Occurrences

Gautamadharmasūtra
Kauśikasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa

Gautamadharmasūtra
GautDhS, 2, 1, 20.1 jetā labheta sāṃgrāmikaṃ vittam //
Kauśikasūtra
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 2, 6, 15.0 sāṃgrāmikam etā vyādiśati madhye mṛtyur itare sene //
KauśS, 5, 1, 2.0 sāṃgrāmikaṃ vedivijñānam //
Arthaśāstra
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
Mahābhārata
MBh, 1, 2, 148.7 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ //
MBh, 1, 186, 8.1 prāsā bhuśuṇḍyaśca paraśvadhāśca sāṃgrāmikaṃ caiva tathaiva sarvam /
MBh, 1, 186, 14.2 utkramya sarvāṇi vasūni tatra sāṃgrāmikānyāviviśur nṛvīrāḥ //
MBh, 5, 5, 12.2 cakruḥ sāṃgrāmikaṃ sarvaṃ virāṭaśca mahīpatiḥ //
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 150, 13.2 tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ //
MBh, 7, 60, 16.1 jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam /
MBh, 7, 122, 81.1 vṛtaṃ sāṃgrāmikair dravyair bahuśastraparicchadam /
MBh, 9, 18, 60.2 sukhaḥ sāṃgrāmiko mṛtyuḥ kṣatradharmeṇa yudhyatām /
MBh, 13, 53, 27.2 krīḍāratho 'stu bhagavann uta sāṃgrāmiko rathaḥ //
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
Rāmāyaṇa
Rām, Ār, 60, 32.2 apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ //
Rām, Ār, 61, 6.1 na tu jānāmi kasyāyaṃ bhagnaḥ sāṃgrāmiko rathaḥ /
Rām, Ār, 63, 17.2 ayam asya raṇe rāma bhagnaḥ sāṃgrāmiko rathaḥ //
Rām, Yu, 33, 43.2 apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ //