Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 15.2 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 57.2 sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma //
SkPur (Rkh), Revākhaṇḍa, 21, 60.2 tatra koṭiśataṃ sāgraṃ tīrthānām amareśvare //
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 24.1 mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure /
SkPur (Rkh), Revākhaṇḍa, 34, 6.1 yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 34.1 vāyubhakṣaḥ śataṃ sāgraṃ tadardhaṃ ravivīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 6.1 vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 43.2 jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 14.2 dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 128, 2.1 tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 129, 14.2 jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 24.3 jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 168, 37.2 sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca //
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 172, 82.1 jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 2.2 purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā //
SkPur (Rkh), Revākhaṇḍa, 181, 11.2 saṃvatsaraśataṃ sāgraṃ tiṣṭhate ca varānane //
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 207, 9.2 jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 94.1 kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 231, 40.1 śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 41.1 luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā /
SkPur (Rkh), Revākhaṇḍa, 231, 42.2 sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 231, 47.1 rāmakeśavatīrthe ca sahasraṃ sāgramuktavān /