Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 43, 35.1 karotyāloḍayanneva doḥsahasreṇa sāgaram /
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 61, 10.2 adharma eṣa devendra sāgarasya vināśanam //
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 83, 30.2 tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 84, 8.2 tasmātparvatarūpeṇa pāhi saṃsārasāgarāt //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 113, 35.2 dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ //
MPur, 114, 9.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
MPur, 122, 7.1 ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau /
MPur, 131, 3.1 siṃhā vanamivāneke makarā iva sāgaram /
MPur, 131, 28.2 sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam //
MPur, 137, 20.1 eteṣāṃ ca samārambhāstasminsāgarasamplave /
MPur, 137, 21.2 sāgaro'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati //
MPur, 137, 22.2 tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam //
MPur, 137, 23.1 sāgare jalagambhīra utpapāta puraṃ varam /
MPur, 137, 25.2 vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ //
MPur, 137, 28.2 nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam //
MPur, 138, 4.2 ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ //
MPur, 138, 9.2 pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ //
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 140, 1.3 nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ //
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 144, 72.1 saritaḥ sāgarānūpānsevante parvatānapi /
MPur, 154, 107.1 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ /
MPur, 161, 7.1 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 162, 30.1 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ /
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
MPur, 163, 68.2 raktatoyo mahābhīmo lauhityo nāma sāgaraḥ //
MPur, 163, 76.2 utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ /
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 163, 90.1 nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ /
MPur, 164, 5.1 prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi /
MPur, 166, 1.3 gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān //
MPur, 167, 23.2 salile'rdhamatho magnaṃ jīmūtamiva sāgare //
MPur, 167, 58.2 kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 172, 29.1 sāgarākāranirhrādaṃ rasātalamahāśrayam /
MPur, 174, 12.1 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ /
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /