Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 3, 11, 116.2 sakāmaḥ sānurāgaśca vyavāyaṃ puruṣo vrajet //
ViPur, 4, 1, 13.1 sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa //
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 6, 69.1 ayaṃ sa puruṣotkṛṣṭo yenāham etāvantaṃ kālam anurāgākṛṣṭamānasā sahoṣiteti //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
ViPur, 5, 16, 17.2 tuṣṭuvuḥ puṇḍarīkākṣamanurāgamanoramam //
ViPur, 5, 18, 20.1 kiṃ na vetti nṛśaṃso 'yamanurāgaparaṃ janam /
ViPur, 5, 18, 29.1 anurāgeṇa śaithilyamasmāsu vrajato hareḥ /
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 27, 13.2 pradyumnāyānurāgāndhā tannyastahṛdayekṣaṇā //