Occurrences

Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Sūryaśatakaṭīkā
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Bodhicaryāvatāra
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
BoCA, 5, 94.1 nāṅgulyā kārayetkiṃciddakṣiṇena tu sādaram /
Daśakumāracarita
DKCar, 1, 3, 13.2 tatastasyaiva mahīruhasya chāyāyāmupaviśya rājā sādarahāsamabhāṣata vayasya bhūsurakāryaṃ kariṣṇurahaṃ mitragaṇo viditārthaḥ sarvathāntarāyaṃ kariṣyatīti nidritānbhavataḥ parityajya niragām /
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
Harṣacarita
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kirātārjunīya
Kir, 18, 44.1 iti nigaditavantaṃ sūnum uccair maghonaḥ praṇataśirasam īśaḥ sādaraṃ sāntvayitvā /
Liṅgapurāṇa
LiPur, 1, 5, 33.2 labdhvā putrīṃ dadau sākṣāt satīṃ rudrāya sādaram //
LiPur, 1, 17, 70.2 yajuṣāṃ vacanaṃ śrutvā ṛcaḥ sāmāni sādaram //
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 69.1 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ /
LiPur, 1, 107, 6.3 upalālitaivaṃ putreṇa putram āliṅgya sādaram //
LiPur, 2, 21, 76.1 so 'pi śiṣyaḥ śivasyāgre guror agre ca sādaram /
Matsyapurāṇa
MPur, 154, 131.1 ityuktavati devarṣau nārade sādaraṃ girā /
MPur, 154, 208.3 prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram //
MPur, 154, 409.2 tatra te pūjitāstena himaśailena sādaram /
MPur, 154, 513.2 jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram //
Meghadūta
Megh, Pūrvameghaḥ, 37.1 bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍīśvarasya /
Viṣṇupurāṇa
ViPur, 2, 15, 10.2 uvāca sa dvijaśreṣṭho bhujyatāmiti sādaram //
ViPur, 5, 5, 2.1 vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram /
ViPur, 5, 10, 18.2 prāha taṃ nandagopaśca pṛcchantamatisādaram //
ViPur, 5, 13, 47.1 tābhiḥ prasannacittābhirgopībhiḥ saha sādaram /
ViPur, 5, 20, 7.2 śrutvaitadāha sā kubjā gṛhyatāmiti sādaram /
Yājñavalkyasmṛti
YāSmṛ, 1, 333.1 preṣayec ca tataś cārān sveṣv anyeṣu ca sādarān /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 10.2 śaktyāpramattair gṛhyeta sādaraṃ gatamatsaraiḥ //
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 4, 8.1 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram /
Bhāratamañjarī
BhāMañj, 5, 316.1 kalpitārpitayathārhasatkṛtiḥ sādaraḥ sa nṛpateḥ purodhasā /
BhāMañj, 5, 485.1 śrutvaitatsādaraṃ vīraḥ karṇaḥ kṛṣṇamabhāṣata /
BhāMañj, 10, 34.2 tasminsarasvatītīre sasne rāmeṇa sādaram //
BhāMañj, 13, 1606.1 athotthāya bisāhārasādarāste śramākulāḥ /
Hitopadeśa
Hitop, 1, 50.4 tato hiraṇyakaḥ sarvān sādaraṃ sampūjya āha sakhe citragrīva sarvathātra jālabandhanavidhau sati doṣam āśaṅkya ātmani avajñā na kartavyā /
Hitop, 1, 115.3 tato mantharaḥ sādaraṃ hiraṇyakaṃ sampūjyāha bhadra ātmano nirjanavanāgamanakāraṇam ākhyātum arhasi /
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Hitop, 2, 89.2 tato rājñā sādaram avalokitau praṇamyopaviṣṭau /
Kathāsaritsāgara
KSS, 1, 2, 67.1 iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
KSS, 2, 2, 81.1 iti tasyā vacaḥ śrutvā śrīdattaḥ sādaro 'bhyadhāt /
KSS, 2, 4, 56.2 gāndharvaśālāṃ narmaikasādaraṃ hi navaṃ vayaḥ //
KSS, 2, 4, 88.1 sāpi rūpaṇikā dṛṣṭvā svayamutthāya sādarā /
KSS, 2, 5, 146.2 ceṭī devasmitāveṣā sā sādaramapāyayat //
KSS, 4, 1, 102.2 devī vāsavadattā sā sādarā samacintayat //
KSS, 4, 3, 94.2 putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ //
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 6, 1, 107.2 kaliṅgadatto dharmaikasādaro nijagāda tām //
Mātṛkābhedatantra
MBhT, 7, 2.3 idānīṃ sundarīṃ devīṃ śṛṇu pārvati sādaram //
MBhT, 7, 25.2 stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram /
MBhT, 9, 24.2 viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram //
Skandapurāṇa
SkPur, 13, 39.2 brahmā paramasaṃvigno dhyānamāsthāya sādaram /
SkPur, 13, 40.1 sa buddhvā parameśānaṃ śīghramutthāya sādaram /
SkPur, 13, 80.2 nirīkṣitā sādaramutsukābhirniśvāsadhūmraṃ pathikāṅganābhiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 28.0 cakravākāṇāṃ hi bhagavati gabhastimālinyabhyudite sati viyuktānāṃ parasparaṃ samāgamo bhavatīti sādaraṃ tadruco'rcyanta ityevamabhihitam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 6.1 saptasvargaṃ pareśāni krameṇa śṛṇu sādaram /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 25.2 sarvamantrasya caitanyaṃ śṛṇu pārvati sādaram //
ToḍalT, Navamaḥ paṭalaḥ, 39.1 dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram /
Ānandakanda
ĀK, 1, 17, 18.2 evaṃ viṃśativarṣāntaṃ nityaṃ seveta sādaram //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.1 sūtam āha mahāprājñam āsyatām iti sādaram /
GokPurS, 1, 65.1 iti tenāpy anujñāto liṅgaṃ sampādya sādaram /
GokPurS, 6, 41.3 yadi prasannā yūyaṃ me lokapālāś ca sādaram //
Haṃsadūta
Haṃsadūta, 1, 7.1 tadālokastokocchvasitahṛdayā sādaramasau praṇāmaṃ saṃśantī laghu laghu samāsādya savidham /
Kokilasaṃdeśa
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 63.2 deśāddeśaṃ vrajasi kutukottānamugdhānanānāṃ vāmākṣīṇāṃ nayanaculakaiḥ sādaraṃ pīyamānaḥ //
KokSam, 2, 14.2 pārśve cāsya stabakanamitā mādhavīmugdhavallī preyasyā me pariṇayamahaṃ prāpitau sādaraṃ yau //
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.1 tacchrutvādārakeṇoktaṃ vacanaṃ prāha sādaraḥ /