Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 2, 1.0 mātrāśitīye mātrāvadāhārasya balādihetutvaṃ pratipāditaṃ tacca ṛtusātmyamapekṣya kṛtasyāhārasya bhavati tena ṛtupravibhāgapūrvakam ṛtusātmyābhidhāyakaṃ tasyāśitīyaṃ brūte //
ĀVDīp zu Ca, Sū., 6, 4.2, 1.0 ṛtujñānamantarā ṛtusātmyajñānaṃ na sambhavatītyṛtūnām upayuktasvarūpajñānārthamāha ihetyādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 19.2, 1.0 teṣāmiti atikṣāralavaṇasātmyānām //
ĀVDīp zu Ca, Vim., 1, 19.2, 2.0 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt //
ĀVDīp zu Ca, Vim., 1, 19.2, 2.0 tatsātmyata iti atimātrakṣārād atimātralavaṇāc ca sātmyāt //
ĀVDīp zu Ca, Vim., 1, 19.2, 3.0 krameṇeti na vegān dhāraṇīyoktasātmyaparityāgakrameṇa //
ĀVDīp zu Ca, Vim., 1, 19.2, 4.0 iha ca sātmyaśabdenaukasātmyam abhipretam //
ĀVDīp zu Ca, Vim., 1, 19.2, 4.0 iha ca sātmyaśabdenaukasātmyam abhipretam //
ĀVDīp zu Ca, Vim., 1, 19.2, 5.0 alpadoṣam adoṣaṃ veti pakṣadvaye 'tyarthasātmyam alpadoṣaṃ bhavati anyattvadoṣam iti vyavasthā //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 4.0 taditi okasātmyam //
ĀVDīp zu Ca, Vim., 1, 20.5, 11.0 sātmyamupapādayet abhyased ityarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 6.0 deśasāmyena ca deśaviparītaguṇaṃ sātmyaṃ gṛhyate yathānūpe uṣṇarūkṣādi dhanvani ca śītasnigdhādi //
ĀVDīp zu Ca, Vim., 1, 22.9, 7.0 okasātmyaṃ tu upayoktṛgrahaṇena gṛhītam //
ĀVDīp zu Ca, Vim., 1, 22.10, 4.0 ṛtusātmyaṃ hi ṛtumapekṣata iti ṛtusātmyāpekṣaḥ //
ĀVDīp zu Ca, Vim., 1, 22.10, 4.0 ṛtusātmyaṃ hi ṛtumapekṣata iti ṛtusātmyāpekṣaḥ //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 1.0 nopaśeta itītyatra itiśabdena sātmyāsātmyavidhānopadarśakena vicāraphalamokasātmyasevanaṃ darśayati //
ĀVDīp zu Ca, Vim., 1, 25.10, 2.0 ātmana iti padenātmanaivātmasātmyaṃ pratipuruṣaṃ jñāyate na śāstropadeśeneti darśayati //
ĀVDīp zu Ca, Śār., 1, 127.1, 12.0 okasātmyādibhir iti viṣamādānamiti saṃbandhaḥ //
ĀVDīp zu Ca, Śār., 1, 127.1, 13.0 okasātmyādivaiṣamyeṇa ca rāśidoṣavarjaṃ prakṛtyādisaptadoṣā grahītavyāḥ //