Occurrences

Cakra (?) on Suśr
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Arthaśāstra
ArthaŚ, 1, 2, 10.1 sāṃkhyaṃ yogo lokāyataṃ cetyānvīkṣikī //
Carakasaṃhitā
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Garbhopaniṣat
GarbhOp, 1, 9.2 yadi yonyāḥ pramucye 'haṃ tat sāṃkhyaṃ yogam abhyase //
Lalitavistara
LalVis, 12, 87.1 evaṃ laṅghite prāgval lipimudrāgaṇanāsaṃkhyasālambhadhanurvede javite plavite taraṇe iṣvastre hastigrīvāyāmaśvapṛṣṭhe rathe dhanuṣkalāpe sthairyasthāmni suśaurye bāhuvyāyāme aṅkuśagrahe pāśagrahe udyāne niryāṇe avayāne muṣṭibandhe padabandhe śikhābandhe chedye bhedye dālane sphālane akṣuṇṇavedhitve marmavedhitve śabdavedhitve dṛḍhaprahāritve akṣakrīḍāyāṃ kāvyakaraṇe granthe citre rūpe rūpakarmaṇi dhīte agnikarmaṇi vīṇāyāṃ vādye nṛtye gīte paṭhite ākhyāne hāsye lāsye nāṭye viḍambite mālyagrathane saṃvāhite maṇirāge vastrarāge māyākṛte svapnādhyāye śakunirute strīlakṣaṇe puruṣalakṣaṇe aśvalakṣaṇe hastilakṣaṇe golakṣaṇe ajalakṣaṇe miśralakṣaṇe kauṭubheśvaralakṣaṇe nirghaṇṭe nigame purāṇe itihāse vede vyākaraṇe nirukte śikṣāyāṃ chandasvinyāṃ yajñakalpe jyotiṣe sāṃkhye yoge kriyākalpe vaiśike vaiśeṣike arthavidyāyāṃ bārhaspatye āmbhirye āsurye mṛgapakṣirute hetuvidyāyāṃ jalayantre madhūcchiṣṭakṛte sūcikarmaṇi vidalakarmaṇi patrachede gandhayuktau ityevamādyāsu sarvakarmakalāsu laukikādiṣu divyamānuṣyakātikrāntāsu sarvatra bodhisattva eva viśiṣyate sma //
Mahābhārata
MBh, 1, 70, 6.2 mokṣam adhyāpayāmāsa sāṃkhyajñānam anuttamam /
MBh, 1, 113, 40.18 yogaśāstraṃ ca sāṃkhyaṃ ca tantraṃ lokāyataṃ tathā /
MBh, 2, 5, 1.15 sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān /
MBh, 3, 2, 14.4 yoge sāṃkhye ca kuśalo rājānam idam abravīt //
MBh, 3, 211, 21.2 agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ //
MBh, 6, BhaGī 2, 39.1 eṣā te 'bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu /
MBh, 6, BhaGī 5, 4.1 sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
MBh, 6, BhaGī 5, 5.1 yatsāṃkhyaiḥ prāpyate sthānaṃ tadyogairapi gamyate /
MBh, 6, BhaGī 5, 5.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati //
MBh, 6, BhaGī 13, 24.2 anye sāṃkhyena yogena karmayogena cāpare //
MBh, 6, BhaGī 18, 13.2 sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām //
MBh, 8, 24, 39.2 yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā //
MBh, 12, 47, 34.2 prāhuḥ saptadaśaṃ sāṃkhyāstasmai sāṃkhyātmane namaḥ //
MBh, 12, 50, 32.2 sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ //
MBh, 12, 189, 4.2 jāpakā iti kiṃ caitat sāṃkhyayogakriyāvidhiḥ //
MBh, 12, 211, 19.2 abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate //
MBh, 12, 228, 28.2 yoge sāṃkhye 'pi ca tathā viśeṣāṃstatra me śṛṇu //
MBh, 12, 231, 3.2 sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me //
MBh, 12, 232, 1.3 sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā //
MBh, 12, 267, 38.1 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate /
MBh, 12, 289, 1.2 sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi /
MBh, 12, 289, 2.2 sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ /
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 290, 2.1 sāṃkhye tvidānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate /
MBh, 12, 290, 13.2 sāṃkhyajñāne ca ye doṣāstathaiva ca guṇā nṛpa //
MBh, 12, 290, 59.2 jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa //
MBh, 12, 290, 96.1 atra te saṃśayo mā bhūjjñānaṃ sāṃkhyaṃ paraṃ matam /
MBh, 12, 290, 101.1 amūrtestasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ /
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 103.2 yaccāpi dṛṣṭaṃ vividhaṃ purāṇaṃ sāṃkhyāgataṃ tannikhilaṃ narendra //
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 290, 105.2 tapāṃsi sūkṣmāṇi sukhāni caiva sāṃkhye yathāvad vihitāni rājan //
MBh, 12, 290, 107.2 tato 'dhikaṃ te 'bhiratā mahārhe sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe //
MBh, 12, 290, 109.1 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam /
MBh, 12, 290, 109.2 kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā nārāyaṇo dhārayate 'prameyam //
MBh, 12, 291, 18.1 sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ /
MBh, 12, 293, 30.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān //
MBh, 12, 293, 44.2 sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ //
MBh, 12, 294, 5.2 sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha //
MBh, 12, 294, 26.2 sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam //
MBh, 12, 294, 28.2 pañca bhūtānyahaṃkārād āhuḥ sāṃkhyānudarśinaḥ //
MBh, 12, 294, 30.1 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ /
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 294, 30.2 sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ //
MBh, 12, 294, 41.1 sāṃkhyadarśanam etāvat parisaṃkhyānadarśanam /
MBh, 12, 294, 41.2 sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate //
MBh, 12, 295, 1.2 sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
MBh, 12, 295, 3.2 yathoktam ṛṣibhistāta sāṃkhyasyāsya nidarśanam //
MBh, 12, 295, 42.1 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt /
MBh, 12, 296, 17.2 etannānātvam ityuktaṃ sāṃkhyaśrutinidarśanāt //
MBh, 12, 298, 8.3 yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ //
MBh, 12, 302, 17.2 sāṃkhyajñānaṃ ca tattvena pṛthag yogaṃ tathaiva ca //
MBh, 12, 303, 20.1 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam /
MBh, 12, 304, 1.2 sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me /
MBh, 12, 304, 4.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
MBh, 12, 305, 20.1 sasāṃkhyadhāraṇaṃ caiva viditvā manujarṣabha /
MBh, 12, 306, 12.1 prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam /
MBh, 12, 306, 65.1 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca /
MBh, 12, 306, 69.2 sāṃkhyayogāśca tattvajñā yathāśrutinidarśanāt //
MBh, 12, 306, 83.1 sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvad yogā yogadharme ratāśca /
MBh, 12, 306, 95.1 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ /
MBh, 12, 308, 25.1 sāṃkhyajñāne tathā yoge mahīpālavidhau tathā /
MBh, 12, 326, 64.2 kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ //
MBh, 12, 326, 100.2 sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam //
MBh, 12, 327, 24.1 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ /
MBh, 12, 327, 66.1 ete yogavido mukhyāḥ sāṃkhyadharmavidastathā /
MBh, 12, 328, 9.1 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca /
MBh, 12, 335, 34.2 lokādya bhuvanaśreṣṭha sāṃkhyayoganidhe vibho //
MBh, 12, 335, 74.2 eṣa yogaśca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ //
MBh, 12, 335, 81.2 nārāyaṇaparaṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ //
MBh, 12, 336, 69.1 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ /
MBh, 12, 336, 76.1 evam ekaṃ sāṃkhyayogaṃ vedāraṇyakam eva ca /
MBh, 12, 337, 1.2 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca /
MBh, 12, 337, 59.1 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā /
MBh, 12, 337, 60.1 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate /
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 12, 338, 2.2 bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām /
MBh, 12, 339, 21.2 sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam //
MBh, 13, 14, 154.2 ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase //
MBh, 13, 16, 25.2 yā gatiḥ sāṃkhyayogānāṃ sa bhavānnātra saṃśayaḥ //
MBh, 13, 16, 43.1 yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ /
MBh, 13, 17, 61.1 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
MBh, 13, 18, 53.2 sāṃkhyaṃ yogaṃ yat parāṇāṃ paraṃ ca śarvājjātaṃ viddhi yat kīrtitaṃ me //
MBh, 13, 23, 12.2 sarve ca vedāḥ saha ṣaḍbhir aṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma /
MBh, 13, 74, 27.1 sāṃkhyaśūrāśca bahavo yogaśūrāstathāpare /
MBh, 18, 5, 33.1 aiśvarye vartatā caiva sāṃkhyayogavidā tathā /
Śvetāśvataropaniṣad
ŚvetU, 6, 13.2 tatkāraṇaṃ sāṃkhyayogādhigamyaṃ jñātvā devaṃ mucyate sarvapāśaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 13.2 sāṃkhyādīnām akāryatvād vedasyaiva pramāṇatā //
BKŚS, 21, 35.1 jalpākagrathitair granthaiḥ sāṃkhyayogādibhir vayam /
Harivaṃśa
HV, 13, 10.1 te prāpya tāṃ smṛtiṃ bhūyaḥ sāṃkhyayogam anuttamam /
HV, 19, 28.1 kaṇḍarīko 'pi yogātmā sāṃkhyayogam anuttamam /
Kūrmapurāṇa
KūPur, 1, 11, 20.1 sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam /
KūPur, 1, 11, 162.1 śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā /
KūPur, 1, 11, 176.2 sarvavādāśrayā saṃkhyā sāṃkhyayogasamudbhavā //
KūPur, 1, 19, 53.2 sāṃkhyayogādhigamyāya namaste jñānamūrtaye //
KūPur, 1, 29, 8.2 anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ //
KūPur, 1, 29, 18.1 sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
KūPur, 2, 2, 42.2 ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit //
KūPur, 2, 2, 55.2 maduktametad vijñānaṃ sāṃkhyayogasamāśrayam //
KūPur, 2, 37, 128.1 sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
KūPur, 2, 37, 128.2 yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam //
KūPur, 2, 37, 130.2 vihāya sāṃkhyaṃ vimalamakurvanta pariśramam //
KūPur, 2, 37, 133.2 ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam //
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
Liṅgapurāṇa
LiPur, 1, 16, 29.1 tvayi yogaṃ ca sāṃkhyaṃ ca tapovidyāvidhikriyāḥ /
LiPur, 1, 21, 7.1 namo yogasya prabhave sāṃkhyasya prabhave namaḥ /
LiPur, 1, 24, 138.2 na sāṃkhye pañcarātre vā na prāpnoti gatiṃ kadā //
LiPur, 1, 86, 46.2 āśramairna ca devaiś ca yajñaiḥ sāṃkhyairvratais tathā //
LiPur, 2, 20, 9.1 vedāt ṣaḍaṅgāduddhṛtya sāṃkhyayogācca sarvataḥ /
Matsyapurāṇa
MPur, 13, 5.2 samprāpya tāṃ smṛtiṃ bhūyo yogaṃ sāṃkhyamanuttamam //
MPur, 47, 162.2 nirupākhyāya mitrāya tubhyaṃ sāṃkhyātmane namaḥ //
MPur, 52, 3.2 karmayogaṃ ca sāṃkhyaṃ ca yathāvadvistarānvitam //
MPur, 110, 19.2 yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ /
MPur, 154, 11.2 tvāmātmānaṃ labdhayogā gṛṇanti sāṃkhyairyāstāḥ sapta sūkṣmāḥ praṇītāḥ //
MPur, 167, 56.1 ahaṃ sāṃkhyamahaṃ yogo'pyahaṃ tatparamaṃ padam /
MPur, 171, 4.1 sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
PABh zu PāśupSūtra, 1, 1, 41.21 yasmād uktaṃ sāṃkhyayogena ye muktāḥ sāṃkhyayogeśvarāś ca ye /
PABh zu PāśupSūtra, 1, 25, 8.0 āha aviśeṣād iha sāṃkhyayogādīnām api sahaiśvaryeṇa kāryakaraṇatyāgaṃ kṛtvā kaivalyaniṣṭhā //
PABh zu PāśupSūtra, 5, 7, 34.0 āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 38, 20.0 āha atha sāṃkhyayogamuktāḥ kiṃ na viśeṣitāḥ //
PABh zu PāśupSūtra, 5, 38, 25.0 sāṃkhyayogamuktāḥ kaivalyagatāḥ svātmaparātmajñānarahitāḥ saṃmūrchitavat sthitāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.17 yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam /
SKBh zu SāṃKār, 61.2, 2.4 atra sāṃkhyācāryā āhuḥ /
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.27 tasmāt sambaddhaṃ sambaddhena janyate yathāhuḥ sāṃkhyavṛddhāḥ /
STKau zu SāṃKār, 13.2, 1.1 sattvam eva laghu prakāśakam iṣṭaṃ sāṃkhyācāryaiḥ /
Viṣṇupurāṇa
ViPur, 3, 3, 26.1 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 15.1, 1.10 sāṃkhyapakṣe punar vastu triguṇaṃ calaṃ ca guṇavṛttam iti dharmādinimittāpekṣaṃ cittair abhisaṃbadhyate nimittānurūpasya ca pratyayasyotpadyamānasya tena tenātmanā hetur bhavati //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 11.1 provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam /
BhāgPur, 2, 1, 6.1 etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā /
BhāgPur, 3, 3, 19.2 kāmān siṣeve dvārvatyām asaktaḥ sāṃkhyam āsthitaḥ //
BhāgPur, 3, 7, 30.2 naiṣkarmyasya ca sāṃkhyasya tantraṃ vā bhagavatsmṛtam //
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 3, 33, 35.1 āste yogaṃ samāsthāya sāṃkhyācāryair abhiṣṭutaḥ /
BhāgPur, 4, 24, 42.3 puruṣāya purāṇāya sāṅkhyayogeśvarāya ca //
BhāgPur, 11, 7, 21.1 puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ /
BhāgPur, 11, 12, 1.2 na rodhayati māṃ yogo na sāṃkhyaṃ dharma eva ca /
BhāgPur, 11, 12, 9.1 yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ /
BhāgPur, 11, 13, 38.1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṃkhyayogayoḥ /
BhāgPur, 11, 13, 39.1 ahaṃ yogasya sāṃkhyasya satyasyartasya tejasaḥ /
BhāgPur, 11, 14, 20.1 na sādhayati māṃ yogo na sāṃkhyaṃ dharma uddhava /
BhāgPur, 11, 15, 35.2 ahaṃ yogasya sāṃkhyasya dharmasya brahmavādinām //
BhāgPur, 11, 20, 22.1 sāṃkhyena sarvabhāvānāṃ pratilomānulomataḥ /
Bhāratamañjarī
BhāMañj, 6, 56.2 niṣṭhā prajñānakarmabhyāṃ mayoktā sāṃkhyayogayoḥ //
BhāMañj, 13, 230.2 sāṃkhyayogapratiṣṭhāya namo mokṣaikahetave //
BhāMañj, 13, 1067.1 sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 1078.1 śiṣyaḥ pañcaśikhasyāhaṃ sāṃkhyavedavido muniḥ /
Garuḍapurāṇa
GarPur, 1, 1, 18.2 provāca sūraye sāṃkhyaṃ tattvagrāmavinirṇayam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 10.1 vedāntasāṃkhyasadasatpādārthikamatādiṣu /
MṛgT, Vidyāpāda, 2, 15.1 sāṃkhyajñāne 'pi mithyātvaṃ kārye kāraṇabuddhitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 6.0 itaś ca sāṃkhyajñānasya mithyātvam āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.2 triguṇātma pradhānaṃ ca tena sāṃkhyam anīśvaram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 2.0 athātra muniḥ sāṃkhyacchāyayā praśnayati //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 130.0 sāṃkhyadṛśā sukhaduḥkhasvabhāvo rasaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 11.0 kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti //
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
Tantrasāra
TantraS, 8, 65.0 kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam //
TantraS, 8, 69.0 ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
Tantrāloka
TĀ, 4, 26.1 vedasāṃkhyapurāṇajñāḥ pāñcarātraparāyaṇāḥ /
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
TĀ, 8, 256.2 sāṃkhyasya doṣa evāyaṃ yadi vā tena te guṇāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 17.2, 1.0 ṣaḍdhāturūpameva puruṣaṃ punaḥ sāṃkhyadarśanabhedāc caturviṃśatikabhedenāha punaścetyādi //
ĀVDīp zu Ca, Śār., 1, 24.2, 5.0 yadyapi ca sāṃkhye āhaṃkārikāṇīndriyāṇi yaduktaṃ sāttvika ekādaśakaḥ pravartate vaikṛtād ahaṃkārād iti tathāpi matabhedādbhautikatvam indriyāṇāṃ jñeyaṃ kiṃvā aupacārikam etadbhautikatvam indriyāṇāṃ jñeyam upacārabījaṃ ca yad guṇabhūyiṣṭhaṃ yad indriyaṃ gṛhṇāti tattadbhūyiṣṭham ityucyate cakṣustejo gṛhṇāti tena taijasam ucyate ityādi jñeyam //
Haribhaktivilāsa
HBhVil, 3, 82.2 etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā /
HBhVil, 5, 401.2 muktiṃ prayānti manujā nūnaṃ sāṅkhyena varjitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 43.2 daśasaptasahasrāṇi purā sāṃkhyapate kalau //
SkPur (Rkh), Revākhaṇḍa, 11, 17.2 ṣaḍbhirvarṣaistu sidhyanti ye tu sāṃkhyavido janāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 77.1 na tāṃ gatiṃ yānti bhṛguprapātino na daṇḍino naiva ca sāṃkhyayoginaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //
Sātvatatantra
SātT, 2, 10.2 yogaṃ svaśaktisahitaṃ cidacidvibhāgaṃ sāṃkhyaṃ tathā svabhimukheṣu jagāda śuddham //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 44.1 kapilākhyaḥ sāṃkhyapātā kardamāṅgasamudbhavaḥ /