Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 12.1 vimukto vidhinaitena sarvapāpārṇasāgarāt /
Avadānaśataka
AvŚat, 3, 6.14 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 6, 4.27 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 13, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 14, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 15, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 17, 3.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 18, 2.6 apyevātikramed velāṃ sāgaro makarālayaḥ /
AvŚat, 23, 2.6 apy evātikramed velāṃ sāgaro makarālayaḥ /
Buddhacarita
BCar, 11, 28.1 girau vane cāpsu ca sāgare ca yān bhraṃśam archanti vilaṅghamānāḥ /
BCar, 13, 8.1 atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 18, 4.1 tatrāgantavaś chedanabhedanakṣaṇanabhañjanapicchanotpeṣaṇaprahāravadhabandhanaveṣṭanavyadhanapīḍanādibhir vā bhallātakapuṣpaphalarasātmaguptāśūkakrimiśūkāhitapatralatāgulmasaṃsparśanair vā svedanaparisarpaṇāvamūtraṇairvā viṣiṇāṃ saviṣaprāṇidaṃṣṭrādantaviṣāṇanakhanipātair vā sāgaraviṣavātahimadahanasaṃsparśanairvā śothāḥ samupajāyante //
Lalitavistara
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 7, 96.17 abhisaṃbudhya ca sattvakoṭīniyutaśatasahasrāṇi saṃsārasāgarāt pāramuttārayiṣyati amṛte ca pratiṣṭhāpayiṣyati /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 11, 15.1 śokasāgarakāntāre yānaśreṣṭhamupasthitam /
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
Mahābhārata
MBh, 1, 1, 63.30 nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca /
MBh, 1, 2, 120.2 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 126.23 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 230.4 yatra te 'gniṃ dadṛśire lauhityaṃ prāpya sāgaram /
MBh, 1, 16, 25.1 tato nānāvidhāstatra susruvuḥ sāgarāmbhasi /
MBh, 1, 16, 29.2 cirārabdham idaṃ cāpi sāgarasyāpi manthanam /
MBh, 1, 16, 33.1 tataḥ śatasahasrāṃśuḥ samāna iva sāgarāt /
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 25, 30.2 sāgarāmbuparikṣiptān bhrājamānān mahādrumān /
MBh, 1, 30, 5.1 saparvatavanām urvīṃ sasāgaravanām imām /
MBh, 1, 32, 19.1 imāṃ mahīṃ śailavanopapannāṃ sasāgarāṃ sākarapattanāṃ ca /
MBh, 1, 53, 34.1 manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ /
MBh, 1, 56, 32.20 vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca /
MBh, 1, 56, 33.7 tena sarvā mahī dattā bhavet sāgaramekhalā /
MBh, 1, 58, 11.1 athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām /
MBh, 1, 58, 16.2 iyaṃ sāgaraparyantā samāpūryata medinī //
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 61, 52.2 viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit //
MBh, 1, 67, 28.2 ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm //
MBh, 1, 89, 23.1 suhotraḥ pṛthivīṃ sarvāṃ bubhuje sāgarāmbarām /
MBh, 1, 94, 10.2 vasan sāgaraparyantām anvaśād vai vasuṃdharām //
MBh, 1, 97, 2.3 duḥkhārditā tu śokena majjantīva ca sāgare //
MBh, 1, 103, 4.1 vardhate tad idaṃ putra kulaṃ sāgaravad yathā /
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 115, 28.60 bhuṅktvā ṣaṭtriṃśataṃ rājyaṃ sāgarāntāṃ vasuṃdharām /
MBh, 1, 116, 22.28 astaṃ gatam ivādityaṃ saṃśuṣkam iva sāgaram /
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 123, 42.1 prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ /
MBh, 1, 128, 4.52 praviveśa mahāsenāṃ sāgaraṃ makaro yathā /
MBh, 1, 144, 14.2 pṛthivīm akhilāṃ jitvā sarvāṃ sāgaramekhalām /
MBh, 1, 176, 15.1 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ /
MBh, 1, 192, 7.108 sa rājasāgaro bhīmo bhīmaghoṣapradarśanaḥ /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 199, 29.1 sāgarapratirūpābhiḥ parikhābhir alaṃkṛtam /
MBh, 1, 206, 5.2 saritaḥ sāgarāṃścaiva deśān api ca bhārata //
MBh, 1, 207, 11.2 sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram //
MBh, 1, 207, 12.3 śūrpākāram athāplutya sāgarānūpam āśritaḥ //
MBh, 1, 207, 13.3 kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha /
MBh, 1, 209, 17.1 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 1, 223, 19.2 pareṇa praihi muñcāsmān sāgarasya gṛhān iva //
MBh, 2, 5, 115.2 uktvā tathā caiva cakāra rājā lebhe mahīṃ sāgaramekhalāṃ ca //
MBh, 2, 11, 44.2 daityendrāścaiva bhūyiṣṭhāḥ saritaḥ sāgarāstathā //
MBh, 2, 16, 19.2 gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ //
MBh, 2, 23, 19.2 anyaiśca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ //
MBh, 2, 27, 23.1 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ /
MBh, 2, 27, 25.1 sa sarvānmlecchanṛpatīn sāgaradvīpavāsinaḥ /
MBh, 2, 28, 44.1 sāgaradvīpavāsāṃśca nṛpatīnmlecchayonijān /
MBh, 2, 29, 15.1 tataḥ sāgarakukṣisthānmlecchān paramadāruṇān /
MBh, 2, 30, 14.1 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam /
MBh, 2, 31, 10.1 saha sarvaistathā mlecchaiḥ sāgarānūpavāsibhiḥ /
MBh, 2, 36, 11.1 taṃ balaugham aparyantaṃ rājasāgaram akṣayam /
MBh, 2, 37, 1.2 tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram /
MBh, 2, 37, 1.2 tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram /
MBh, 2, 37, 3.1 asau roṣāt pracalito mahānnṛpatisāgaraḥ /
MBh, 2, 46, 22.1 himavatsāgarānūpāḥ sarvaratnākarāstathā /
MBh, 2, 53, 22.2 ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ /
MBh, 2, 54, 5.2 jaitro rathavaraḥ puṇyo meghasāgaraniḥsvanaḥ //
MBh, 2, 55, 9.2 krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare //
MBh, 3, 3, 24.2 varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā //
MBh, 3, 3, 33.2 sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān //
MBh, 3, 15, 19.2 sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā //
MBh, 3, 21, 16.1 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ /
MBh, 3, 26, 11.1 nṛpāś ca nābhāgabhagīrathādayo mahīm imāṃ sāgarāntāṃ vijitya /
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
MBh, 3, 41, 20.2 sasāgaravanoddeśā sagrāmanagarākarā //
MBh, 3, 48, 19.1 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ /
MBh, 3, 48, 20.1 paścimāni ca rājyāni śataśaḥ sāgarāntikān /
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 80, 79.1 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame /
MBh, 3, 80, 85.1 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 83, 24.2 saritaḥ sāgarāḥ śailā upāsanta umāpatim //
MBh, 3, 83, 68.1 saritaḥ sāgarāś caiva gandharvāpsarasas tathā /
MBh, 3, 92, 13.1 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca /
MBh, 3, 103, 19.3 ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam //
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 105, 7.1 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān /
MBh, 3, 105, 11.1 tatas te sāgarās tāta hṛtaṃ matvā hayottamam /
MBh, 3, 105, 13.1 tatas te sāgarāḥ sarve samupetya parasparam /
MBh, 3, 105, 20.1 sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ /
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 106, 27.1 tava caiva prabhāvena svargaṃ yāsyanti sāgarāḥ /
MBh, 3, 106, 27.3 pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram //
MBh, 3, 106, 31.1 yathā dṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā /
MBh, 3, 106, 35.1 aṃśumān api dharmātmā mahīṃ sāgaramekhalām /
MBh, 3, 107, 17.1 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 108, 14.2 yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām /
MBh, 3, 114, 2.1 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa /
MBh, 3, 114, 26.2 tataḥ kṛtasvastyayano mahātmā yudhiṣṭhiraḥ sāgaragām agacchat /
MBh, 3, 118, 1.3 sarvāṇi viprair upaśobhitāni kvacit kvacid bhārata sāgarasya //
MBh, 3, 118, 8.1 sa tāni tīrthāni ca sāgarasya puṇyāni cānyāni bahūni rājan /
MBh, 3, 118, 15.1 sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 143, 18.1 tataḥ sāgaragā āpaḥ kīryamāṇāḥ samantataḥ /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 12.2 sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ //
MBh, 3, 148, 3.2 yat te tadāsīt plavataḥ sāgaraṃ makarālayam /
MBh, 3, 149, 2.3 tad rūpaṃ darśayāmāsa yad vai sāgaralaṅghane //
MBh, 3, 160, 4.1 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati /
MBh, 3, 185, 34.2 bījānyādāya sarvāṇi sāgaraṃ pupluve tadā /
MBh, 3, 197, 24.2 apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ //
MBh, 3, 216, 7.2 guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā //
MBh, 3, 226, 8.1 tavādya pṛthivī rājan nikhilā sāgarāmbarā /
MBh, 3, 264, 68.1 rāmasyāstreṇa pṛthivī parikṣiptā sasāgarā /
MBh, 3, 266, 18.1 yair iyaṃ savanā sādriḥ sapurā sāgarāmbarā /
MBh, 3, 266, 23.1 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām /
MBh, 3, 266, 56.2 sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa //
MBh, 3, 266, 57.1 nādhyavasyad yadā kaścit sāgarasya vilaṅghane /
MBh, 3, 267, 13.1 sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ /
MBh, 3, 267, 21.2 upāyāddharisenā sā kṣārodam atha sāgaram //
MBh, 3, 267, 22.1 dvitīyasāgaranibhaṃ tad balaṃ bahuladhvajam /
MBh, 3, 267, 24.1 upāyaḥ ko nu bhavatāṃ mataḥ sāgaralaṅghane /
MBh, 3, 267, 24.2 iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ //
MBh, 3, 267, 33.1 sāgaras tu tataḥ svapne darśayāmāsa rāghavam /
MBh, 3, 281, 15.1 ayaṃ hi dharmasaṃyukto rūpavān guṇasāgaraḥ /
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 4, 19, 20.1 yasyāḥ sāgaraparyantā pṛthivī vaśavartinī /
MBh, 4, 36, 5.1 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam /
MBh, 4, 53, 10.2 pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ //
MBh, 5, 4, 11.2 bhagadattāya rājñe ca pūrvasāgaravāsine //
MBh, 5, 9, 16.2 indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ //
MBh, 5, 17, 19.2 sarāṃsi saritaḥ śailāḥ sāgarāśca viśāṃ pate //
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 19, 6.2 praviśyāntardadhe rājan sāgaraṃ kunadī yathā //
MBh, 5, 19, 9.1 tathaiva pāṇḍyo rājendra sāgarānūpavāsibhiḥ /
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 34, 24.2 sāgarāntām api mahīṃ labdhvā sa parihīyate //
MBh, 5, 37, 40.2 pṛthivīm anuśāseyur akhilāṃ sāgarāmbarām //
MBh, 5, 47, 65.1 sa bāhubhyāṃ sāgaram uttitīrṣen mahodadhiṃ salilasyāprameyam /
MBh, 5, 60, 26.1 saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 5, 100, 11.1 āsāṃ tu payasā miśraṃ payo nirmathya sāgare /
MBh, 5, 108, 16.1 atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ /
MBh, 5, 110, 7.1 sasāgaravanām urvīṃ saśailavanakānanām /
MBh, 5, 110, 22.1 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi /
MBh, 5, 126, 46.2 varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān //
MBh, 5, 129, 15.1 cacāla ca mahī kṛtsnā sāgaraścāpi cukṣubhe /
MBh, 5, 133, 16.2 dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram //
MBh, 5, 149, 66.2 pṛthivīṃ cāntarikṣaṃ ca sāgarāṃścānvanādayat //
MBh, 5, 155, 34.1 vinivartya tato rukmī senāṃ sāgarasaṃnibhām /
MBh, 5, 161, 3.2 dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām //
MBh, 5, 162, 28.1 sāgarormisamair vegaiḥ plāvayann iva śātravān /
MBh, 5, 166, 1.2 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ /
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 5, 194, 4.1 apradhṛṣyam anāvāryam udvṛttam iva sāgaram /
MBh, 5, 194, 4.2 senāsāgaram akṣobhyam api devair mahāhave //
MBh, 6, 1, 23.2 kurukṣetre sthite yatte sāgarakṣubhitopame //
MBh, 6, 1, 24.2 yugānte samanuprāpte dvayoḥ sāgarayor iva //
MBh, 6, 3, 36.1 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak /
MBh, 6, 7, 27.3 tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ //
MBh, 6, 12, 7.2 siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ //
MBh, 6, 12, 9.2 viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ /
MBh, 6, 13, 2.2 surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ //
MBh, 6, 13, 2.2 surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ //
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 16, 45.2 yugānte samupetau dvau dṛśyete sāgarāviva //
MBh, 6, BhaGī 10, 24.2 senānīnām ahaṃ skandaḥ sarasāmasmi sāgaraḥ //
MBh, 6, BhaGī 12, 7.1 teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt /
MBh, 6, 41, 2.2 dadhmuśca muditāḥ śaṅkhān vīrāḥ sāgarasaṃbhavān //
MBh, 6, 41, 6.2 te sene sāgaraprakhye muhuḥ pracalite nṛpa //
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 48, 2.3 apāram iva saṃdṛśya sāgarapratimaṃ balam //
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 6, 59, 5.2 senāsāgaram akṣobhyaṃ veleva samavārayat //
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 6, 74, 32.2 rathanaubhir naravyāghrāḥ prateruḥ sainyasāgaram //
MBh, 6, 78, 2.1 kṣubhyamāṇe bale tūrṇaṃ sāgarapratime tava /
MBh, 6, 83, 2.2 nirgacchamānayoḥ saṃkhye sāgarapratimo mahān //
MBh, 6, 83, 5.2 sāgarapratimaṃ ghoraṃ vāhanormitaraṅgiṇam //
MBh, 6, 83, 13.2 evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ //
MBh, 6, 83, 16.1 paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam /
MBh, 6, 92, 13.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 2.2 śastraughiṇaṃ gāhamānaṃ senāsāgaram akṣayam /
MBh, 6, 103, 18.1 so 'ham evaṃ gate kṛṣṇa nimagnaḥ śokasāgare /
MBh, 6, 113, 39.2 samuddhṛtāḥ phalgunena nimagnāḥ śokasāgare //
MBh, 6, 116, 32.2 sarasāṃ sāgaraḥ śreṣṭho gaur variṣṭhā catuṣpadām //
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 8, 12.1 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam /
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 24, 15.2 veleva sāgaraṃ kṣubdhaṃ madrarāṭ samavārayat //
MBh, 7, 43, 2.2 vyakṣobhayata tejasvī makaraḥ sāgaraṃ yathā //
MBh, 7, 48, 17.1 upaplutaṃ yathā somaṃ saṃśuṣkam iva sāgaram /
MBh, 7, 51, 7.2 prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram //
MBh, 7, 52, 2.2 majjamāna ivāgādhe vipule śokasāgare //
MBh, 7, 53, 35.1 pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ /
MBh, 7, 54, 5.1 cukṣubhuśca mahārāja sāgarā makarālayāḥ /
MBh, 7, 63, 32.1 saśailasāgaravanāṃ nānājanapadākulām /
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 75, 7.2 āgatān agrasat pārthaḥ saritaḥ sāgaro yathā //
MBh, 7, 76, 3.2 te 'dyāpi na nivartante sindhavaḥ sāgarād iva //
MBh, 7, 76, 23.1 tau muktau sāgaraprakhyād droṇānīkād ariṃdamau /
MBh, 7, 79, 10.2 pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām //
MBh, 7, 85, 81.3 kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat //
MBh, 7, 92, 41.1 sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram /
MBh, 7, 96, 9.1 hārdikyamakarānmuktaṃ tīrṇaṃ vai sainyasāgaram /
MBh, 7, 96, 12.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 7, 96, 15.2 pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api //
MBh, 7, 97, 44.2 mādhavenārdyamānasya sāgarasyeva dāruṇaḥ //
MBh, 7, 100, 15.2 kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā //
MBh, 7, 102, 16.3 praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā //
MBh, 7, 107, 23.2 akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ //
MBh, 7, 113, 7.2 babhūva tava sainyānāṃ saṃkṣobhaḥ sāgaropamaḥ //
MBh, 7, 116, 33.2 kaccinna sāgaraṃ tīrtvā sātyakiḥ satyavikramaḥ /
MBh, 7, 124, 4.2 diṣṭyā śatrugaṇāścaiva nimagnāḥ śokasāgare //
MBh, 7, 124, 29.1 diṣṭyā paśyāmi vāṃ vīrau vimuktau sainyasāgarāt /
MBh, 7, 133, 49.1 teṣu naṣṭeṣu sarveṣu pṛthivīyaṃ sasāgarā /
MBh, 7, 134, 18.1 dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram /
MBh, 7, 134, 59.2 yathā velāṃ samāsādya sāgaro makarālayaḥ //
MBh, 7, 145, 5.2 vātoddhūtau kṣubdhasattvau bhairavau sāgarāviva //
MBh, 7, 145, 49.2 savyasācinam āsādya bhinnā naur iva sāgare //
MBh, 7, 147, 32.2 yathā sāgarayo rājaṃścandrodayavivṛddhayoḥ //
MBh, 7, 150, 59.3 sāgarormir ivoddhūtastiryag ūrdhvam avartata //
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 7, 163, 44.2 vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ //
MBh, 7, 165, 95.1 bhinnā naur iva te putro nimagnaḥ śokasāgare /
MBh, 7, 167, 20.1 ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kurusāgare /
MBh, 7, 170, 9.2 punar evābhavat tīvraḥ pūrṇasāgarayor iva //
MBh, 7, 170, 12.1 yathā śiloccaye śailaḥ sāgare sāgaro yathā /
MBh, 7, 170, 12.1 yathā śiloccaye śailaḥ sāgare sāgaro yathā /
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 8, 1, 43.1 vipradrutān ahaṃ manye nimagnaḥ śokasāgare /
MBh, 8, 4, 15.1 kirātānām adhipatiḥ sāgarānūpavāsinām /
MBh, 8, 5, 23.2 śokārṇave nimagno 'ham aplavaḥ sāgare yathā //
MBh, 8, 19, 5.2 abhyadravanta samare vāryoghā iva sāgaram //
MBh, 8, 22, 42.1 saparvatavanadvīpā hatadviḍ bhūḥ sasāgarā /
MBh, 8, 27, 13.2 dadhmau sāgarasambhūtaṃ susvanaṃ śaṅkham uttamam //
MBh, 8, 28, 39.2 upary upari vegena sāgaraṃ varuṇālayam //
MBh, 8, 31, 57.3 etadanto 'rjunaḥ śalya nimagnaḥ śokasāgare //
MBh, 8, 35, 49.2 uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ //
MBh, 8, 35, 52.2 upāsarpata vegena jalaugha iva sāgaram //
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 36, 40.2 vyaṣīdat kauravī senā bhinnā naur iva sāgare //
MBh, 8, 40, 75.2 prasannasalilaḥ kāle yathā syāt sāgaro nṛpa //
MBh, 8, 49, 115.1 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt /
MBh, 8, 51, 19.2 mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ /
MBh, 8, 51, 22.1 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam /
MBh, 8, 55, 10.2 praviveśa mahābāhur makaraḥ sāgaraṃ yathā //
MBh, 8, 55, 12.2 sāgarasyeva mattasya yathā syāt salilasvanaḥ //
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 8, 58, 14.2 mahāvātasamāviddhā mahānaur iva sāgare //
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 8, 63, 33.1 saritaḥ sāgarāś caiva girayaś ca narottama /
MBh, 8, 65, 21.1 tato mahīṃ sāgaramekhalāṃ tvaṃ sapattanāṃ grāmavatīṃ samṛddhām /
MBh, 9, 3, 36.2 dārayeta girīn sarvāñ śoṣayeta ca sāgarān //
MBh, 9, 5, 13.1 sarvalakṣaṇasampannaṃ nipuṇaṃ śrutisāgaram /
MBh, 9, 17, 9.2 kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā //
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 32, 23.1 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām /
MBh, 9, 44, 49.2 sāgarāḥ saritaścaiva girayaśca mahābalāḥ //
MBh, 9, 46, 7.1 vāsaśca te sadā deva sāgare makarālaye /
MBh, 9, 46, 9.1 samāgamya tataḥ sarve varuṇaṃ sāgarālayam /
MBh, 9, 46, 11.2 saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca /
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 49, 21.1 taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam /
MBh, 9, 49, 21.1 taṃ dṛṣṭvā cāplutaṃ toye sāgare sāgaropamam /
MBh, 9, 60, 46.4 adhītaṃ vidhivad dattaṃ bhūḥ praśāstā sasāgarā /
MBh, 9, 63, 18.1 iṣṭaṃ bhṛtyā bhṛtāḥ samyag bhūḥ praśāstā sasāgarā /
MBh, 9, 63, 41.1 sasāgaravanā ghorā pṛthivī sacarācarā /
MBh, 9, 64, 7.1 mahāvātasamutthena saṃśuṣkam iva sāgaram /
MBh, 11, 5, 22.1 evaṃ sa vasate tatra kṣiptaḥ saṃsārasāgare /
MBh, 11, 14, 6.1 suyodhanam asaṃgṛhya na śakyā bhūḥ sasāgarā /
MBh, 12, 14, 25.2 vigāhya sāgaraṃ vīra daṇḍena mṛditāstvayā //
MBh, 12, 28, 15.2 api sāgaraparyantāṃ vijityemāṃ vasuṃdharām //
MBh, 12, 28, 43.1 saṃnimajjajjagad idaṃ gambhīre kālasāgare /
MBh, 12, 29, 87.2 ya imāṃ pṛthivīṃ sarvāṃ vijitya sahasāgarām //
MBh, 12, 29, 127.1 khānayāmāsa yaḥ kopāt pṛthivīṃ sāgarāṅkitām /
MBh, 12, 29, 127.2 yasya nāmnā samudraśca sāgaratvam upāgataḥ //
MBh, 12, 49, 59.1 tataḥ śūrpārakaṃ deśaṃ sāgarastasya nirmame /
MBh, 12, 59, 121.2 sāgaraḥ saritāṃ bhartā himavāṃścācalottamaḥ //
MBh, 12, 86, 13.2 parisravecca satataṃ naur viśīrṇeva sāgare //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 99, 6.1 sāgarāntāṃ mahīṃ kṛtsnām anuśiṣya yathāvidhi /
MBh, 12, 100, 11.2 kṣobhayeyur anīkāni sāgaraṃ makarā iva //
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 114, 3.1 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ /
MBh, 12, 114, 7.2 hetumad grāhakaṃ caiva sāgaraṃ saritāṃ patim //
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 12, 141, 17.2 saṃchannaṃ sumuhūrtena nausthāneneva sāgaraḥ //
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 12, 163, 2.2 sa tena sārthena saha prayayau sāgaraṃ prati //
MBh, 12, 175, 2.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 7.1 sasāgaraḥ sagaganaḥ saśailaḥ sabalāhakaḥ /
MBh, 12, 175, 31.2 trailokye sāgare caiva pramāṇaṃ vihitaṃ yathā /
MBh, 12, 187, 5.2 mahābhūtāni bhūteṣu sāgarasyormayo yathā //
MBh, 12, 187, 23.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 221, 73.1 tatra vedavidaḥ prājñā gāmbhīrye sāgaropamāḥ /
MBh, 12, 228, 7.1 taratyeva mahādurgaṃ jarāmaraṇasāgaram /
MBh, 12, 239, 3.2 mahābhūtāni bhūtānāṃ sāgarasyormayo yathā //
MBh, 12, 240, 8.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 242, 15.1 saṃsārasāgaragamāṃ yonipātāladustarām /
MBh, 12, 253, 2.2 sāgaroddeśam āgamya tapastepe mahātapāḥ //
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 258, 48.2 īrṣyayā tvaham ākṣipto magno duṣkṛtasāgare //
MBh, 12, 284, 39.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
MBh, 12, 290, 68.2 mokṣaduṣprāpaviṣayaṃ vaḍavāmukhasāgaram //
MBh, 12, 294, 32.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā //
MBh, 12, 296, 48.2 yadi śudhyati kālena tasmād ajñānasāgarāt //
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 307, 8.2 uhyamānaṃ nimajjantam aplave kālasāgare /
MBh, 12, 310, 18.2 maruto mārutaścaiva sāgarāḥ saritastathā //
MBh, 12, 312, 12.2 padbhyāṃ śakto 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām //
MBh, 12, 318, 49.2 nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare //
MBh, 12, 320, 6.2 hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā //
MBh, 12, 320, 36.1 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ /
MBh, 12, 333, 11.2 imāṃ hi dharaṇīṃ pūrvaṃ naṣṭāṃ sāgaramekhalām /
MBh, 13, 1, 49.1 saritaḥ sāgarāścaiva bhāvābhāvau ca pannaga /
MBh, 13, 14, 106.2 vṛṣarūpadharaṃ sākṣāt kṣīrodam iva sāgaram //
MBh, 13, 14, 161.1 kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavān giriḥ /
MBh, 13, 14, 192.2 kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune //
MBh, 13, 15, 24.2 namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ //
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 35, 22.2 yadīcchasi mahīṃ bhoktum imāṃ sāgaramekhalām //
MBh, 13, 47, 40.2 vihitaṃ dṛśyate rājan sāgarāntā ca medinī //
MBh, 13, 52, 1.2 saṃśayo me mahāprājña sumahān sāgaropamaḥ /
MBh, 13, 61, 67.1 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ /
MBh, 13, 77, 22.2 surabhyaḥ saurabheyāśca saritaḥ sāgaraṃ yathā //
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
MBh, 13, 110, 43.2 sāgarormipratīkāśaṃ sādhayed yānam uttamam //
MBh, 13, 110, 71.2 āvartanāni catvāri sāgare yātyasau naraḥ //
MBh, 13, 117, 27.1 jātijanmajarāduḥkhe nityaṃ saṃsārasāgare /
MBh, 13, 133, 63.2 kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ //
MBh, 13, 134, 15.2 prathamā sarvasaritāṃ nadī sāgaragāminī //
MBh, 13, 134, 21.2 divi vā sāgaragamāstena vo mānayāmyaham //
MBh, 13, 136, 17.1 apeyaḥ sāgaro yeṣām abhiśāpānmahātmanām /
MBh, 13, 136, 20.2 vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ //
MBh, 13, 151, 7.2 ṣaṭkālaḥ sāgaro gaṅgā sravantyo 'tha marudgaṇāḥ //
MBh, 14, 1, 18.2 phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare //
MBh, 14, 10, 34.2 anujñāto guruṇā saṃnivṛtya śaśāsa gām akhilāṃ sāgarāntām //
MBh, 14, 18, 31.2 saṃsārasāgaraṃ ghoraṃ tariṣyati sudustaram //
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 30, 3.1 sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām /
MBh, 14, 33, 6.2 te bhāvam ekam āyānti saritaḥ sāgaraṃ yathā //
MBh, 14, 43, 6.2 yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ //
MBh, 14, 44, 13.2 tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ //
MBh, 14, 50, 12.3 pralīyante yathākālam ūrmayaḥ sāgare yathā //
MBh, 14, 51, 7.2 bhavantaṃ plavam āsādya tīrṇāḥ sma kurusāgaram //
MBh, 14, 61, 12.2 pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha //
MBh, 14, 68, 11.2 ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare //
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
MBh, 14, 91, 36.2 bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ //
MBh, 15, 6, 13.1 iyaṃ hi vasusampūrṇā mahī sāgaramekhalā /
MBh, 15, 29, 4.1 te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ /
MBh, 16, 2, 17.1 prākṣipan sāgare tacca puruṣā rājaśāsanāt /
MBh, 16, 4, 4.2 te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ //
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
MBh, 16, 8, 40.1 niryāte tu jane tasmin sāgaro makarālayaḥ /
MBh, 16, 9, 13.1 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam /
MBh, 17, 1, 43.2 dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām //
Manusmṛti
ManuS, 1, 24.2 saritaḥ sāgarānśailān samāni viṣamāni ca //
ManuS, 6, 90.1 yathā nadīnadāḥ sarve sāgare yānti saṃsthitim /
Rāmāyaṇa
Rām, Bā, 3, 19.1 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam /
Rām, Bā, 5, 2.1 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ /
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Bā, 29, 15.2 sampūrṇaṃ yojanaśataṃ kṣiptaḥ sāgarasamplave //
Rām, Bā, 39, 23.1 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam /
Rām, Bā, 40, 12.2 bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ //
Rām, Bā, 43, 1.1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā /
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Bā, 43, 17.2 yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ /
Rām, Bā, 44, 2.2 gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam //
Rām, Bā, 64, 7.1 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ /
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Ay, 8, 2.2 śokasāgaramadhyastham ātmānaṃ nāvabudhyase //
Rām, Ay, 8, 12.2 śokavyasanavistīrṇe majjantī duḥkhasāgare //
Rām, Ay, 16, 6.1 ūrmimālinam akṣobhyaṃ kṣubhyantam iva sāgaram /
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Ay, 20, 23.2 rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram //
Rām, Ay, 31, 6.1 sa satyavādī dharmātmā gāmbhīryāt sāgaropamaḥ /
Rām, Ay, 33, 18.1 mayā vihīnāṃ varada prapannāṃ śokasāgaram /
Rām, Ay, 47, 24.2 śete paramaduḥkhārtā patitā śokasāgare //
Rām, Ay, 53, 24.3 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ //
Rām, Ay, 61, 24.2 nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ //
Rām, Ay, 63, 11.1 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi /
Rām, Ay, 71, 13.2 varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ //
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ay, 74, 11.2 cakrur bahuvidhākārān sāgarapratimān bahūn /
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ay, 87, 11.2 hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram //
Rām, Ay, 92, 8.2 bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati //
Rām, Ay, 104, 18.2 atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ //
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ār, 20, 11.2 kiṃ māṃ na trāyase magnāṃ vipule śokasāgare //
Rām, Ār, 23, 23.2 dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam //
Rām, Ār, 24, 11.2 pratijagrāha viśikhair nadyoghān iva sāgaraḥ //
Rām, Ār, 31, 6.2 te na vṛddhyā prakāśante girayaḥ sāgare yathā //
Rām, Ār, 33, 11.1 saśailaṃ sāgarānūpaṃ vīryavān avalokayan /
Rām, Ār, 33, 18.2 vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā //
Rām, Ār, 36, 17.2 pātito 'haṃ tadā tena gambhīre sāgarāmbhasi /
Rām, Ār, 45, 25.2 sāgareṇa parikṣiptā niviṣṭā girimūrdhani //
Rām, Ār, 52, 8.2 saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram //
Rām, Ār, 54, 11.2 sāgaraṃ śoṣayed vāpi sa sītāṃ mocayed iha //
Rām, Ār, 60, 43.2 dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram //
Rām, Ār, 61, 11.1 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
Rām, Ār, 70, 21.2 cintite 'bhyāgatān paśya sametān sapta sāgarān //
Rām, Ki, 3, 13.2 sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām //
Rām, Ki, 10, 29.1 ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare /
Rām, Ki, 11, 9.1 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam /
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Ki, 17, 42.1 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm /
Rām, Ki, 20, 9.1 nirānandā nirāśāhaṃ nimagnā śokasāgare /
Rām, Ki, 23, 9.2 agādhe ca nimagnāsmi vipule śokasāgare //
Rām, Ki, 26, 13.1 pṛthivīm api kākutstha sasāgaravanācalām /
Rām, Ki, 27, 22.1 nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti /
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Rām, Ki, 39, 38.1 tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram /
Rām, Ki, 39, 42.2 jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham //
Rām, Ki, 40, 20.2 agastyenāntare tatra sāgare viniveśitaḥ //
Rām, Ki, 40, 28.1 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ /
Rām, Ki, 41, 12.1 sindhusāgarayoś caiva saṃgame tatra parvataḥ /
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Ki, 44, 12.2 dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān //
Rām, Ki, 44, 14.1 bhūtale sāgare vāpi śaileṣu ca vaneṣu ca /
Rām, Ki, 46, 11.2 nimnagāḥ sāgarāntāś ca sarve janapadās tathā //
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 52, 14.1 tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam /
Rām, Ki, 52, 27.2 ihaiva prāyam āsiṣye puṇye sāgararodhasi //
Rām, Ki, 57, 22.2 laṅkāyām atha guptāyāṃ sāgareṇa samantataḥ //
Rām, Ki, 57, 23.1 samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam /
Rām, Ki, 58, 14.1 tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām /
Rām, Ki, 59, 6.1 tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca /
Rām, Ki, 63, 2.2 hṛṣṭāḥ sāgaram ājagmuḥ sītādarśanakāṅkṣiṇaḥ //
Rām, Ki, 63, 8.1 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ /
Rām, Ki, 63, 9.1 viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt /
Rām, Ki, 63, 16.1 ka idānīṃ mahātejā laṅghayiṣyati sāgaram /
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 65, 5.1 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ /
Rām, Ki, 66, 9.1 bāhuvegapraṇunnena sāgareṇāham utsahe /
Rām, Ki, 66, 14.2 sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm //
Rām, Ki, 66, 19.2 sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ //
Rām, Ki, 66, 22.1 bhaviṣyati hi me rūpaṃ plavamānasya sāgaram /
Rām, Su, 1, 49.1 laghutvenopapannaṃ tad vicitraṃ sāgare 'patat /
Rām, Su, 1, 60.1 tasya vānarasiṃhasya plavamānasya sāgaram /
Rām, Su, 1, 63.2 sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ //
Rām, Su, 1, 65.1 sāgarasyormijālānām urasā śailavarṣmaṇām /
Rām, Su, 1, 66.2 sāgaraṃ bhīmanirghoṣaṃ kampayāmāsatur bhṛśam //
Rām, Su, 1, 68.1 plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ /
Rām, Su, 1, 75.2 ikṣvākukulamānārthī cintayāmāsa sāgaraḥ //
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 1, 99.2 sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ //
Rām, Su, 1, 114.1 asminn evaṃgate kārye sāgarasya mamaiva ca /
Rām, Su, 1, 129.2 hanūmāṃśca muhūrtena vyaticakrāma sāgaram //
Rām, Su, 1, 131.1 ayaṃ vātātmajaḥ śrīmān plavate sāgaropari /
Rām, Su, 1, 157.1 sa sāgaram anādhṛṣyam abhyetya varuṇālayam /
Rām, Su, 1, 169.2 pratilomena vātena mahānaur iva sāgare //
Rām, Su, 1, 184.1 sāgaraṃ sāgarānūpān sāgarānūpajān drumān /
Rām, Su, 1, 184.1 sāgaraṃ sāgarānūpān sāgarānūpajān drumān /
Rām, Su, 1, 184.1 sāgaraṃ sāgarānūpān sāgarānūpajān drumān /
Rām, Su, 1, 184.2 sāgarasya ca patnīnāṃ mukhānyapi vilokayan //
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 2, 1.1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ /
Rām, Su, 2, 4.2 kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam //
Rām, Su, 2, 24.1 tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ /
Rām, Su, 3, 3.2 sāgaropamanirghoṣāṃ sāgarānilasevitām //
Rām, Su, 3, 3.2 sāgaropamanirghoṣāṃ sāgarānilasevitām //
Rām, Su, 4, 3.1 yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā /
Rām, Su, 7, 6.2 vāyuvegasamādhūtaṃ pannagair iva sāgaram //
Rām, Su, 10, 24.1 udyogaṃ vānarendrāṇāṃ plavanaṃ sāgarasya ca /
Rām, Su, 11, 8.2 manye patitam āryāyā hṛdayaṃ prekṣya sāgaram //
Rām, Su, 11, 10.1 uparyupari vā nūnaṃ sāgaraṃ kramatastadā /
Rām, Su, 11, 21.1 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati /
Rām, Su, 11, 41.1 sāgarānūpaje deśe bahumūlaphalodake /
Rām, Su, 11, 50.1 athavainaṃ samutkṣipya uparyupari sāgaram /
Rām, Su, 13, 12.2 puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā //
Rām, Su, 14, 12.1 sāgaraśca mayā krāntaḥ śrīmānnadanadīpatiḥ /
Rām, Su, 15, 24.1 aśokavanikāmadhye śokasāgaram āplutām /
Rām, Su, 24, 7.2 bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃvadam //
Rām, Su, 25, 11.2 sāgareṇa parikṣiptaṃ śvetaparvatam āsthitā /
Rām, Su, 25, 23.2 sāgare patitā dṛṣṭā bhagnagopuratoraṇā //
Rām, Su, 28, 31.2 sāgareṇa parikṣipte gupte vasati jānakī //
Rām, Su, 33, 63.1 athāhaṃ harisainyasya sāgaraṃ dṛśya sīdataḥ /
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 34, 7.1 śatayojanavistīrṇaḥ sāgaro makarālayaḥ /
Rām, Su, 35, 5.2 plavamānaḥ pariśrānto hatanauḥ sāgare yathā //
Rām, Su, 35, 22.1 tvāṃ hi pṛṣṭhagatāṃ kṛtvā saṃtariṣyāmi sāgaram /
Rām, Su, 35, 46.1 aham ākāśam āsaktā uparyupari sāgaram /
Rām, Su, 35, 47.1 patitā sāgare cāhaṃ timinakrajhaṣākule /
Rām, Su, 36, 3.1 strītvaṃ na tu samarthaṃ hi sāgaraṃ vyativartitum /
Rām, Su, 36, 35.2 apārapāram akṣobhyaṃ gāmbhīryāt sāgaropamam /
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Su, 37, 25.1 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane /
Rām, Su, 37, 36.1 asakṛt tair mahotsāhaiḥ sasāgaradharādharā /
Rām, Su, 47, 12.2 kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ //
Rām, Su, 53, 9.2 śarīram āho sattvānāṃ dadmi sāgaravāsinām //
Rām, Su, 54, 17.2 dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam //
Rām, Su, 55, 8.2 ājagāma mahātejāḥ punar madhyena sāgaram //
Rām, Su, 55, 33.2 yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ //
Rām, Su, 56, 47.2 śokasāgaram āsādya na pāram upalakṣaye //
Rām, Su, 58, 9.1 sāgaro 'pyatiyād velāṃ mandaraḥ pracaled api /
Rām, Su, 63, 25.2 sarvathā sāgarajale saṃtāraḥ pravidhīyatām //
Rām, Su, 66, 9.1 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane /
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 2, 17.2 acirād drakṣyase sītāṃ tīrtvā sāgaram akṣayam //
Rām, Yu, 3, 2.1 tarasā setubandhena sāgarocchoṣaṇena vā /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 8.1 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām /
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Yu, 4, 71.2 rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā //
Rām, Yu, 4, 72.1 samprāpto mantrakālo naḥ sāgarasyeha laṅghane /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 4, 74.2 madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ //
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 4, 83.2 sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata //
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 4, 88.3 bhrāntormijalasaṃnādaṃ pralolam iva sāgaram //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 6, 17.1 tariṣyati ca suvyaktaṃ rāghavaḥ sāgaraṃ sukham /
Rām, Yu, 7, 12.2 avagāhya tvayā rājan yamasya balasāgaram //
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 8, 8.2 praviṣṭān sāgaraṃ bhīmam ambaraṃ vā rasātalam //
Rām, Yu, 13, 11.2 kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam //
Rām, Yu, 13, 21.1 abaddhvā sāgare setuṃ ghore 'smin varuṇālaye /
Rām, Yu, 14, 2.1 na ca darśayate mandastadā rāmasya sāgaraḥ /
Rām, Yu, 14, 12.2 adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram //
Rām, Yu, 15, 1.1 tato madhyāt samudrasya sāgaraḥ svayam utthitaḥ /
Rām, Yu, 15, 3.1 sāgaraḥ samatikramya pūrvam āmantrya vīryavān /
Rām, Yu, 15, 15.2 babhañjur vānarāstatra pracakarṣuśca sāgaram //
Rām, Yu, 15, 17.2 cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan //
Rām, Yu, 15, 22.1 sa nalena kṛtaḥ setuḥ sāgare makarālaye /
Rām, Yu, 15, 24.3 dadṛśuḥ sarvabhūtāni sāgare setubandhanam //
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 15, 26.2 aśobhata mahāsetuḥ sīmanta iva sāgare //
Rām, Yu, 15, 30.1 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam /
Rām, Yu, 15, 33.1 jayasva śatrūnnaradeva medinīṃ sasāgarāṃ pālaya śāśvatīḥ samāḥ /
Rām, Yu, 16, 1.1 sabale sāgaraṃ tīrṇe rāme daśarathātmaje /
Rām, Yu, 16, 2.1 samagraṃ sāgaraṃ tīrṇaṃ dustaraṃ vānaraṃ balam /
Rām, Yu, 16, 2.2 abhūtapūrvaṃ rāmeṇa sāgare setubandhanam //
Rām, Yu, 16, 3.1 sāgare setubandhaṃ tu na śraddadhyāṃ kathaṃcana /
Rām, Yu, 16, 6.1 sa ca setur yathā baddhaḥ sāgare salilārṇave /
Rām, Yu, 17, 35.2 sthitāṃ tīre samudrasya dvitīya iva sāgaraḥ //
Rām, Yu, 19, 11.2 hanūmān iti vikhyāto laṅghito yena sāgaraḥ //
Rām, Yu, 22, 32.1 sāgare patitāḥ kecit kecid gaganam āśritāḥ /
Rām, Yu, 22, 33.1 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca /
Rām, Yu, 23, 10.1 duḥkhād duḥkhaṃ prapannāyā magnāyāḥ śokasāgare /
Rām, Yu, 24, 14.1 uttīrya sāgaraṃ rāmaḥ saha vānarasenayā /
Rām, Yu, 24, 15.2 sahitaiḥ sāgarāntasthair balaistiṣṭhati rakṣitaḥ //
Rām, Yu, 24, 22.2 vegavadbhir nadadbhiśca toyaughair iva sāgaraḥ //
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Rām, Yu, 31, 26.1 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram /
Rām, Yu, 31, 45.2 sāgarasyeva bhinnasya yathā syāt salilasvanaḥ //
Rām, Yu, 31, 83.2 laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām //
Rām, Yu, 38, 15.2 tīrtvā sāgaram akṣobhyaṃ bhrātarau goṣpade hatau //
Rām, Yu, 39, 24.2 sāgaraṃ tara sugrīva punastenaiva setunā //
Rām, Yu, 40, 29.1 tānyauṣadhānyānayituṃ kṣīrodaṃ yāntu sāgaram /
Rām, Yu, 40, 31.1 candraśca nāma droṇaśca parvatau sāgarottame /
Rām, Yu, 40, 33.2 paryasyan sāgare toyaṃ kampayann iva parvatān //
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 45, 31.1 sāgarapratimaughena vṛtastena balena saḥ /
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 47, 1.2 bhīmāyudhaṃ sāgaratulyavegaṃ pradudruve rākṣasarājasainyam //
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 53, 41.2 sasāgaravanā caiva vasudhā samakampata //
Rām, Yu, 54, 13.2 sāgaraṃ yena te tīrṇāḥ pathā tenaiva dudruvuḥ //
Rām, Yu, 59, 47.1 pūrayan sa mahīṃ śailān ākāśaṃ sāgaraṃ diśaḥ /
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 61, 29.1 gatvā paramam adhvānam uparyupari sāgaram /
Rām, Yu, 61, 48.1 sa sāgaraṃ ghūrṇitavīcimālaṃ tadā bhṛśaṃ bhrāmitasarvasattvam /
Rām, Yu, 63, 22.1 aṅgadaṃ vyathitaṃ dṛṣṭvā sīdantam iva sāgare /
Rām, Yu, 71, 9.2 tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam //
Rām, Yu, 77, 11.2 bāhubhyāṃ sāgaraṃ tīrtvā laṅghyatāṃ goṣpadaṃ laghu //
Rām, Yu, 83, 12.1 naivāntarikṣaṃ na diśo na nadyo nāpi sāgaraḥ /
Rām, Yu, 87, 30.2 ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva //
Rām, Yu, 88, 49.1 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare /
Rām, Yu, 88, 49.1 yadarthaṃ sāgaraḥ krāntaḥ setur baddhaśca sāgare /
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Yu, 91, 16.2 sarvabhūtāni vitreṣuḥ sāgaraśca pracukṣubhe //
Rām, Yu, 96, 15.2 śarāṇāṃ puṅkhavātaiśca kṣubhitāḥ saptasāgarāḥ //
Rām, Yu, 96, 16.1 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ /
Rām, Yu, 99, 18.2 alpapuṇyā tvahaṃ ghore patitā śokasāgare //
Rām, Yu, 102, 22.2 vāyunodvartamānasya sāgarasyeva nisvanaḥ //
Rām, Yu, 111, 9.2 yatra sāgaram uttīrya tāṃ rātrim uṣitā vayam //
Rām, Yu, 111, 10.1 eṣa setur mayā baddhaḥ sāgare salilārṇave /
Rām, Yu, 111, 11.1 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam /
Rām, Yu, 111, 12.2 viśramārthaṃ hanumato bhittvā sāgaram utthitam //
Rām, Yu, 113, 10.1 upayānaṃ samudrasya sāgarasya ca darśanam /
Rām, Yu, 116, 46.1 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām /
Rām, Utt, 6, 35.1 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca /
Rām, Utt, 7, 17.1 sūryād iva karā ghorā ūrmayaḥ sāgarād iva /
Rām, Utt, 7, 49.2 nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi //
Rām, Utt, 14, 6.1 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ /
Rām, Utt, 23, 17.2 yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ //
Rām, Utt, 24, 8.2 kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare //
Rām, Utt, 24, 10.2 tato 'smi dharṣitānena patitā śokasāgare //
Rām, Utt, 28, 42.1 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram /
Rām, Utt, 32, 9.1 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham /
Rām, Utt, 32, 19.2 sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ //
Rām, Utt, 32, 50.1 sāgarāviva saṃkṣubdhau calamūlāvivācalau /
Rām, Utt, 33, 15.1 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau /
Rām, Utt, 34, 9.1 athavā tvarase martuṃ gaccha dakṣiṇasāgaram /
Rām, Utt, 34, 26.2 kramaśaḥ sāgarān sarvān saṃdhyākālam avandata //
Rām, Utt, 34, 27.2 paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ //
Rām, Utt, 34, 28.2 uttaraṃ sāgaraṃ prāyād vahamāno daśānanam //
Rām, Utt, 34, 29.1 uttare sāgare saṃdhyām upāsitvā daśānanam /
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Rām, Utt, 44, 14.1 tasmād bhavantaḥ paśyantu patitaṃ śokasāgare /
Saundarānanda
SaundĀ, 3, 14.1 sa hi doṣasāgaramagādhamupadhijalamādhijantukam /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Agnipurāṇa
AgniPur, 1, 12.2 saṃsārasāgarottāranāvaṃ brahmeśvaraṃ vada /
AgniPur, 14, 12.2 virāṭadrupadādyāś ca nimagnā droṇasāgare //
AgniPur, 15, 6.2 vinā taṃ dvārakāsthānaṃ plāvayāmāsa sāgaraḥ //
AgniPur, 19, 25.2 himavāṃś caiva śailānāṃ nadīnāṃ sāgaraḥ prabhuḥ //
Amarakośa
AKośa, 1, 260.1 udanvānudadhiḥ sindhuḥ sarasvānsāgaro 'rṇavaḥ /
Amaruśataka
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 12.2 balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt //
AHS, Utt., 40, 79.2 mahāsāgaragambhīrasaṃgrahārthopalakṣaṇam //
Bodhicaryāvatāra
BoCA, 2, 23.1 svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
BoCA, 8, 108.1 mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ /
BoCA, 9, 159.1 tatra cānupamāstīvrā anantaduḥkhasāgarāḥ /
BoCA, 10, 2.2 te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān //
BoCA, 10, 5.2 bodhisattvamahāmeghasambhavairjalasāgaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 23.1 jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram /
BKŚS, 4, 51.1 so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ /
BKŚS, 5, 288.1 iti pradakṣiṇīkṛtya sa bhuvaṃ sāgarāmbarām /
BKŚS, 10, 123.2 mānuṣair avigahye ca gāndharvajñānasāgare //
BKŚS, 15, 27.1 iti pravṛttavṛttānte matte 'ntaḥpurasāgare /
BKŚS, 15, 78.2 kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti //
BKŚS, 15, 104.2 proṣitāmbhasi gambhīre patitaḥ kūpasāgare //
BKŚS, 18, 197.1 merusāgarasārasya prasādān mitravarmanaḥ /
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 283.2 sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati //
BKŚS, 18, 286.1 sāgareṇa ca yā kanyā sānudāsāya kalpitā /
BKŚS, 18, 286.2 sāgareṇa nirastā ca mandabhāgyāham eva sā //
BKŚS, 18, 315.2 jvalano jvālyatāṃ rātrau tuṅge sāgararodhasi //
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 18, 360.2 guṇavān bhāgineyo 'sau gataḥ potena sāgaram //
BKŚS, 18, 369.2 agastyapītapānīyasāgarākāram āpaṇam //
BKŚS, 18, 573.2 na hi sāgarajanmā śrīḥ śrīpater anyam arhati //
BKŚS, 18, 664.2 saṃbhāvyavyasanadhvaṃsaṃ samagāhāma sāgaram //
BKŚS, 18, 672.1 tasmān muktāpravālādisāraṃ sāgarasaṃbhavam /
BKŚS, 18, 679.2 dhikkāraḥ sāgaraṃ pāpaṃ yena tau kvāpi yāpitau //
BKŚS, 18, 690.1 satvathā tadviyogāgnitaptāny aṅgāni sāgare /
BKŚS, 19, 25.2 saraḥ sāgaravistāram avandhyājñena khānitam //
BKŚS, 19, 100.1 praśāntotpātavātatvāt sāgare cāmbarasthire /
BKŚS, 19, 107.2 sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat //
BKŚS, 19, 173.2 sa yena yūyam ānītāḥ sāgaropāntakānanāt //
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 21, 118.2 pāre sāgaravat so 'pi dūratvāt sudurāgamaḥ //
BKŚS, 21, 143.1 tataḥ sāgaram uttīrya gaṅgāsāgaram āgamat /
BKŚS, 22, 2.2 vaṇik sāgaradattākhyaḥ sāgarāgādhamānasaḥ //
BKŚS, 22, 3.1 sāgaraṃ tena yātena muktapotena gacchatā /
BKŚS, 22, 30.2 ujjayanyāḥ pariṣvajya vijñāpayati sāgaraḥ //
BKŚS, 22, 40.2 krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare //
BKŚS, 25, 46.1 atra cāgādhajainendraśāstrasāgarapāragā /
BKŚS, 27, 20.1 śrutismṛtipurāṇādigranthasāgarapāragaiḥ /
Daśakumāracarita
DKCar, 1, 1, 36.1 vasumatī tu tebhyo nikhilasainyakṣatiṃ rājño 'dṛśyatvaṃ cākarṇyodvignā śokasāgaramagnā ramaṇānugamane matiṃ vyadhatta //
DKCar, 1, 2, 16.3 tadviyogaśokasāgaramagnāṃ māmavekṣya ko 'pi kāruṇikaḥ siddhatāpaso 'bhāṣata //
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Divyāvadāna
Divyāv, 5, 3.2 devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya //
Divyāv, 8, 70.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 9, 19.1 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Divyāv, 19, 61.2 apyevātikramedvelāṃ sāgaro makarālayaḥ /
Harivaṃśa
HV, 4, 6.2 śailānāṃ himavantaṃ ca nadīnām atha sāgaram //
HV, 9, 96.2 saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ //
HV, 10, 52.2 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha //
HV, 20, 14.1 sa tena rathamukhyena sāgarāntāṃ vasuṃdharām /
HV, 22, 15.1 saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 8, 16.2 sāgarād anapagā hi jāhnavī so 'pi tanmukharasaikanirvṛtiḥ //
Kāvyādarśa
KāvĀ, 1, 12.2 sā vidyā naur vivikṣūṇāṃ gambhīraṃ kāvyasāgaram //
KāvĀ, 1, 34.2 sāgaraḥ sūktiratnānāṃ setubandhādi yanmayam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 86.1 gāmbhīryapramukhair atra hetubhiḥ sāgaro giriḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 188.1 vahann api mahīṃ kṛtsnāṃ saśailadvīpasāgarām /
Kūrmapurāṇa
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 11, 305.2 saṃsārasāgare ghore jāyante ca punaḥ punaḥ //
KūPur, 1, 20, 37.1 mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
KūPur, 1, 20, 37.2 jagāma rāvaṇapurīṃ laṅkāṃ sāgarasaṃsthitām //
KūPur, 1, 25, 108.2 saṃsārasāgarād asmād acirād uttariṣyasi //
KūPur, 1, 29, 75.2 mṛtānāṃ ca punarjanma na bhūyo bhavasāgare //
KūPur, 1, 38, 3.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 43, 4.2 dadhyodaḥ kṣīrasalilaḥ svādūdaśceti sāgarāḥ //
KūPur, 1, 44, 31.2 prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ //
KūPur, 1, 45, 24.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
KūPur, 1, 47, 32.2 śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram //
KūPur, 1, 47, 39.1 śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ /
KūPur, 2, 2, 37.1 yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ /
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 33, 128.2 samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām //
KūPur, 2, 37, 139.2 nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram //
Laṅkāvatārasūtra
LAS, 1, 1.3 tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 4.1 atha rāvaṇo laṅkādhipatiḥ toṭakavṛttenānugāyya punarapi gāthābhigītenānugāyati sma saptarātreṇa bhagavān sāgarānmakarālayāt /
LAS, 1, 4.2 sāgarendrasya bhavanāt samuttīrya taṭe sthitaḥ //
Liṅgapurāṇa
LiPur, 1, 36, 15.2 vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ //
LiPur, 1, 40, 69.2 saritsāgarakūpāṃste sevante parvatāṃs tathā //
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ /
LiPur, 1, 67, 13.1 saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām /
LiPur, 1, 76, 32.2 hasantaṃ ca nadantaṃ ca pibantaṃ kṛṣṇasāgaram //
LiPur, 1, 76, 44.1 kṛtvā bhaktyā pratiṣṭhāpya mucyate bhavasāgarāt /
LiPur, 1, 91, 18.1 ā mastakatalādyas tu nimajjetpaṅkasāgare /
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 1, 103, 9.1 sāgarā girayo meghā māsāḥ saṃvatsarās tathā /
LiPur, 2, 5, 48.1 pālayāmāsa pṛthivīṃ sāgarāvaraṇāmimām /
Matsyapurāṇa
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 43, 35.1 karotyāloḍayanneva doḥsahasreṇa sāgaram /
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 55, 27.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 61, 10.2 adharma eṣa devendra sāgarasya vināśanam //
MPur, 62, 29.2 tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 79, 12.2 tvaṃ rave tārayasvāsmānsaṃsārabhayasāgarāt //
MPur, 83, 30.2 tasmānmām uddharāśeṣaduḥkhasaṃsārasāgarāt //
MPur, 84, 8.2 tasmātparvatarūpeṇa pāhi saṃsārasāgarāt //
MPur, 91, 8.2 pāhi rājata tasmāttvaṃ śokasaṃsārasāgarāt //
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 113, 35.2 dvātriṃśatā sahasreṇa pratīcyāṃ sāgarānugaḥ //
MPur, 114, 9.1 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
MPur, 122, 7.1 ubhayatrāvagāḍhau ca lavaṇakṣīrasāgarau /
MPur, 131, 3.1 siṃhā vanamivāneke makarā iva sāgaram /
MPur, 131, 28.2 sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam //
MPur, 137, 20.1 eteṣāṃ ca samārambhāstasminsāgarasamplave /
MPur, 137, 21.2 sāgaro'mbarasaṃkāśaḥ śaraṇaṃ no bhaviṣyati //
MPur, 137, 22.2 tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam //
MPur, 137, 23.1 sāgare jalagambhīra utpapāta puraṃ varam /
MPur, 137, 25.2 vipulaṃ sāgaraṃ te tu dānavāḥ samupāśritāḥ //
MPur, 137, 28.2 nardayanto yayustūrṇaṃ sāgaraṃ dānavālayam //
MPur, 138, 4.2 ājagmuḥ paramaṃ kṣobham atyayeṣviva sāgarāḥ //
MPur, 138, 9.2 pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ //
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 138, 48.1 bahuvadanavatāṃ kimeṣa śabdo nadatāṃ śrūyate bhinnasāgarābhaḥ /
MPur, 140, 1.3 nadaddevabalaṃ kṛtsnaṃ yugānta iva sāgaraḥ //
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 144, 72.1 saritaḥ sāgarānūpānsevante parvatānapi /
MPur, 154, 107.1 saritaḥ sāgarāścaiva samājagmuśca sarvaśaḥ /
MPur, 161, 7.1 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā /
MPur, 162, 6.1 asya devāḥ śarīrasthāḥ sāgarāḥ saritaśca yāḥ /
MPur, 162, 30.1 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ /
MPur, 162, 30.2 kṣaṇena plāvayāmāsa mainākamiva sāgaraḥ //
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
MPur, 163, 68.2 raktatoyo mahābhīmo lauhityo nāma sāgaraḥ //
MPur, 163, 76.2 utthitaḥ sāgaraṃ bhittvā viśrāmaścandrasūryayoḥ /
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 163, 90.1 nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ /
MPur, 164, 5.1 prabhāvātpadmanābhasya svapataḥ sāgarāmbhasi /
MPur, 166, 1.3 gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān //
MPur, 167, 23.2 salile'rdhamatho magnaṃ jīmūtamiva sāgare //
MPur, 167, 58.2 kṣīrodasāgare cāhaṃ samudre vaḍavāmukhaḥ //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 172, 29.1 sāgarākāranirhrādaṃ rasātalamahāśrayam /
MPur, 174, 12.1 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ /
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /
Nāṭyaśāstra
NāṭŚ, 3, 43.1 matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 27.0 tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ //
Saṃvitsiddhi
SaṃSi, 1, 52.2 sarvajñaḥ satyasaṅkalpo nissīmasukhasāgaraḥ /
Suśrutasaṃhitā
Su, Sū., 5, 23.2 parvatāścaiva nadyaś ca sarvāḥ sarve ca sāgarāḥ //
Su, Nid., 3, 21.2 tarpayanti sadā mūtraṃ saritaḥ sāgaraṃ yathā //
Su, Śār., 10, 26.1 catvāraḥ sāgarāstubhyaṃ stanayoḥ kṣīravāhiṇaḥ /
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 17, 98.2 srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām //
Su, Utt., 39, 72.2 vātenoddhūyamānastu yathā pūryeta sāgaraḥ //
Su, Utt., 39, 75.1 vegahānau praśāmyeta yathāmbhaḥ sāgare tathā /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
SūrSiddh, 1, 43.1 manudasrās tu kaujasya baudhasyāṣṭāṣṭasāgarāḥ /
SūrSiddh, 2, 22.1 rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
SūrSiddh, 2, 23.2 dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ /
SūrSiddh, 2, 27.2 gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 7.2 bhūbhūbhṛtsāgarādīnām aśeṣāṇāṃ ca sattama //
ViPur, 2, 2, 2.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
ViPur, 2, 2, 34.2 prayāti sāgaraṃ bhūtvā saptabhedā mahāmune //
ViPur, 2, 2, 35.2 paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti sāgaram //
ViPur, 2, 3, 7.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 4, 33.1 sāgaraṃ cātmajaprītyā putratve kalpitavān //
ViPur, 4, 24, 129.1 krameṇānena jeṣyāmo vayaṃ pṛthvīṃ sasāgarām /
ViPur, 5, 1, 21.2 bādhyabādhakatāṃ yānti kallolā iva sāgare //
ViPur, 5, 7, 7.1 teneyaṃ dūṣitā sarvā yamunā sāgarāṅganā /
ViPur, 5, 7, 76.1 matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
ViPur, 5, 38, 9.2 yadudevagṛhaṃ tvekaṃ nāplāvayata sāgaraḥ //
ViPur, 6, 8, 16.1 puṇyāḥ pradeśā medinyāḥ puṇyā nadyo 'tha sāgarāḥ /
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
ViSmṛ, 1, 33.2 prayayau keśavaṃ draṣṭuṃ kṣīrodam atha sāgaram //
Śatakatraya
ŚTr, 1, 67.2 svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate //
ŚTr, 2, 82.2 śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare //
Abhidhānacintāmaṇi
AbhCint, 1, 50.2 kevalajñānī nirvāṇī sāgaro 'tha mahāyaśāḥ //
AbhCint, 2, 41.2 sāgarakoṭikoṭīnāṃ viṃśatyā sa samāpyate //
AbhCint, 2, 43.2 sāgarāṇāṃ suṣamā tu tisrastūtkoṭikoṭayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 3.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 15, 7.1 viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare /
Aṣṭāvakragīta, 17, 10.2 na spṛhā na viraktir vā kṣīṇasaṃsārasāgare //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 32.1 hāsaṃ harer avanatākhilalokatīvraśokāśrusāgaraviśoṣaṇam atyudāram /
BhāgPur, 10, 1, 5.2 duratyayaṃ kauravasainyasāgaraṃ kṛtvātaranvatsapadaṃ sma yatplavāḥ //
BhāgPur, 10, 3, 7.2 mandaṃ mandaṃ jaladharā jagarjuranusāgaram //
BhāgPur, 11, 8, 6.2 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ //
Bhāratamañjarī
BhāMañj, 1, 409.1 caransa gaṅgāpuline 'rasat saṃmadasāgare /
BhāMañj, 1, 438.2 papraccha śokasaṃtāpakāraṇaṃ dhairyasāgaraḥ //
BhāMañj, 1, 951.2 vipriyaṃ kālavihitaṃ sehe gambhīrasāgaraḥ //
BhāMañj, 1, 1081.2 rājasāgaramudbhūto jagrāha girigauravaḥ //
BhāMañj, 1, 1261.2 dakṣiṇe sāgarānūpe pañcatīrthānyavāptavān //
BhāMañj, 5, 662.1 kālena kiyatā sainyaṃ pāṇḍūnāṃ sāgaropamam /
BhāMañj, 6, 365.1 bhīṣmeṇa sāgaravyūhe prātarviracite punaḥ /
BhāMañj, 7, 6.1 tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ /
BhāMañj, 7, 377.1 ukte yudhiṣṭhireṇeti sātyakiḥ satvasāgaraḥ /
BhāMañj, 7, 445.1 hṛṣṭo mene samuttīrṇamarjunaṃ ripusāgarāt /
BhāMañj, 13, 148.1 atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ /
BhāMañj, 13, 263.2 rūḍhirviṣāmṛtasphārairbhīmaḥ sevyaśca sāgaraḥ //
BhāMañj, 13, 288.2 prāptāṃ ratnapradāṃ sākṣātpṛthvīṃ sagirisāgarām //
BhāMañj, 13, 331.2 āśvāsayannijaṃ ceto jagāda dhṛtisāgaraḥ /
BhāMañj, 13, 435.1 sāgaraḥ saritaḥ sarvāḥ purā papraccha kautukāt /
BhāMañj, 13, 557.1 vitīrya sāgaradvīpasaṃjātaṃ sā phaladvayam /
BhāMañj, 13, 1152.2 udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ //
BhāMañj, 13, 1688.2 prayāti nirbhayaṃ dhāma puṇyakāruṇyasāgaraḥ //
BhāMañj, 16, 6.1 tadāhvako bhayātpiṣṭvā tūrṇaṃ tatyāja sāgare /
Garuḍapurāṇa
GarPur, 1, 15, 1.2 saṃsārasāgarād dhorāmucyate kiṃ japanprabho /
GarPur, 1, 31, 1.3 yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram //
GarPur, 1, 32, 37.1 saṃsārasāgare ghore nimagnaṃ māṃ samuddhara /
GarPur, 1, 48, 51.2 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā //
GarPur, 1, 55, 5.2 ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ //
GarPur, 1, 81, 2.1 gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame /
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 131, 17.1 trāhi māṃ devadeveśa hare saṃsārasāgarāt /
GarPur, 1, 131, 18.1 devakīnandana śrīśa hare saṃsārasāgarāt /
GarPur, 1, 131, 19.1 so 'haṃ devātidurvṛttastrāhi māṃ śokasāgarāt /
GarPur, 1, 131, 19.2 puṣkarākṣa nimagno 'haṃ mahatyajñānasāgare //
GarPur, 1, 145, 29.2 śokasāgaramāsādya droṇo 'pi svargamāptavān //
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
Hitopadeśa
Hitop, 1, 87.3 na hi tāpayituṃ śakyaṃ sāgarāmbhas tṛṇolkayā //
Hitop, 2, 155.3 kiṃ karomi kva gacchāmi patito duḥkhasāgare //
Hitop, 4, 56.3 na cāpriyaṃ prāṇiṣu yo bravīti sa sāgarāntāṃ pṛthivīṃ praśāsti //
Kathāsaritsāgara
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 5, 2, 296.1 tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ /
Kālikāpurāṇa
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
KālPur, 54, 8.1 sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 33.2 bāhubhyāṃ sāgaraṃ tartuṃ ka iccheta pumān bhuvi /
KAM, 1, 59.1 catuḥsāgaram āsādya jambūdvīpottame kvacit /
KAM, 1, 187.2 māṃ samuddhara govinda duḥkhasaṃsārasāgarāt //
Mātṛkābhedatantra
MBhT, 4, 14.2 gaṇḍakī badarikā devi gaṅgāsāgarasaṃgamam //
MBhT, 12, 30.2 satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam //
Rasamañjarī
RMañj, 6, 79.1 śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /
RMañj, 6, 88.0 mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //
Rasaratnasamuccaya
RRS, 12, 86.1 saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
Rasaratnākara
RRĀ, R.kh., 1, 18.2 yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //
Rasendracūḍāmaṇi
RCūM, 16, 72.3 śakyaṃ tenaiva saṃstotuṃ taraṅgā iva sāgare //
Rasārṇava
RArṇ, 7, 25.1 vastreṇa baddhvā capalaṃ laṅghayedyadi sāgaram /
Ratnadīpikā
Ratnadīpikā, 1, 4.1 vyāsāgastyavarāhādimunayo ratnasāgare /
Rājanighaṇṭu
RājNigh, Pipp., 79.1 jārābho dahanasparśī picchilaḥ sāgare bhavaḥ /
RājNigh, Pipp., 142.2 sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā //
RājNigh, 13, 162.1 bālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā /
RājNigh, Pānīyādivarga, 7.1 yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ /
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Sattvādivarga, 59.1 divasairyatra tatrāpi vasusāgarasammitaiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 46.1 sāgare ratnagarbhaśca ratnagarbhā tu medinī /
Skandapurāṇa
SkPur, 13, 94.2 agādhena tadā reje kṣīroda iva sāgaraḥ //
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
SkPur, 23, 42.1 audumbareṣu sarveṣu saritaḥ sāgarāṃstathā /
Tantrāloka
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
TĀ, 8, 8.2 upāsyamānā saṃsārasāgarapralayānalaḥ //
TĀ, 8, 114.1 saptasāgaramānastu garbhodākhyaḥ samudrarāṭ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 6.2 śākadvīpaṃ maheśāni tadbāhye dadhisāgaraḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 7.1 tadbāhye śālmalīdvīpaṃ sāgaro dugdhatadbahiḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 11.3 tanmadhye sāgarāḥ sarve saptadvīpā vasuṃdharā //
Ānandakanda
ĀK, 1, 2, 206.2 pṛthivyāṃ sarvatīrtheṣu sāgarānteṣu darśanāt //
ĀK, 1, 3, 81.1 kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ /
ĀK, 1, 20, 22.1 jīvanmuktaḥ sa vijñeyastīrṇasaṃsārasāgaraḥ /
ĀK, 2, 1, 234.1 jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam /
ĀK, 2, 8, 23.2 setau sāgaramadhye yā jāyate vallarī śubhā //
Śukasaptati
Śusa, 23, 38.1 acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante /
Gheraṇḍasaṃhitā
GherS, 3, 16.1 saṃsārasāgaraṃ tartum abhilaṣati yaḥ pumān /
GherS, 6, 2.1 svakīyahṛdaye dhyāyet sudhāsāgaram uttamam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 38.1 dṛṣṭvā vā divyaliṅgaṃ ca śrutvā vā sāgaradhvanim /
GokPurS, 2, 65.2 viśanti sāgaraṃ yasmād gokarṇaṃ tad viśiṣyate //
GokPurS, 3, 31.1 anyāni koṭitīrthāni paryastāny atha sāgare /
Haribhaktivilāsa
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /
HBhVil, 3, 262.1 sāgarasvananirghoṣadaṇḍahastāsurāntaka /
HBhVil, 3, 281.2 pṛthivyāṃ yāni tīrthāni tāni tīrthāni sāgare /
HBhVil, 3, 281.3 sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe //
HBhVil, 4, 13.1 tato bhuktvā sarvabhogān tīrtvā saṃsārasāgaram /
HBhVil, 4, 269.2 pratyahaṃ tatra draṣṭavyo gaṅgāsāgarasaṅgamaḥ //
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.2 tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam //
ParDhSmṛti, 12, 69.2 eteṣu khyāpayann enaḥ puṇyaṃ gatvā tu sāgaram //
ParDhSmṛti, 12, 71.2 setuṃ dṛṣṭvā viśuddhātmā tvavagāheta sāgaram //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 126.2, 1.0 vahnijāraḥ svanāmakhyātaḥ paścimasāgarasambhūta auṣadhiviśeṣaḥ //
Rasasaṃketakalikā
RSK, 3, 13.1 purā devaiśca daityaiśca mathito ratnasāgaraḥ /
RSK, 5, 35.1 rāmaṭhaṃ nimbapatrāṇi phenaḥ sāgarasaṃbhavaḥ /
Rasārṇavakalpa
RAK, 1, 326.1 kṣīrodasāgare deve mathyamāne varānane /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 223.2 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 235.1 sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ //
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 11, 238.1 sāgaranāgarājaduhitā āha /
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.1 saritaḥ sāgarāḥ śailāḥ kṣayaṃ prāptā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.1 saritsu sāgareṣveva parvateṣu kṣayiṣvapi /
SkPur (Rkh), Revākhaṇḍa, 10, 18.2 saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca //
SkPur (Rkh), Revākhaṇḍa, 10, 19.1 tatrāpi sarve śuṣyanti saridbhiḥ saha sāgarāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 20.2 atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 23.2 saritsāgaraśailāntaṃ jagatsaṃśuṣyate dvija //
SkPur (Rkh), Revākhaṇḍa, 10, 40.2 yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā //
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 15, 32.2 vāyuḥ saṃśoṣayāmāsa vitatan saptasāgarān //
SkPur (Rkh), Revākhaṇḍa, 17, 32.1 saritsāgaraparyantā vasudhā bhasmasātkṛtā /
SkPur (Rkh), Revākhaṇḍa, 20, 6.1 parvatāḥ sāgarā nadyaḥ sarāṃsi vividhāni ca /
SkPur (Rkh), Revākhaṇḍa, 23, 7.2 yadīcchenna punardraṣṭuṃ ghoraṃ saṃsārasāgaram //
SkPur (Rkh), Revākhaṇḍa, 23, 14.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 38, 49.1 patanti parvatāgrāṇi śoṣaṃ yānti ca sāgarāḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 23.1 pratyekaṃ vā patantyete magnā narakasāgare /
SkPur (Rkh), Revākhaṇḍa, 44, 27.2 yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam //
SkPur (Rkh), Revākhaṇḍa, 48, 34.1 catvāraḥ sāgarāḥ kṣipramekībhūtā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 126.2 saṃsārasāgarādbhītaḥ satyaṃ bhadre vadāmi te //
SkPur (Rkh), Revākhaṇḍa, 78, 32.2 pṛthivyāṃ sāgarāntāyāṃ revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 107.2 catvāraḥ sāgarāḥ puṇyāḥ kṣīradhārāḥ staneṣu ca //
SkPur (Rkh), Revākhaṇḍa, 83, 110.2 pṛthivyāṃ sāgarāntāyāṃ yāni tīrthāni bhārata /
SkPur (Rkh), Revākhaṇḍa, 86, 5.1 sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 27.2 kṣīrodaṃ sāgaraṃ gatvāstuvaṃste jalaśāyinam //
SkPur (Rkh), Revākhaṇḍa, 97, 23.1 teṣāmutsādanārthāya yayāvullaṅghya sāgaram /
SkPur (Rkh), Revākhaṇḍa, 97, 42.2 mūrcchayā tasya tadbījaṃ patitaṃ sāgarāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 97, 78.2 pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 168.2 saptasāgaraparyantā veṣṭitā tena bhārata //
SkPur (Rkh), Revākhaṇḍa, 102, 9.2 pṛthivyāṃ sāgarāntāyāṃ prakhyāto manmatheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 198.2 yathā nadīnadāḥ sarve sāgare yānti saṃkṣayam //
SkPur (Rkh), Revākhaṇḍa, 121, 23.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 126, 16.2 sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam //
SkPur (Rkh), Revākhaṇḍa, 140, 11.1 pṛthivyāṃ sāgarāntāyāṃ snānadānena yatphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 49.2 pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca //
SkPur (Rkh), Revākhaṇḍa, 146, 53.2 sāgarāḥ saritaścaiva parvatāśca balāhakāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 3.2 anāthā vikalā vyaṅgā magnā ye duḥkhasāgare //
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 168, 20.1 dakṣiṇaṃ paścimaṃ gatvā sāgaraṃ pūrvamuttaram /
SkPur (Rkh), Revākhaṇḍa, 172, 57.2 pradakṣiṇīkṛtā tena sasāgaradharā dharā //
SkPur (Rkh), Revākhaṇḍa, 172, 66.1 pṛthivyāṃ yāni tīrthāni saritaḥ sāgarāstathā /
SkPur (Rkh), Revākhaṇḍa, 173, 7.1 tatastu sāgare gatvā pūrve ca dakṣiṇe tathā /
SkPur (Rkh), Revākhaṇḍa, 181, 29.2 dhāvamānaṃ tato dṛṣṭvā sa vṛṣaḥ pūrvasāgare //
SkPur (Rkh), Revākhaṇḍa, 190, 30.1 paścime sāgare gatvā somatīrthe tu yatphalam /
SkPur (Rkh), Revākhaṇḍa, 193, 50.2 sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam //
SkPur (Rkh), Revākhaṇḍa, 194, 9.2 sāgarāntaṃ samāsādya lakṣmīḥ parapuraṃjaya /
SkPur (Rkh), Revākhaṇḍa, 194, 15.2 tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam /
SkPur (Rkh), Revākhaṇḍa, 194, 38.3 samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 46.2 agnīñjuhuvire rājanvedirdhātrī sasāgarā //
SkPur (Rkh), Revākhaṇḍa, 195, 38.2 saptadvīpavatī tena sasāgaravanāpagā //
SkPur (Rkh), Revākhaṇḍa, 209, 160.3 saṃsārasāgare hyatra patitānāṃ durātmanām //
SkPur (Rkh), Revākhaṇḍa, 218, 48.2 sānnidhyaṃ kuru deveśa sāgare lavaṇāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 218, 53.1 ko 'paraḥ sāgarāddevātsvargadvāravipāṭana /
SkPur (Rkh), Revākhaṇḍa, 218, 53.2 tatra sāgaraparyantaṃ mahātīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 220, 11.2 viśeṣaḥ kathitastasyā revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 220, 48.1 tatphalaṃ samavāpnoti revāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 224, 3.1 militāḥ koṭiśo rājanrevāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 225, 7.2 śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 9.1 vicārayannabhyupetya revāsāgarasaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 227, 49.2 triguṇaṃ kṛcchram āpnoti revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 229, 7.2 sarvatīrtheṣu yatpuṇyaṃ snātvā sāgaramāditaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 7.1 oṅkāratīrthamārabhya yāvatpaścimasāgaram /
SkPur (Rkh), Revākhaṇḍa, 231, 8.2 pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 54.2 vimaleśvaratīrthe tu revāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 232, 27.1 sarvatīrthāvagāhācca yatphalaṃ sāgarādiṣu /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 38.1 pṛthvīpatiḥ śīghravego romāntargatasāgaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 63.1 mahāmatsyo mahākāyaḥ śalkāntargatasāgaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 88.2 sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.2 śritasāṃdīpanigurur vidyāsāgarapāragaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 195.2 vedāntavedyo bhagavān anantasukhasāgaraḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.1 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 225.1 yan nāmakīrtanenaiva pumān saṃsārasāgaram /
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.1 sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm /
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /