Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śivasūtra
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Abhinavacintāmaṇi
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Vaikhānasagṛhyasūtra
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Mahābhārata
MBh, 1, 2, 236.22 dhanyam ārogyam āyuṣyaṃ puṇyaṃ satkarmasādhakam /
MBh, 1, 114, 23.1 devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam /
MBh, 1, 123, 2.1 droṇena tu tadāhūya rahasyukto 'nnasādhakaḥ /
MBh, 7, 57, 67.1 nirdiṣṭaṃ yad vṛṣāṅkena puṇyaṃ sarvārthasādhakam /
MBh, 8, 6, 12.1 rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ /
MBh, 8, 23, 41.2 abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam //
MBh, 12, 76, 13.2 narāstam upajīvanti nṛpaṃ sarvārthasādhakam //
MBh, 12, 195, 7.1 yac cābhibhūḥ sādhakaṃ vyāpakaṃ ca yanmantravacchaṃsyate caiva loke /
MBh, 12, 309, 51.2 na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ //
MBh, 13, 17, 3.1 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ /
MBh, 13, 17, 36.2 sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ //
MBh, 13, 17, 69.1 siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
MBh, 14, 47, 5.1 tapaḥ pradīpa ityāhur ācāro dharmasādhakaḥ /
Rāmāyaṇa
Rām, Ki, 13, 2.2 śarāṃś cādityasaṃkāśān gṛhītvā raṇasādhakān //
Rām, Su, 39, 6.1 na hyekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ /
Rām, Yu, 73, 1.2 pareṣām ahitaṃ vākyam arthasādhakam abravīt //
Rām, Yu, 78, 30.2 lakṣmīvāṃl lakṣmaṇo vākyam arthasādhakam ātmanaḥ //
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
Agnipurāṇa
AgniPur, 250, 1.2 jitahasto jitamatirjitadṛglakṣyasādhakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 14.1 sādhakaṃ hṛdgataṃ pittaṃ rūpālocanataḥ smṛtam /
AHS, Śār., 1, 73.2 deśe praśaste saṃbhāraiḥ sampannaṃ sādhake 'hani //
Harivaṃśa
HV, 20, 48.1 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhakam /
Kumārasaṃbhava
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
Kāmasūtra
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya vā punaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 882.2 dhanam evaṃvidhaṃ sarvaṃ vijñeyaṃ dharmasādhakam //
Kūrmapurāṇa
KūPur, 1, 7, 9.2 prādurāsīt tadāvyaktād arvāksrotastu sādhakaḥ //
KūPur, 1, 11, 107.1 vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā /
KūPur, 1, 27, 39.2 vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ //
KūPur, 2, 25, 2.1 dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
KūPur, 2, 25, 10.1 śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
Laṅkāvatārasūtra
LAS, 2, 129.2 astitvasādhakaṃ nāsti asti nāstitvasādhakam //
LAS, 2, 129.2 astitvasādhakaṃ nāsti asti nāstitvasādhakam //
Liṅgapurāṇa
LiPur, 1, 17, 83.2 medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam //
LiPur, 1, 39, 37.1 vārtāyāḥ sādhikāpyanyā vṛṣṭistāsāṃ nikāmataḥ /
LiPur, 1, 59, 8.1 svayaṃbhūrbhagavāṃstatra lokasarvārthasādhakaḥ /
LiPur, 1, 59, 42.1 evaṃ raśmisahasraṃ tatsauraṃ lokārthasādhakam /
LiPur, 1, 64, 12.2 garbhastho mama sarvārthasādhakaḥ śaktijo yataḥ //
LiPur, 1, 64, 121.2 ṣaṭprakāraṃ samastārthasādhakaṃ jñānasaṃcayam //
LiPur, 1, 65, 93.1 siddhiyogāpahārī ca siddhaḥ sarvārthasādhakaḥ /
LiPur, 1, 65, 111.1 asapatnaḥ prasādaś ca pratyayo gītasādhakaḥ /
LiPur, 1, 70, 40.1 sādhakānīndriyāṇi syurdevā vaikārikā daśa /
LiPur, 1, 70, 152.1 sasarja sargamanyaṃ hi sādhakaṃ prabhurīśvaraḥ /
LiPur, 1, 70, 153.1 prādurāsīttadā vyaktādarvāksrotāstu sādhakaḥ /
LiPur, 1, 70, 155.1 saṃvṛtā bahirantaś ca manuṣyāḥ sādhakāś ca te //
LiPur, 1, 70, 177.2 tatasteṣu vyatīteṣu tato 'nyān sādhakān sutān //
LiPur, 1, 81, 33.2 saugandhikaṃ tathā dhūpaṃ sarvakāmārthasādhakam //
LiPur, 1, 86, 52.1 sāmavedastathātharvo vedaḥ sarvārthasādhakaḥ /
LiPur, 2, 7, 13.1 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
LiPur, 2, 7, 15.1 mantro mayā purābhyastaḥ sarvavedārthasādhakaḥ /
LiPur, 2, 8, 2.2 yaścauṃ namaḥ śivāyeti mantraḥ sarvārthasādhakaḥ //
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
Matsyapurāṇa
MPur, 47, 79.2 nirutsiktās tapoyuktāḥ kālaṃ kāryārthasādhakam //
MPur, 128, 4.2 svayambhūr bhagavāṃstatra lokatattvārthasādhakaḥ //
MPur, 128, 26.2 evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam //
MPur, 142, 29.1 eṣā caturyugākhyā tu sādhikā tvekasaptatiḥ /
MPur, 142, 35.1 eṣā caturyugākhyā tu sādhikā hyekasaptatiḥ /
Nāṭyaśāstra
NāṭŚ, 4, 3.1 yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 22.0 ubhayor api brahmatvam ubhayor api tulyārthasādhakatvam ubhe api maheśvaraparigṛhīte ity ata ekām anekāṃ vā upaspṛśya japed iti mānasī kriyety arthaḥ //
Suśrutasaṃhitā
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 29, 35.2 purato dikṣu dīptāsu vaktāro nārthasādhakāḥ //
Su, Sū., 38, 49.1 nyagrodhādirgaṇo vraṇyaḥ saṃgrāhī bhagnasādhakaḥ /
Su, Utt., 65, 11.1 yadanyaduktamanyārthasādhakaṃ bhavati sa hetvarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.36 tānyetānyavītānyabhedasādhakāni /
Viṣṇupurāṇa
ViPur, 1, 3, 18.1 caturyugāṇāṃ saṃkhyātā sādhikā hy ekasaptatiḥ /
ViPur, 1, 5, 15.1 tato 'nyaṃ sa tadā dadhyau sādhakaṃ sargam uttamam /
ViPur, 1, 5, 16.2 prādurbhūtas tadāvyaktād arvāksrotas tu sādhakaḥ //
ViPur, 1, 5, 18.2 prakāśā bahir antaś ca manuṣyāḥ sādhakās tu te //
ViPur, 1, 15, 18.1 punar gate varṣaśate sādhike sā śubhānanā /
ViPur, 2, 9, 19.2 sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate //
Śivasūtra
ŚSūtra, 2, 2.1 prayatnaḥ sādhakaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 25.1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy ekasaptatim /
BhāgPur, 11, 20, 12.2 sādhakaṃ jñānabhaktibhyām ubhayaṃ tad asādhakam //
Garuḍapurāṇa
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 29, 5.1 trailokyamohanā mantrāḥ sarve sarvārthasādhakāḥ /
GarPur, 1, 148, 11.2 adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam //
Hitopadeśa
Hitop, 1, 35.3 alpānām api vastūnāṃ saṃhatiḥ kāryasādhikā /
Kathāsaritsāgara
KSS, 4, 2, 9.1 mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
Kālikāpurāṇa
KālPur, 55, 59.2 sarvamaṅgalamaṅgalye śive sarvārthasādhike //
KālPur, 56, 52.2 idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam //
Mātṛkābhedatantra
MBhT, 5, 29.2 tadudbhavaṃ kuṇḍapuṣpaṃ sarvakāryārthasādhakam //
MBhT, 14, 22.1 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 9.1 na ca tatsādhakaṃ kiṃcit pramāṇaṃ bhāty abādhitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.2 yajurvede hi rudraikādaśinī saṃhitā śrūyate yasyāṃ bhagavanto rudrāḥ sarvābhipretasādhakāḥ paṭhyante /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 34.0 tataś ca dharmisvarūpaviparītasādhakaḥ kāryahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 40.0 svakṛtatve 'nyakṛtatve vānavasthety evamādibādhakasadbhāvāt sādhakaṃ pramāṇaṃ na kiṃcid upapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 10.0 vyañcakābhāvakṛto hi yo 'nupalambhaḥ sa nābhāvasādhakaḥ api tu asati vyañjake yaś cāyam anupalambhaḥ sa vyañjakābhāvakṛtaḥ ataś ca nāsattvaṃ sādhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Rasaratnākara
RRĀ, V.kh., 1, 16.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //
Rasendracintāmaṇi
RCint, 3, 3.1 etatsādhakānyūnaviṃśatikarmāṇi bhavanti /
Rasendracūḍāmaṇi
RCūM, 4, 20.1 tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
Rasendrasārasaṃgraha
RSS, 1, 88.2 vajramūṣeyamākhyātā samyakpāradasādhikā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 5.1 tato dehasādhakam /
RAdhyṬ zu RAdhy, 13.2, 5.2 lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ //
RAdhyṬ zu RAdhy, 166.2, 26.0 etāvadbhiḥ saṃskāraiḥ saṃskṛto raso lohasādhaka eva //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
Tantrasāra
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
Tantrāloka
TĀ, 1, 316.2 tadvibhāgaḥ sādhakatvamabhiṣekavidhau tviyat //
Ānandakanda
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 468.2 manaḥsaṃmohanakarān kāntāsaṅgamasādhakān //
ĀK, 1, 25, 17.2 tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //
ĀK, 2, 9, 99.1 ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 81.2, 1.0 na paśyati vibhuḥ kasmāt ityādipraśnasyottaraṃ vaktuṃ pravṛtto vibhutvasādhakārthaguṇahetuprāptyā vibhutvam eva tāvadātmanaḥ sādhayati vibhutvam ityādi //
ĀVDīp zu Ca, Śār., 1, 151.2, 1.0 evaṃ smṛtiṃ sāmānyena pratipādya tattvasmṛter mokṣasādhakatvaṃ darśayannāha etadityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 2.1, 2.0 prayatno 'ntaḥsvasaṃrambhaḥ sa eva khalu sādhakaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 29.2 yuktyā yathā nodvijeran yuktiḥ sarvatra sādhikā /
Abhinavacintāmaṇi
ACint, 1, 55.2 jantuvahnihimavyāptā nauṣadhyaḥ kāryasādhikāḥ //
Dhanurveda
DhanV, 1, 23.2 pūrvavedhaiḥ kṛtāḥ puṃsā śarāḥ syuḥ sarvasādhakāḥ //
DhanV, 1, 45.2 vitastibhiḥ saptabhiśca mitaṃ sarvārthasādhakam //
DhanV, 1, 90.2 tad vijñeyaṃ dvayacalaṃ śrameṇaiva hi sādhakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
Haribhaktivilāsa
HBhVil, 1, 136.2 evam aṣṭākṣaro mantro jñeyaḥ sarvārthasādhakaḥ /
HBhVil, 1, 137.3 namo nārāyaṇeti mantraḥ sarvārthasādhakaḥ //
HBhVil, 1, 140.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
HBhVil, 1, 209.1 siddhasiddho yathoktena dviguṇāt siddhasādhakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 100.4 darvikā yantrametaddhi gandhaśodhanasādhakam //
RKDh, 1, 1, 165.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 50.2, 24.0 pāradasiddhāvanubhūtasarvakriyāsādhakaḥ prabhūtadravyādisaṃpaccāpekṣyate //
Rasataraṅgiṇī
RTar, 3, 24.1 sattvādipātanādyarthā dravyaḍhālanasādhikā /
RTar, 3, 28.1 aṅgārakoṣṭhikā khyātā dravyaḍhālanasādhikā /
RTar, 4, 38.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
RTar, 4, 39.2 darvikāyantram etaddhi gandhaśodhanasādhakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 132, 10.2 namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ //
Sātvatatantra
SātT, 4, 90.2 caturyugeṣv abhimato bhagavatpriyasādhakaḥ //
SātT, 5, 30.2 teṣāṃ tu bhagavadyāgo hy añjasā muktisādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 101.2 vṛtraghoratanutrastadevasanmantrasādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 154.1 yavanāsurasaṃhartā mucukundeṣṭasādhakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 175.2 yudhiṣṭhireṣṭasaṃdātā draupadīprītisādhakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 202.1 sārasvataḥ sārvabhaumo balitrailokyasādhakaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 50.1 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 2.2 prasādaṃ kuru deveśa brūhi dharmārthasādhakam //