Occurrences

Mahābhārata
Kirātārjunīya
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Rājamārtaṇḍa
Sātvatatantra

Mahābhārata
MBh, 1, 122, 31.28 pūrvasnehānurāgitvāt sadāraḥ saumakiṃ gataḥ /
MBh, 3, 203, 6.1 pravṛttavākyo mantrī ca yo 'nurāgyabhyasūyakaḥ /
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
Kirātārjunīya
Kir, 10, 50.2 punar api sulabhaṃ tapo 'nurāgī yuvatijanaḥ khalu nāpyate 'nurūpaḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 101.1 ye 'pi teṣu bhagavadaṃśeṣvanurāgiṇaḥ kosalanagarajānapadās te 'pi tanmanasas tatsālokyatām avāpuḥ //
Bhāratamañjarī
BhāMañj, 13, 1359.1 ityukto bahuśaḥ śakro mayā bhargānurāgiṇā /
Kathāsaritsāgara
KSS, 3, 4, 328.1 dadarśa rājakanyāṃ ca tāmākṛtyānurāgiṇīm /
KSS, 3, 5, 32.1 śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī /
KSS, 5, 3, 217.1 tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama /
KSS, 6, 2, 68.1 ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī /
Narmamālā
KṣNarm, 2, 2.2 parihāsakathāśīlā gītavādyānurāgiṇī //
KṣNarm, 3, 58.2 acauro yadi kāyasthastadveśyāpyanurāgiṇī //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 7.0 sarvatra prabhaviṣṇutā vaśitvaṃ sarvāṇy eva bhūtāṇi anurāgitvāt taduktaṃ nātikrāmanti //
Sātvatatantra
SātT, 9, 38.1 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ /