Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Matsyapurāṇa
Suśrutasaṃhitā
Tantrāloka
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 13, 8.1 atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya /
Mahābhārata
MBh, 1, 1, 63.30 nadīnāṃ parvatānāṃ ca vanānāṃ sāgarasya ca /
MBh, 1, 16, 29.2 cirārabdham idaṃ cāpi sāgarasyāpi manthanam /
MBh, 1, 19, 2.2 sāgarasya paraṃ pāraṃ velāvanavibhūṣitam /
MBh, 1, 56, 32.20 vanānāṃ parvatānāṃ ca nadīnāṃ sāgarasya ca /
MBh, 1, 207, 13.3 kāverīṃ tāṃ samāsādya saṃgame sāgarasya ha /
MBh, 1, 223, 19.2 pareṇa praihi muñcāsmān sāgarasya gṛhān iva //
MBh, 3, 32, 22.2 saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ //
MBh, 3, 80, 79.1 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame /
MBh, 3, 80, 85.1 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata /
MBh, 3, 83, 4.1 gaṅgāyās tvatha rājendra sāgarasya ca saṃgame /
MBh, 3, 103, 19.3 ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam //
MBh, 3, 118, 1.3 sarvāṇi viprair upaśobhitāni kvacit kvacid bhārata sāgarasya //
MBh, 3, 118, 8.1 sa tāni tīrthāni ca sāgarasya puṇyāni cānyāni bahūni rājan /
MBh, 3, 118, 15.1 sa tena tīrthena tu sāgarasya punaḥ prayātaḥ saha sodarīyaiḥ /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 266, 57.1 nādhyavasyad yadā kaścit sāgarasya vilaṅghane /
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 6, 92, 13.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 7, 8, 12.1 śoṣaṇaṃ sāgarasyeva meror iva visarpaṇam /
MBh, 7, 96, 12.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 7, 97, 44.2 mādhavenārdyamānasya sāgarasyeva dāruṇaḥ //
MBh, 7, 170, 14.1 tato nirmathyamānasya sāgarasyeva nisvanaḥ /
MBh, 8, 55, 12.2 sāgarasyeva mattasya yathā syāt salilasvanaḥ //
MBh, 12, 114, 2.3 saritāṃ caiva saṃvādaṃ sāgarasya ca bhārata //
MBh, 12, 187, 5.2 mahābhūtāni bhūteṣu sāgarasyormayo yathā //
MBh, 12, 239, 3.2 mahābhūtāni bhūtānāṃ sāgarasyormayo yathā //
MBh, 12, 294, 32.2 guṇā guṇeṣu satataṃ sāgarasyormayo yathā //
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
MBh, 14, 86, 19.2 nardataḥ sāgarasyeva śabdo divam ivāspṛśat //
MBh, 16, 4, 4.2 te sāgarasyopariṣṭhād avartan manojavāścaturo vājimukhyāḥ //
MBh, 16, 9, 13.1 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam /
Rāmāyaṇa
Rām, Bā, 3, 19.1 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam /
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Bā, 44, 2.2 gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam //
Rām, Ay, 5, 16.2 babhūva rājamārgasya sāgarasyeva nisvanaḥ //
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ay, 106, 7.1 saphenāṃ sasvanāṃ bhūtvā sāgarasya samutthitām /
Rām, Ki, 57, 23.1 samprāpya sāgarasyāntaṃ sampūrṇaṃ śatayojanam /
Rām, Ki, 63, 9.1 viṣaṇṇāṃ vāhinīṃ dṛṣṭvā sāgarasya nirīkṣaṇāt /
Rām, Su, 1, 65.1 sāgarasyormijālānām urasā śailavarṣmaṇām /
Rām, Su, 1, 114.1 asminn evaṃgate kārye sāgarasya mamaiva ca /
Rām, Su, 1, 184.2 sāgarasya ca patnīnāṃ mukhānyapi vilokayan //
Rām, Su, 2, 4.2 kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam //
Rām, Su, 10, 24.1 udyogaṃ vānarendrāṇāṃ plavanaṃ sāgarasya ca /
Rām, Su, 11, 21.1 mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati /
Rām, Su, 37, 25.1 trayāṇām eva bhūtānāṃ sāgarasyeha laṅghane /
Rām, Su, 66, 9.1 trayāṇām eva bhūtānāṃ sāgarasyāsya laṅghane /
Rām, Yu, 3, 2.2 sarvathā susamartho 'smi sāgarasyāsya laṅghane //
Rām, Yu, 3, 8.1 parāṃ samṛddhiṃ laṅkāyāḥ sāgarasya ca bhīmatām /
Rām, Yu, 4, 72.1 samprāpto mantrakālo naḥ sāgarasyeha laṅghane /
Rām, Yu, 4, 73.2 senāṃ nyaveśayat tīre sāgarasya drumāyute //
Rām, Yu, 4, 74.1 virarāja samīpasthaṃ sāgarasya tu tad balam /
Rām, Yu, 4, 85.2 viśeṣo na dvayor āsīt sāgarasyāmbarasya ca //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 15, 30.1 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam /
Rām, Yu, 22, 33.1 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca /
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Rām, Yu, 31, 45.2 sāgarasyeva bhinnasya yathā syāt salilasvanaḥ //
Rām, Yu, 46, 21.2 kṣubhitasyāprameyasya sāgarasyeva nisvanaḥ //
Rām, Yu, 71, 9.2 tad ayuktam ahaṃ manye sāgarasyeva śoṣaṇam //
Rām, Yu, 102, 22.2 vāyunodvartamānasya sāgarasyeva nisvanaḥ //
Rām, Yu, 113, 10.1 upayānaṃ samudrasya sāgarasya ca darśanam /
Rām, Utt, 14, 6.1 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ /
Rām, Utt, 36, 43.1 pravīvikṣor iva sāgarasya lokān didhakṣor iva pāvakasya /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 283.2 sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati //
Divyāvadāna
Divyāv, 5, 3.2 devātidevo naradamyasārathis tīrṇo 'si pāraṃ bhavasāgarasya //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Matsyapurāṇa
MPur, 61, 10.2 adharma eṣa devendra sāgarasya vināśanam //
MPur, 176, 4.1 kṣayavṛddhī tava vyakte sāgarasyeva maṇḍale /
Suśrutasaṃhitā
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 11.1 kāryaḥ phenaḥ sāgarasyāñjanārthe nārīstanye mākṣike cāpi ghṛṣṭaḥ /
Su, Utt., 17, 98.2 srotojaṃ vidrumaṃ phenaṃ sāgarasya manaḥśilām //
Tantrāloka
TĀ, 3, 145.2 iyadrūpaṃ sāgarasya yadanantormisaṃtatiḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
Uḍḍāmareśvaratantra
UḍḍT, 10, 3.2 caturlakṣaṃ japen mantraṃ sāgarasya taṭe śuciḥ /
UḍḍT, 10, 6.3 rātrau rātrau japen mantraṃ sāgarasya taṭe śuciḥ /