Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 105, 20.1 sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ /
MBh, 3, 105, 21.2 ārtanādam akurvanta vadhyamānāni sāgaraiḥ //
Rāmāyaṇa
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Su, 47, 12.2 kṛtsnaiḥ parivṛtaṃ lokaṃ caturbhir iva sāgaraiḥ //
Bodhicaryāvatāra
BoCA, 10, 5.2 bodhisattvamahāmeghasambhavairjalasāgaraiḥ //
Matsyapurāṇa
MPur, 161, 7.1 digbhiś caiva vidigbhiś ca nadībhiḥ sāgaraistathā /
MPur, 174, 12.1 caturbhiḥ sāgarairyukto lelihānaiśca pannagaiḥ /
Sūryasiddhānta
SūrSiddh, 1, 15.2 sūryābdasaṃkhyayā dvitrisāgarair ayutāhataiḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 20.2 atha saṃkṣīyamāṇāsu saritsu saha sāgaraiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 20.1 sumeruṃ cālayet sthānāt sāgaraiḥ plāvayen mahīm /