Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Devīkālottarāgama
Garuḍapurāṇa
Kālikāpurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvadarśanasaṃgraha
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Indr., 11, 27.1 pādāḥ sametāścatvāraḥ sampannāḥ sādhakairguṇaiḥ /
Mahābhārata
MBh, 5, 62, 25.2 iti te kathayanti sma brāhmaṇā jambhasādhakāḥ //
Rāmāyaṇa
Rām, Yu, 10, 4.1 pradhānaṃ sādhakaṃ vaidyaṃ dharmaśīlaṃ ca rākṣasa /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 14.2 vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ //
BKŚS, 20, 96.2 sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit //
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
Kāmasūtra
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
Kātyāyanasmṛti
KātySmṛ, 1, 36.1 smṛtiśāstraṃ tu yat kiṃcit prathitaṃ dharmasādhakaiḥ /
KātySmṛ, 1, 107.2 viṣamasthāś ca te sarve nāsedhyāḥ kāryasādhakaiḥ //
KātySmṛ, 1, 373.2 dvau sākṣiṇau tv alikhitau pūrvapakṣasya sādhakau //
KātySmṛ, 1, 449.2 bāhyam evaṃ samākhyātaṃ lakṣaṇaṃ dharmasādhakaiḥ //
Kūrmapurāṇa
KūPur, 1, 2, 23.2 brahmavādina evaite marīcyādyāstu sādhakāḥ //
KūPur, 1, 2, 76.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
KūPur, 1, 2, 76.2 kuṭumbabharaṇe yattaḥ sādhako 'sau gṛhī bhavet //
KūPur, 1, 3, 8.2 na saṃnyāsī vanaṃ cātha brahmacaryaṃ na sādhakaḥ //
KūPur, 1, 7, 33.1 sthānābhimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ /
KūPur, 1, 7, 37.1 ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ /
KūPur, 1, 10, 87.2 sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ //
KūPur, 2, 21, 18.2 sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet //
Liṅgapurāṇa
LiPur, 1, 27, 35.1 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ /
LiPur, 1, 65, 61.1 sahasrākṣo viśālākṣaḥ somo nakṣatrasādhakaḥ /
LiPur, 1, 65, 62.2 mahātapā dīrghatapā adṛśyo dhanasādhakaḥ //
LiPur, 2, 25, 107.2 ahiṃsakaṃ careddhomaṃ sādhako muktikāṅkṣakaḥ //
LiPur, 2, 50, 29.1 ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
LiPur, 2, 55, 24.1 sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ /
Matsyapurāṇa
MPur, 52, 11.2 ayameva kriyāyogo jñānayogasya sādhakaḥ //
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 8, 20.0 upahriyate nivedyate niyogamātrakartṛtvāt sādhakenety upahāraḥ //
PABh zu PāśupSūtra, 1, 13, 19.0 āha nāvekṣen nābhibhāṣed ity ukte 'tha kim anena sādhakenāndhamūkavad avasthātavyam iti //
PABh zu PāśupSūtra, 1, 18, 25.0 āha akaluṣamatinā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 20, 3.0 asya iti sādhakāpadeśe //
PABh zu PāśupSūtra, 1, 20, 19.0 ātmanaḥ sādhakasya //
PABh zu PāśupSūtra, 1, 40, 22.0 āha athaitat sattvam ādyatvam ajātatvaṃ ca guṇaṃ kāraṇe jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 1, 40, 25.0 iti sādhakāpadeśaḥ //
PABh zu PāśupSūtra, 2, 3, 4.0 tad ucyate siddhasādhakapaśūnām //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 9, 12.0 atra yaṣṭā sādhakaḥ //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 21, 7.0 śaktiṃ ca jñātvā yathā sādhako'ṣṭabhir namaskārairātmānaṃ dadāti tathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 3, 7, 4.0 sā ca sādhakasya phalābhidhānād atidānādiṣvityucyate na pūrvakṛtasukṛtadānavivakṣayā //
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 3, 25, 8.0 āha athaitāṃ rūpavibhūtiṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 1, 5.0 liṅgairgopyā rūḍhavidyā sādhake ityarthaḥ //
PABh zu PāśupSūtra, 4, 1, 6.0 āha gūḍhavidye sādhake kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 4, 5, 8.0 tasmādatra trikaṃ cintyate pidhātā pidhānaṃ pidheyamiti tatra pidhātā sādhakaḥ //
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 7.1, 23.0 āha anena sādhakena kiṃ kartavyamiti //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 4, 13, 13.0 nindāyā aninditatvaṃ guṇaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 4, 23, 9.0 āha athaite dṛkkriyāśaktī mahādevāt sādhakaḥ kiṃ svaśaktita āsādayati āhosvit paraśaktitaḥ utobhayaśaktitaḥ //
PABh zu PāśupSūtra, 5, 9.1, 6.0 praviṣṭaṃ sādhakam āvarayati gopayatīti guhā //
PABh zu PāśupSūtra, 5, 34, 113.0 dūṣayanti yasmād adhyayanadhyānādiniṣṭhaṃ sādhakaṃ vicittaṃ kurvantīti doṣāḥ //
PABh zu PāśupSūtra, 5, 34, 120.0 cittacyutihetutvāt yasmāt tenāviṣṭaḥ sādhako 'dhyayanasmaraṇādibhyaś cyavatītyato 'trādharmo hetuḥ dharmastu sthityādihetuḥ //
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //
PABh zu PāśupSūtra, 5, 43, 18.0 āha atra kāryakaraṇamahābhāgyam evātra brahmaṇi cintyate na tu sādhakasya lipsā lābho veti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 26.0 tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 19.0 tatra kṣapaṇīyaprāpaṇīyābhāvāt sādhakāvasthāś ceha nirūpyante na tato 'nyasyeti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 62.1 dharmārthaḥ sādhakavyāpāro vidhiḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 148.0 adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
Suśrutasaṃhitā
Su, Utt., 39, 237.1 tithau praśaste nakṣatre sādhakasyāturasya ca /
Viṣṇupurāṇa
ViPur, 6, 7, 44.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 7.2 kva sādhakaḥ kva siddhir vā svasvarūpe 'ham advaye //
Devīkālottarāgama
DevīĀgama, 1, 66.2 pratyakṣeṇāpi labhyeran naiva gṛhṇīta sādhakaḥ //
DevīĀgama, 1, 79.2 tathāpi bhogamicchantaḥ siddhimicchanti sādhakāḥ //
Garuḍapurāṇa
GarPur, 1, 9, 2.1 dviguṇaṃ putrake homaṃ triguṇaṃ sādhake matam /
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 39, 16.2 naivedyānte dhenumudrāṃ darśayetsādhakottamaḥ //
GarPur, 1, 42, 1.3 ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara //
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 49, 9.2 kuṭumbabharaṇe yuktaḥ sādhako 'sau gṛhī bhavet //
GarPur, 1, 87, 17.2 raivatasya manoḥ putro mahāprāṇaśca sādhakaḥ //
Kālikāpurāṇa
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
KālPur, 55, 2.2 caṇḍikāṃ balidānena toṣayet sādhakaḥ sadā //
KālPur, 55, 7.1 pūjayet sādhako devīṃ balimantrairmuhur muhuḥ /
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
KālPur, 55, 20.2 evaṃ dattvā baliṃ pūrṇaṃ phalaṃ prāpnoti sādhakaḥ //
KālPur, 55, 27.2 ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm //
KālPur, 55, 28.1 cintayan sādhako devīṃ japakarma samārabhet /
KālPur, 55, 56.1 tādṛśaḥ sādhakaḥ kuryānnānyathā tu kadācana /
KālPur, 55, 60.2 saptadhāvartanaṃ kṛtvā stutimenāṃ ca sādhakaḥ //
KālPur, 55, 66.1 trivāraṃ darśayet tāṃ tu mūlamantreṇa sādhakaḥ /
KālPur, 55, 67.2 tatra natvā raktacaṇḍāṃ hrīṃ śrīṃ mantreṇa sādhakaḥ //
KālPur, 55, 70.1 ardhalakṣajapaṃ japtvā prathamaṃ caiva sādhakaḥ /
KālPur, 55, 86.1 sādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu /
KālPur, 55, 86.1 sādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu /
Maṇimāhātmya
MaṇiMāh, 1, 2.3 yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ //
MaṇiMāh, 1, 22.2 pūjayitvā prayatnena sādhakaḥ phalakāṅkṣayā //
Mātṛkābhedatantra
MBhT, 1, 23.2 prajapet sādhakaśreṣṭho durgandhādivināśanam //
MBhT, 3, 27.2 jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ //
MBhT, 4, 13.1 mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ /
MBhT, 5, 10.2 prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam //
MBhT, 5, 18.1 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ /
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
MBhT, 6, 45.1 praṇavādinamo'ntena pūjayet sādhakottamaḥ /
MBhT, 7, 52.2 sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ //
MBhT, 7, 57.3 ādhārabhede deveśa sādhakaḥ phalabhāg bhavet //
MBhT, 8, 9.2 aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ //
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 12, 9.1 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ /
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
MBhT, 12, 52.1 guruṇā tatsutenaiva sādhakena varānane /
MBhT, 12, 53.1 guruṇā tatsutenaiva sādhakena samāhitaḥ /
MBhT, 12, 56.1 guruṇā tatsutenaiva sādhakenaiva śailaje /
MBhT, 12, 58.1 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ /
MBhT, 12, 61.2 tato 'pi yadi naivābhūt sādhakaḥ sthiramānasaḥ //
MBhT, 14, 2.2 bhujyate saiva dehasthā kā cintā sādhakasya ca /
MBhT, 14, 14.1 tanmukhe dānamātreṇa jñānavān sādhako bhavet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 3.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.2 sādhakasya tu lakṣyārthaṃ tasya rūpamidaṃ smṛtam /
Rasamañjarī
RMañj, 4, 26.2 sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //
RMañj, 6, 284.2 abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ //
RMañj, 6, 286.2 na vikārāya bhavati sādhakānāṃ ca vatsarāt //
RMañj, 6, 287.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 17.1 dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /
RPSudh, 2, 71.2 tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //
Rasaratnasamuccaya
RRS, 6, 1.2 sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā //
RRS, 6, 6.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
RRS, 6, 56.2 kumārīyoginīyogīśvarānmelakasādhakān /
RRS, 7, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 4.2 pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //
RRĀ, Ras.kh., 2, 7.1 śaraṇyaḥ sādhakānāṃ tu raso 'yaṃ vajrapañjaraḥ /
RRĀ, Ras.kh., 3, 26.1 krāmaṇaṃ hy anupānaṃ syāt sādhakasyātisiddhidam /
RRĀ, Ras.kh., 3, 217.1 vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
RRĀ, Ras.kh., 4, 13.2 sādhako bhakṣayen nityaṃ māsān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 63.2 tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai //
RRĀ, Ras.kh., 4, 73.4 ayaṃ sādhakasya śikhābandhanamantraḥ /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, Ras.kh., 8, 11.2 sādhako nirvikalpena sthitvā tasya samīpataḥ //
RRĀ, Ras.kh., 8, 18.1 kaṇṭakāni śiraḥ pucchaṃ śeṣaṃ bhakṣeta sādhakaḥ /
RRĀ, Ras.kh., 8, 23.1 tatkṣīraṃ jāyate raktaṃ tatkṣīraṃ sādhakaḥ pibet /
RRĀ, Ras.kh., 8, 25.1 sādhakaḥ praviśettatra daśadhanvantarāvadhi /
RRĀ, Ras.kh., 8, 48.2 sādhako dhārayedvaktre khecaratvapradāyikām //
RRĀ, Ras.kh., 8, 54.1 tadvadraktapaṭaṃ tatra kṣiptvā saṃveṣṭya sādhakaḥ /
RRĀ, Ras.kh., 8, 61.2 tṛtīyaṃ sādhako bhuktvā kṣaṇaṃ bhavati mūrchitaḥ //
RRĀ, Ras.kh., 8, 79.2 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaiḥ //
RRĀ, Ras.kh., 8, 86.2 varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ //
RRĀ, Ras.kh., 8, 93.1 ityevaṃ sādhako vīraḥ kuryātsiddhimavāpnuyāt /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 108.2 dṛśyate pūjayettaṃ vai sādhakaḥ praviśettataḥ //
RRĀ, Ras.kh., 8, 112.2 vamanaṃ recanaṃ kṛtvā praviśettatra sādhakaḥ //
RRĀ, Ras.kh., 8, 177.1 tatrāsti stambhakadalī praviśettatra sādhakaḥ /
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 11.1 sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 1, 72.1 kumārīyoginīyogimunimāyikasādhakān /
RRĀ, V.kh., 12, 37.1 sādhakānāṃ sudhīrāṇām iha loke paratra ca /
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 20, 48.1 tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /
RRĀ, V.kh., 20, 133.1 pacedatasītailena māsamātraṃ tu sādhakaḥ /
Rasendracintāmaṇi
RCint, 3, 43.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RCint, 8, 26.2 na vikārāya bhavati sādhakendrasya vatsarāt //
RCint, 8, 27.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 24.2 sarvadeśajabhāṣājñāḥ saṃgrāhyāste'pi sādhakaiḥ //
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
RCūM, 16, 73.1 sādhakasyālpabhāvena śaṅkarasyāprasādataḥ /
Rasādhyāya
RAdhy, 1, 463.2 doṣaṃ daivasya yacchanti tapohīnā hi sādhakāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 13.0 yato rasādikā kriyāḥ sādhake bhraṣṭe yathoktabhojanam akurvati na sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
Rasārṇava
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 2, 12.1 ādau parīkṣayeddevi sādhakān susamāhitān /
RArṇ, 2, 13.2 śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye //
RArṇ, 2, 28.2 īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ /
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
RArṇ, 2, 80.2 arghyapātraṃ ca sampūjya vardhanyābhyukṣya sādhakam //
RArṇ, 2, 82.1 vidyāmupadiśeddevi pāṭhayedrasasādhakam /
RArṇ, 2, 82.2 kumārīyoginīyogisādhakāṃśca yathocitaiḥ //
RArṇ, 2, 83.2 evaṃvihitadīkṣastu sādhakaḥ suranāyike //
RArṇ, 2, 109.3 rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu //
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 3, 6.1 kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ /
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 3, 33.2 kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ //
RArṇ, 6, 129.2 vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //
RArṇ, 11, 3.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RArṇ, 12, 4.1 niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /
RArṇ, 12, 89.1 lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /
RArṇ, 12, 243.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
RArṇ, 12, 262.2 praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
RArṇ, 12, 289.0 tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //
RArṇ, 12, 343.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
RArṇ, 18, 28.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.2 pārado gadito yasmāt parārthaṃ sādhakottamaiḥ /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 6.2 tadātmatāsamāpattir icchataḥ sādhakasya yā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 6.0 iyameva ca samāpattiḥ paramādvayarūpasyāmṛtasya prāptiḥ anyasmiṃs tv amṛte katipayakālaśarīradārḍhyadāyini prāpte'pi sādhakairmaraṇamavaśyamavāpyata evety evakārāśayaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
Tantrasāra
TantraS, Viṃśam āhnikam, 2.0 tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam //
Tantrāloka
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 64.2 pakṣeṇa sādhako 'rdhārdhātputrakaḥ samayī tathā //
TĀ, 6, 113.1 aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam /
TĀ, 6, 177.1 tatsādhakāḥ śiveṣṭā vā tatsthānamadhiśerate /
TĀ, 7, 46.2 śakyate satataṃ yuktaistāvajjapyaṃ tu sādhakaiḥ //
TĀ, 7, 52.2 eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ //
TĀ, 8, 42.1 bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ /
TĀ, 8, 51.1 mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā /
TĀ, 8, 55.1 kuberaḥ karmadevāśca tathā tatsādhakā api /
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
TĀ, 19, 50.2 sādhakastu sadā sādhye phale niyatiyantraṇāt //
TĀ, 26, 18.1 sādhakasya bubhukṣostu sādhakībhāvino 'pivā /
TĀ, 26, 55.2 sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 8.2 tatra līnāni deveśi paramātmani sādhakaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 21.2 vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 25.2 sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 34.1 aṣṭamūrtis tato devi pūjayet sādhakottamaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ //
Ānandakanda
ĀK, 1, 2, 9.2 atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ //
ĀK, 1, 3, 2.1 samayā prathamā dīkṣā sādhakākhyā dvitīyakā /
ĀK, 1, 4, 2.1 tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
ĀK, 1, 4, 10.2 sādhako rasarājasya tataḥ saṃskāramācaret //
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 6, 58.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
ĀK, 1, 12, 18.2 vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ //
ĀK, 1, 12, 27.1 bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 35.1 sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ /
ĀK, 1, 12, 79.1 madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
ĀK, 1, 12, 93.1 oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ /
ĀK, 1, 12, 98.3 kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 12, 117.1 namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā /
ĀK, 1, 12, 118.2 samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ //
ĀK, 1, 12, 124.1 sthitaṃ prapūjayettatra praviśetsādhakottamaḥ /
ĀK, 1, 12, 128.1 vamanādyairviśuddhātmā praviśettatra sādhakaḥ /
ĀK, 1, 12, 138.1 khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ /
ĀK, 1, 12, 192.2 tatrāste stambakadalī praviśettatra sādhakaḥ //
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 15, 74.4 sādhakasya śikhābandhanamantraḥ /
ĀK, 1, 15, 278.1 palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate /
ĀK, 1, 15, 280.1 kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ /
ĀK, 1, 15, 298.1 brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ /
ĀK, 1, 15, 355.5 phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
ĀK, 1, 15, 375.2 sādhako jāyate varṣājjarāmaraṇavarjitaḥ //
ĀK, 1, 15, 389.2 mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ //
ĀK, 1, 15, 390.1 sādhako'nena yogena jarāmaraṇavarjitaḥ /
ĀK, 1, 15, 624.1 tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ /
ĀK, 1, 16, 1.2 caturbhiḥ sādhakair dhīrairviśuddhaiḥ śuddhikāṅkṣibhiḥ //
ĀK, 1, 16, 2.1 samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
ĀK, 1, 16, 34.1 mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ /
ĀK, 1, 16, 55.1 jīveddivyavapur bhūtvā sādhako nātra saṃśayaḥ /
ĀK, 1, 16, 102.2 sādhako māsam ekaṃ tu tasminpātre vipācitam //
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 23, 245.1 niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ /
ĀK, 1, 23, 318.1 lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ /
ĀK, 1, 23, 454.3 saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //
ĀK, 1, 23, 491.1 tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ /
ĀK, 1, 23, 542.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 2.1, 4.0 īdṛksādhakasādhyasya mantrasya prathamoditam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 10.1, 6.0 avadhāne 'valiptasya sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 1.0 bhāvanīyāni yuktena sādhakeneti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 16.1, 12.0 prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 7.0 paśuvatsādhakam api pramattaṃ mohayanty amūḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 10.0 idaṃ tu prāptatattvo 'pi pramādyan sādhakaḥ punaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 7.0 evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ //
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 8.0 anuprāṇanam ādadhyād avadhānena sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 8.0 tasmāt kathaṃ tadārūḍhapramitiḥ sādhako bhavet //
Gheraṇḍasaṃhitā
GherS, 3, 76.1 pradīpte jvalite vahnau yadi patati sādhakaḥ /
GherS, 3, 85.2 sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ //
GherS, 4, 9.2 indriyāṇām avaśyais tair na yogī yogasādhakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.0 sujñena tatsādhakena sādhitaḥ tadā dehalohayoḥ siddhaṃ kuryāt //
Haribhaktivilāsa
HBhVil, 1, 212.2 tatsusiddhas tu patnīghnas tadarir hanti sādhakam //
HBhVil, 3, 103.2 japaṃ homaṃ tathā dhyānaṃ nityaṃ kurvīta sādhakaḥ //
HBhVil, 4, 350.2 sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 15.2 tathaiva sevito vāyur anyathā hanti sādhakam //
HYP, Tṛtīya upadeshaḥ, 29.2 valīpalitavepaghnaḥ sevyate sādhakottamaiḥ //
HYP, Tṛtīya upadeshaḥ, 80.2 āhāro bahulas tasya saṃpādyaḥ sādhakasya ca //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Rasakāmadhenu
RKDh, 1, 1, 172.2 tayā mūṣā prakartavyā trividhā sādhakena tu //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 97.2, 1.0 sāraṇottaraṃ rasāyanaṃ kartuṃ kāmayamānena sādhakena pāradasya kartavyau svedasaṃnyāsākhyasaṃskārau lakṣayati kṣārāmlairiti //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 26.2, 7.2 nālaṃ prapūrayed ebhir nābheścopari sādhakaḥ //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
Rasataraṅgiṇī
RTar, 2, 1.1 paribhāṣādhyāyamādau yo'dhīte rasasādhakaḥ /
Rasārṇavakalpa
RAK, 1, 130.1 punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca /
RAK, 1, 147.1 jīvedvarṣasahasrāṇi sādhako nātra saṃśayaḥ /
RAK, 1, 251.3 guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ //
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
RAK, 1, 337.2 yastadbhakṣayate devi sādhakaḥ siddhikāṅkṣakaḥ //
RAK, 1, 430.2 āyuṣyaṃ sādhakendrasya dadāti surapūjitā //
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.2 mantrākṣarāṇi likhitvā sādhakasya tasya yadāpi ca prathamavargākṣaro bhavati tadā mitraṃ dvitīyavargākṣaro bhavati tadā siddhaḥ /
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 37.3 dhūpadīpau prajvālanīyau tato 'rdharātrasamaye 'vaśyam āgacchati āgatā sā strībhāvena kāmayitavyā bhāryā bhavati sādhakasya parivāraṃ pālayati divyaṃ kāmikaṃ bhojanaṃ ca dadāti //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 60.2 manaḥpavanavegena yāti cāyāti sādhakaḥ //
UḍḍT, 9, 63.2 dūrād darśanam ityādi sādhakāya prayacchati //
UḍḍT, 12, 18.1 prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe /
UḍḍT, 12, 27.1 oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /
UḍḍT, 12, 35.1 tena siddho bhaven mantraḥ sādhakasya na saṃśayaḥ /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
Yogaratnākara
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //