Occurrences

Baudhāyanadharmasūtra
Nirukta
Āpastambadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
Nirukta
N, 1, 3, 11.0 anviti sādṛśyāparabhāvam //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Arthaśāstra
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 6.0 avyayaṃ vibhaktisamīpasamṛddhivyṛddhyarthābhāvātyayāsampratiśabdaprādurbhāvapaścādyathānupūrvyayaugapadyasādṛśyasampattisākalyāntavacaneṣu //
Aṣṭādhyāyī, 2, 1, 7.0 yathāsādṛśye //
Aṣṭādhyāyī, 6, 2, 11.0 sadṛśapratirūpayoḥ sādṛśye //
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Śār., 1, 148.2 nimittarūpagrahaṇāt sādṛśyāt saviparyayāt //
Mahābhārata
MBh, 1, 69, 26.7 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate /
MBh, 5, 45, 6.1 na sādṛśye tiṣṭhati rūpam asya na cakṣuṣā paśyati kaścid enam /
MBh, 12, 1, 42.1 sādṛśyahetum anvicchan pṛthāyāstava caiva ha /
MBh, 18, 4, 2.2 tenaiva dṛṣṭapūrveṇa sādṛśyenopasūcitam //
Nyāyasūtra
NyāSū, 2, 1, 38.0 rodhopaghātasādṛśyebhyo vyabhicārāt anumānam apramāṇam //
NyāSū, 2, 1, 39.0 na ekadeśatrāsasādṛśyebhyaḥ arthāntarabhāvāt //
NyāSū, 3, 2, 41.0 praṇidhānanibandhābhyāsaliṅgalakṣaṇasādṛśyaparigrahāśrayāśritasambandhānantaryaviyogaikakāryavirodhātiśayaprāptivyavadhānasukhaduḥkhecchādveṣabhayārthitvakriyārāgadharmādharmanimittebhyaḥ //
Rāmāyaṇa
Rām, Ki, 12, 32.1 tato 'haṃ rūpasādṛśyān mohito vānarottama /
Rām, Yu, 81, 22.2 anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te //
Rām, Utt, 3, 7.1 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 3.2 madyasya viṣasādṛśyād viṣaṃ tūtkarṣavṛttibhiḥ //
Bodhicaryāvatāra
BoCA, 9, 68.2 viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 77.2 tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam //
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 18, 217.2 putra svaputrasādṛśyāt tvaṃ mayetthaṃ kadarthitaḥ //
BKŚS, 22, 163.1 eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā /
BKŚS, 26, 5.2 bhrāntijñānam idaṃ tasya kiṃcit sādṛśyakāritam //
Daśakumāracarita
DKCar, 2, 3, 68.1 sādṛśyaṃ ca svamanena svayamevābhilikhya tvatsamādhigāḍhatvadarśanāya preṣitam //
DKCar, 2, 3, 136.1 ādarśaya rahasi rājñe matsādṛśyagarbhaṃ citrapaṭam //
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
Kirātārjunīya
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 7, 8.2 sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ //
Kir, 7, 20.2 sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ //
Kir, 7, 39.1 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni /
Kumārasaṃbhava
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 7, 16.2 tadānanaśrīr alakaiḥ prasiddhaiś cicheda sādṛśyakathāprasaṅgam //
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 14.1 yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 36.2 iti vispaṣṭasādṛśyāt tattvākhyānopamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.1 tasya cānukarotīti śabdāḥ sādṛśyam ūcakāḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 180.1 śabdopātte pratīte vā sādṛśye vastunor dvayoḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 189.1 śabdopādānasādṛśyavyatireko 'yam īdṛśaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 189.2 pratīyamānasādṛśyo 'py asti so 'py abhidhīyate //
Kāvyālaṃkāra
KāvyAl, 2, 31.1 yathevaśabdau sādṛśyamāhaturvyatirekiṇoḥ /
KāvyAl, 2, 62.1 ekenaivopamānena nanu sādṛśyamucyate /
KāvyAl, 2, 64.1 grahairapi gajādīnāṃ yadi sādṛśyamucyate /
KāvyAl, 5, 9.2 vijñānamatra sādṛśyādviśeṣo 'sya vikalpanā //
Liṅgapurāṇa
LiPur, 1, 20, 75.2 imaṃ paramasādṛśyaṃ praśnam abhyavadaddhariḥ //
Matsyapurāṇa
MPur, 20, 35.2 tvatsādṛśyānmayā dattamanyasyai varavarṇini /
Meghadūta
Megh, Uttarameghaḥ, 25.1 āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī /
Megh, Uttarameghaḥ, 44.2 utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasmin kvacid api na te caṇḍi sādṛśyam asti //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 8.1 sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.42 yat tu gavayasya cakṣuḥsaṃnikṛṣṭasya gosādṛśyajñānaṃ tat pratyakṣam /
STKau zu SāṃKār, 5.2, 3.43 ata eva smaryamāṇāyāṃ gavi gavayasādṛśyajñānaṃ pratyakṣam /
STKau zu SāṃKār, 5.2, 3.44 na hyanyad gavi sādṛśyam anyacca gavaye /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 43.1, 1.0 prathamāśabdaḥ sampratipattibhāvaśceti sādṛśyādete draṣṭavyāḥ //
Bhāratamañjarī
BhāMañj, 12, 17.2 gāndhārīṃ bhartṛsādṛśyātsadā vastrāvṛtekṣaṇām //
Garuḍapurāṇa
GarPur, 1, 23, 38.2 hṛtsthānasādṛśyarutaṃ śatakoṭipravistaram //
GarPur, 1, 88, 27.2 babhūvuḥ sahasādṛśyā dīpā vātahatā iva //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
NŚVi zu NāṭŚ, 6, 32.2, 81.0 sādṛśyaṃ ca bhrukuṭyādibhiḥ //
NŚVi zu NāṭŚ, 6, 32.2, 84.0 na cāpi sāmājikānāṃ sādṛśyamatirasti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 29.0 yatkavīnāṃ varṇanaṃ tatsādṛśyaleśena niṣpramāṇameva saṃbhāvyate //
SarvSund zu AHS, Sū., 16, 3.2, 2.0 yathāsādṛśye ity avyayībhāvaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 149.2, 5.0 sādṛśyād yathā pituḥ sadṛśaṃ puruṣaṃ dṛṣṭvā pitaraṃ smarati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 16.0 śreṣṭhatāsyāñjanasādṛśyāt bhavati //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 10.0 iveti sādṛśye //
MuA zu RHT, 17, 2.2, 1.0 dehalohayoḥ sādṛśyamāha annamityādi //
MuA zu RHT, 17, 2.2, 2.0 yatheti sādṛśye //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 6.0 hemno bhāvaḥ iti hematā svarṇasādṛśyam //
Rasataraṅgiṇī
RTar, 3, 2.2 kumudākārasādṛśyāt kumudī ca nigadyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 14.3 pratipattuḥ sādṛśyādaniścayaḥ saṃśayaḥ sa iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 13.1 uccaiḥśravasaḥ sādṛśyaṃ paśya sarvatra pāṇḍuram /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 53.3 tatkaraṇaṃ sādṛśyajñānam /