 sākṣiṇo 'ntaḥśarīrasthā yasya pañca sahāparaiḥ /
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 5, 208.2 bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ //
BhāMañj, 6, 72.1 anekajanmasākṣī tvaṃ bhaktaḥ sahacaro 'pi me /
BhāMañj, 6, 475.1 śarīrahāriṇo ghorāḥ kirātaraṇasākṣiṇaḥ /
BhāMañj, 7, 41.1 ityukte śapathaṃ kṛtvā trigartā vahnisākṣiṇaḥ /
BhāMañj, 12, 53.2 kṛtvā yaḥ śakratulyatvaṃ na cakre kalpasākṣiṇam //
BhāMañj, 13, 1221.2 bandhūnāṃ tvatpradhānānāṃ yaḥ kṣaye sākṣitāṃ gataḥ //
BhāMañj, 13, 1608.1 vṛthāpāko vṛthācāraḥ kūṭasākṣī niṣiddhakṛt /
BhāMañj, 13, 1747.1 patyuḥ puṃsaḥ purāṇasya kṣetrakṣetrajñasākṣiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 6.2 boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ //
GarPur, 1, 14, 9.1 tatsākṣī tanniyantā ca paramānandarūpakaḥ /
GarPur, 1, 14, 9.2 jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ //
GarPur, 1, 83, 36.1 pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
GarPur, 1, 85, 22.2 tanme sākṣī bhavatvadya anṛṇo 'hamṛṇatrayāt //
Kathāsaritsāgara
KSS, 1, 4, 45.1 tacchrutvā sākṣirahitāṃ matvā bhartṛdhanasthitim /
KSS, 1, 4, 74.1 upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
KSS, 3, 6, 15.1 tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān /
KSS, 4, 2, 212.2 klībenābhyarthitā keyaṃ svakulakṣayasākṣitā //
KSS, 4, 3, 20.2 etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ //
KSS, 4, 3, 22.1 tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā /
KSS, 4, 3, 23.1 tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
KSS, 4, 3, 24.1 tacchrutvā sākṣiṇo rājñā tathetyānāyya tatkṣaṇam /
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 30.0 gāṃ pratirogaṃ atreti tathā atreti spṛṣṭveti atroktasaptavidhavyādhau vakṣyāma sākṣī spṛṣṭveti atroktasaptavidhavyādhau dhātūnāmanekārthatvād uparodhaḥ iti jñatvāt //
Tantrāloka
TĀ, 16, 81.1 maṇḍalastho 'hamevāyaṃ sākṣī cākhilakarmaṇām /
Āryāsaptaśatī
Āsapt, 2, 17.1 antargatair guṇaiḥ kiṃ dvitrā api yatra sākṣiṇo viralāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 83.2, 1.0 sākṣibhūtaśca kasyāyam ityasyottaraṃ jña ityādi //
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
ĀVDīp zu Ca, Śār., 1, 83.2, 3.0 tena jñatvenāsatyapyanyasmin kartari sākṣītyucyate iti vākyārthaḥ //
Haribhaktivilāsa
HBhVil, 3, 95.3 nikhilahṛdi niviṣṭo vetti yaḥ sarvasākṣī tam ajam amṛtam īśaṃ vāsudevaṃ nato 'smi //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 202.1 bhagavānevāsmākamasminnevārthe sākṣī //
SDhPS, 11, 227.1 yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ /