Occurrences

Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Tantrāloka
Uḍḍāmareśvaratantra
Yogaratnākara

Rasamañjarī
RMañj, 4, 26.2 sādhakānāṃ hitārthāya sadāśivamukhodgataḥ //
RMañj, 6, 286.2 na vikārāya bhavati sādhakānāṃ ca vatsarāt //
Rasaratnasamuccaya
RRS, 6, 1.2 sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā //
Rasaratnākara
RRĀ, R.kh., 1, 4.2 pañcakhaṇḍam idaṃ śāstraṃ sādhakānāṃ hitapradam //
RRĀ, Ras.kh., 3, 217.1 vīrāṇāṃ sādhakānāṃ ca divyasiddhiprado bhavet /
RRĀ, Ras.kh., 8, 1.2 vyāhṛtyānekayuktyā sakalasukhakaraṃ dṛṣṭasiddhaṃ tu yadyattadvakṣye sādhakānāmanubhavapathagaṃ bhuktaye muktaye ca //
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 11.1 sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /
RRĀ, V.kh., 12, 37.1 sādhakānāṃ sudhīrāṇām iha loke paratra ca /
Rasārṇava
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
Tantrāloka
TĀ, 6, 113.1 aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam /
TĀ, 7, 52.2 eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ //
TĀ, 26, 55.2 sādhakānāṃ bubhukṣūṇāṃ vidhirniyatiyantritaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
Yogaratnākara
YRā, Dh., 242.2 punarnavaṃ vayaḥ kuryāt sādhakānāṃ na saṃśayaḥ //