Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Kālikāpurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 206, 5.2 saritaḥ sāgarāṃścaiva deśān api ca bhārata //
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 3, 3, 33.2 sa mucyate śokadavāgnisāgarāllabheta kāmān manasā yathepsitān //
MBh, 3, 61, 7.3 saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān //
MBh, 3, 92, 13.1 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca /
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 5, 149, 66.2 pṛthivīṃ cāntarikṣaṃ ca sāgarāṃścānvanādayat //
MBh, 6, 3, 36.1 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak /
MBh, 7, 96, 15.2 pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api //
MBh, 9, 3, 36.2 dārayeta girīn sarvāñ śoṣayeta ca sāgarān //
MBh, 9, 46, 11.2 saritaḥ sāgarāṃścaiva nadāṃścaiva sarāṃsi ca /
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 13, 61, 67.1 sāgarān saritaḥ śailān kānanāni ca sarvaśaḥ /
Manusmṛti
ManuS, 1, 24.2 saritaḥ sāgarānśailān samāni viṣamāni ca //
Rāmāyaṇa
Rām, Ār, 70, 21.2 cintite 'bhyāgatān paśya sametān sapta sāgarān //
Rām, Ki, 44, 12.2 dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān //
Rām, Ki, 59, 6.1 tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca /
Rām, Utt, 34, 26.2 kramaśaḥ sāgarān sarvān saṃdhyākālam avandata //
Bodhicaryāvatāra
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
BoCA, 10, 2.2 te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān //
Liṅgapurāṇa
LiPur, 1, 44, 11.1 kiṃ sāgarāñśoṣayāmo yamaṃ vā saha kiṅkaraiḥ /
Matsyapurāṇa
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 166, 1.3 gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān //
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
Nāṭyaśāstra
NāṭŚ, 3, 43.1 matsyaiśca piṣṭabhakṣyaiśca sāgarānsaritastathā /
Kālikāpurāṇa
KālPur, 53, 21.1 tatteṣu sāgarāṃstāṃstu svarṇadvīpaṃ vicintayet /
KālPur, 54, 8.1 sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam /
Skandapurāṇa
SkPur, 23, 3.1 kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ /
SkPur, 23, 42.1 audumbareṣu sarveṣu saritaḥ sāgarāṃstathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 32.2 vāyuḥ saṃśoṣayāmāsa vitatan saptasāgarān //
SkPur (Rkh), Revākhaṇḍa, 86, 5.1 sāgarāṃśca nadīrgatvā kramādrevāṃ samāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 50.2 sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam //