Occurrences

Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaprakāśasudhākara
Rasādhyāya
Rasārṇava
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 27, 1.1 yady akāryaśataṃ sāgraṃ kṛtaṃ vedaś ca dhāryate /
Ṛgvedakhilāni
ṚVKh, 3, 17, 2.1 avidhavā bhava varṣāṇi śataṃ sāgraṃ tu suvratā /
Mahābhārata
MBh, 6, 20, 16.1 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata /
MBh, 7, 131, 18.1 sāgraṃ śatasahasraṃ tu hayānāṃ tasya dhīmataḥ /
MBh, 8, 12, 38.2 krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe //
MBh, 8, 35, 30.1 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān /
MBh, 9, 26, 15.3 dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ //
MBh, 12, 113, 6.3 yojanānāṃ śataṃ sāgraṃ yā gaccheccarituṃ vibho //
MBh, 12, 149, 50.2 adya varṣasahasraṃ me sāgraṃ jātasya mānuṣāḥ /
MBh, 12, 229, 24.1 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam /
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 20, 23.2 sāgraḥ saṃvatsaro yātastava vipreha paśyataḥ //
Rāmāyaṇa
Rām, Ki, 9, 15.1 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Ki, 57, 29.3 ā yojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ //
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Yu, 3, 27.2 yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām //
Rām, Yu, 28, 16.2 hayānām ayute dve ca sāgrakoṭī ca rakṣasām //
Rām, Utt, 23, 7.1 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ /
Rām, Utt, 38, 15.1 evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā /
Rām, Utt, 40, 14.1 anāmayācca martyānāṃ sāgro māso gato hyayam /
Rām, Utt, 83, 16.2 saṃvatsaram atho sāgraṃ vartate na ca hīyate //
Harivaṃśa
HV, 7, 48.1 yugāni saptatis tāni sāgrāṇi kathitāni te /
HV, 29, 14.2 yojanānāṃ śataṃ sāgraṃ hayayā pratyapadyata //
Kumārasaṃbhava
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Kūrmapurāṇa
KūPur, 1, 19, 49.1 saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ /
KūPur, 1, 19, 56.3 bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama //
KūPur, 2, 16, 39.2 kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ //
KūPur, 2, 38, 12.1 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
KūPur, 2, 38, 20.2 jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ //
KūPur, 2, 38, 25.2 tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
KūPur, 2, 40, 38.2 cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ //
Liṅgapurāṇa
LiPur, 1, 79, 29.1 dattvā kulaśataṃ sāgraṃ śivaloke mahīyate /
Matsyapurāṇa
MPur, 2, 3.3 yāvadvarṣaśataṃ sāgraṃ durbhikṣam aśubhāvaham //
MPur, 7, 5.1 yāvadvarṣaśataṃ sāgraṃ jarāśokasamākulā /
MPur, 21, 41.2 kalpakoṭiśataṃ sāgraṃ brahmaloke mahīyate //
MPur, 24, 10.1 aśvamedhaśataṃ sāgramakarodyaḥ svatejasā /
MPur, 62, 36.2 kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate //
MPur, 75, 11.1 yāvajjanmasahasrāṇāṃ sāgraṃ koṭiśataṃ bhavet /
MPur, 83, 44.2 manvantaraśataṃ sāgraṃ devaloke mahīyate //
MPur, 90, 10.1 yāvatkalpaśataṃ sāgraṃ vasecceha narādhipa /
MPur, 167, 30.1 evaṃ varṣaśataṃ sāgraṃ mārkaṇḍeyasya dhīmataḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 72.1 liṅgāddhastaśataṃ sāgraṃ śivakṣetraṃ samantataḥ /
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmaikatatsamam //
Viṣṇupurāṇa
ViPur, 1, 15, 16.1 evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 60.1 sāgre ca gavyūtiśatadvaye rujāvairetayo māryativṛṣṭyavṛṣṭayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 20, 15.2 sāgraṃ vai varṣasāhasram anvavātsīt tam īśvaraḥ //
Bhāratamañjarī
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 13, 644.1 vatsarāṇāṃ sahasraṃ me sāgraṃ jātasya vartate /
BhāMañj, 13, 1383.2 uvāsa vatsaraṃ sāgraṃ vilāsamaṇiveśmasu //
Rasaprakāśasudhākara
RPSudh, 5, 113.2 jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu //
Rasādhyāya
RAdhy, 1, 183.2 sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //
RAdhy, 1, 183.2 sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //
Rasārṇava
RArṇ, 12, 246.2 jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //
Ānandakanda
ĀK, 1, 2, 183.2 avadātāni sāgrāṇi nāgavallīdalāni ca //
ĀK, 1, 23, 458.1 jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ /
Haribhaktivilāsa
HBhVil, 5, 85.2 saṃvatsaraśataṃ sāgraṃ prāṇāyāmas tu tatsamaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 15.2 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 21, 45.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 57.2 sāgraṃ koṭiśataṃ tatra ṛṣīṇāmiti śuśruma //
SkPur (Rkh), Revākhaṇḍa, 21, 60.2 tatra koṭiśataṃ sāgraṃ tīrthānām amareśvare //
SkPur (Rkh), Revākhaṇḍa, 26, 167.1 kalpakoṭiśataṃ sāgraṃ bhuktvā bhogān yathepsitān /
SkPur (Rkh), Revākhaṇḍa, 29, 14.2 sthito varṣaśataṃ sāgraṃ karṣayansvaṃ tathā vapuḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 24.1 mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure /
SkPur (Rkh), Revākhaṇḍa, 34, 6.1 yojanānāṃ śataṃ sāgraṃ nirāhāro gatodakaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 34.1 vāyubhakṣaḥ śataṃ sāgraṃ tadardhaṃ ravivīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 81.1 jīvedvarṣaśataṃ sāgraṃ sarvaduḥkhavivarjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 86, 6.1 vāyubhakṣaḥ śataṃ sāgraṃ yāvattepe hutāśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 43.2 jīvedvarṣaśataṃ sāgraṃ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 14.2 dvijānāmayutaṃ sāgraṃ sa labhet phalamuttamam //
SkPur (Rkh), Revākhaṇḍa, 128, 2.1 tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 129, 14.2 jīvedvarṣaśataṃ sāgraṃ brahmatīrthaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 24.3 jīvedvarṣaśataṃ sāgram ahalyātīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 148, 26.2 jīvedvarṣaśataṃ sāgraṃ sarvalokanamaskṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 50.2 jīvedvarṣaśataṃ sāgraṃ sarvavyādhivivarjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 32.1 sāgre varṣaśate pūrṇe ravistuṣṭo 'bravīd idam //
SkPur (Rkh), Revākhaṇḍa, 168, 37.2 sāgraṃ tu yojanaśataṃ tīrthānyāyatanāni ca //
SkPur (Rkh), Revākhaṇḍa, 172, 79.2 kulakoṭiśataṃ sāgraṃ labhate tu śivārcanāt //
SkPur (Rkh), Revākhaṇḍa, 172, 82.1 jīvedvarṣaśataṃ sāgraṃ putrapautradhanānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 2.2 purā varṣaśataṃ sāgraṃ paramaṃ vratamāsthitā //
SkPur (Rkh), Revākhaṇḍa, 181, 11.2 saṃvatsaraśataṃ sāgraṃ tiṣṭhate ca varānane //
SkPur (Rkh), Revākhaṇḍa, 191, 2.2 purā varṣaśataṃ sāgramārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 207, 9.2 jīvedvarṣaśataṃ sāgraṃ rājasaṃ satsu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 94.1 kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak /
SkPur (Rkh), Revākhaṇḍa, 231, 40.1 śūlabhede ca tīrthānāṃ sāgraṃ lakṣaṃ sthitaṃ dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 41.1 luṅkeśvare ca tīrthānāṃ sāgrā saptaśatī sthitā /
SkPur (Rkh), Revākhaṇḍa, 231, 42.2 sāgraṃ lakṣaṃ ca tīrthānāṃ sthitaṃ revorasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 231, 47.1 rāmakeśavatīrthe ca sahasraṃ sāgramuktavān /