Occurrences

Baudhāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Śikṣāsamuccaya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendraṭīkā
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 15.0 ni tvā yajñasya sādhanam iti sāvitrasya //
Pañcaviṃśabrāhmaṇa
PB, 12, 9, 1.0 pavasva dakṣasādhana iti gāyatrī bhavati siddhyai //
Ṛgveda
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 1, 96, 6.1 rāyo budhnaḥ saṃgamano vasūnāṃ yajñasya ketur manmasādhano veḥ /
ṚV, 1, 145, 3.2 purupraiṣas taturir yajñasādhano 'cchidrotiḥ śiśur ādatta saṃ rabhaḥ //
ṚV, 1, 151, 7.1 yo vāṃ yajñaiḥ śaśamāno ha dāśati kavir hotā yajati manmasādhanaḥ /
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 27, 2.1 īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
ṚV, 3, 27, 8.2 vipro yajñasya sādhanaḥ //
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 6, 53, 9.1 yā te aṣṭrā goopaśāghṛṇe paśusādhanī /
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 9, 25, 1.1 pavasva dakṣasādhano devebhyaḥ pītaye hare /
ṚV, 9, 27, 2.2 pavitre dakṣasādhanaḥ //
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 72, 4.2 purandhivān manuṣo yajñasādhanaḥ śucir dhiyā pavate soma indra te //
ṚV, 9, 101, 15.1 sa vīro dakṣasādhano vi yas tastambha rodasī /
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
ṚV, 9, 105, 3.1 ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye /
ṚV, 10, 26, 4.2 matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam //
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /
Arthaśāstra
ArthaŚ, 1, 4, 3.1 ānvīkṣikītrayīvārttānāṃ yogakṣemasādhano daṇḍaḥ tasya nītir daṇḍanītiḥ alabdhalābhārthā labdhaparirakṣaṇī rakṣitavivardhanī vṛddhasya tīrthe pratipādanī ca //
Carakasaṃhitā
Ca, Sū., 30, 76.1 tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ /
Mahābhārata
MBh, 3, 211, 19.2 tasya saṃnihito nāma śabdarūpasya sādhanaḥ //
MBh, 4, 5, 14.8 śamī śamayate rogāñchamī sarvārthasādhanā /
MBh, 4, 38, 32.2 hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ //
MBh, 4, 53, 28.2 śatrughnaṃ vegavaddhṛṣṭo bhārasādhanam uttamam /
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 55, 22.1 tato 'syāśvāñśaraistīkṣṇair bībhatsur bhārasādhanaiḥ /
MBh, 5, 162, 21.1 saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ /
MBh, 6, 70, 1.3 vikṛṣya cāpaṃ samare bhārasādhanam uttamam //
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 79, 17.2 dhanur gṛhītvā navamaṃ bhārasādhanam uttamam //
MBh, 6, 97, 44.1 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam /
MBh, 6, 107, 30.1 so 'nyat kārmukam ādāya samare bhārasādhanam /
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 7, 83, 19.2 vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam /
MBh, 7, 91, 30.1 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ /
MBh, 7, 114, 16.2 anyat kārmukam ādatta vegaghnaṃ bhārasādhanam //
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 34, 37.1 sa kārmuke mahāvegaṃ bhārasādhanam uttamam /
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 12, 6.2 vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam //
MBh, 12, 142, 10.2 nāsti bhāryāsamo loke sahāyo dharmasādhanaḥ //
MBh, 12, 212, 25.2 trividhā vedanā yeṣu prasūtā sarvasādhanā //
MBh, 12, 266, 14.2 parityajya niṣeveta tathemān yogasādhanān //
MBh, 13, 8, 3.3 yeṣāṃ svapratyayaḥ svargastapaḥsvādhyāyasādhanaḥ //
MBh, 13, 17, 86.2 asapatnaḥ prasādaśca pratyayo girisādhanaḥ //
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
Rāmāyaṇa
Rām, Ay, 93, 19.1 śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 32.1 śastrādisādhanaḥ kṛcchraḥ saṃkare ca tato gadaḥ /
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Sū., 15, 42.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
AHS, Kalpasiddhisthāna, 5, 23.1 virecanātiyogena sa tulyākṛtisādhanaḥ /
AHS, Utt., 3, 41.1 gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam /
Bodhicaryāvatāra
BoCA, 1, 4.1 kṣaṇasampadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
Harivaṃśa
HV, 17, 10.2 asmākaṃ jñānasaṃyogaḥ sarveṣāṃ yogasādhanaḥ //
Harṣacarita
Harṣacarita, 1, 84.1 api ca tvameva vetsi me bhuvi dharmadhāmāni samādhisādhanāni yogayogyāni ca sthānāni sthātum ityevamabhidhāya virarāma //
Liṅgapurāṇa
LiPur, 1, 98, 32.1 aṣṭamūrtirviśvamūrtistrivargaḥ svargasādhanaḥ /
LiPur, 1, 98, 154.2 dyumaṇis taraṇir dhanyaḥ siddhidaḥ siddhisādhanaḥ //
Matsyapurāṇa
MPur, 153, 77.1 anyatkārmukamādāya vegavadbhārasādhanam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.13 arthataḥ sādhanā vṛttir iṣṭā /
Śikṣāsamuccaya
ŚiSam, 1, 9.1 kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 170.1 nyagrodhādir gaṇo vraṇyaḥ saṃgrāhī bhagnasādhanaḥ /
Bhāratamañjarī
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
Garuḍapurāṇa
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
Kālikāpurāṇa
KālPur, 55, 58.2 stutiścāpi mahāmantraṃ sādhanaṃ sarvakarmaṇām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 1.0 ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate //
Rasendrasārasaṃgraha
RSS, 1, 1.2 praṇamāmi guruṃ bhaktyā śaṅkaraṃ yogasādhanam //
Rājanighaṇṭu
RājNigh, Guḍ, 99.2 tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī //
RājNigh, Kar., 122.2 vicchardijantujananī sūryārādhanasādhanī //
Ānandakanda
ĀK, 1, 23, 370.2 sparśauṣadhīti sā jñeyā sarvakāmārthasādhanī //
ĀK, 1, 26, 241.1 garuṇḍasādhanāsteṣu puṭaṃ kukkuṭasaṃjñakam /
ĀK, 2, 9, 54.2 sā tāmravallikā proktā rasalohādisādhanī //
Dhanurveda
DhanV, 1, 130.0 nityābhyāsavaśāt tasya śīghrasādhanatā bhavet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 51.2, 4.0 āpyāyanakam ityatra utthāpanakam iti pāṭhe rasotthāpanasādhanamityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 21.3 trivargasādhanā sā ca ślāghyā ca viduṣāṃ jane //
SkPur (Rkh), Revākhaṇḍa, 120, 10.2 iṣṭaṃ vratānāṃ paramaṃ maunaṃ sarvārthasādhanam //
SkPur (Rkh), Revākhaṇḍa, 191, 17.1 tathaiva dvādaśādityā bhaktānāṃ bhāvasādhanāḥ /