Occurrences

Baudhāyanadharmasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Tattvavaiśāradī
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 12.2 ātmānaṃ manyate śuddhaṃ samarthaṃ karmasādhane //
BaudhDhS, 4, 8, 16.2 pūrvasevā bhaved eṣāṃ mantrāṇāṃ karmasādhane /
BaudhDhS, 4, 8, 16.3 mantrāṇāṃ karmasādhana iti //
Ṛgveda
ṚV, 9, 98, 8.1 asya vo hy avasā pānto dakṣasādhanam /
Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
ArthaŚ, 1, 13, 19.1 tathāpyatuṣyato daṇḍakarasādhanādhikāreṇa janapadavidveṣaṃ grāhayet //
Carakasaṃhitā
Ca, Sū., 1, 63.1 sādhanaṃ na tvasādhyānāṃ vyādhīnāmupadiśyate /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 16, 26.2 jāyante'mārgavihite teṣāṃ siddhiṣu sādhanam //
Ca, Sū., 22, 42.2 sādhyānāṃ sādhane siddhā mātrākālānurodhinaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 30, 82.1 asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ /
Ca, Nid., 7, 8.1 sādhyānāṃ tu trayāṇāṃ sādhanāni snehasvedavamanavirecanāsthāpanānuvāsanopaśamanastaḥkarmadhūmadhūpanāñjanāvapīḍapradhamanābhyaṅgapradehapariṣekānulepanavadhabandhanāvarodhanavitrāsanavismāpanavismāraṇāpatarpaṇasirāvyadhanāni bhojanavidhānaṃ ca yathāsvaṃ yuktyā yac cānyad api kiṃcin nidānaviparītam auṣadhaṃ kāryaṃ tad api syād iti //
Ca, Nid., 7, 16.0 tayoḥ sādhanāni mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamavrataprāyaścittopavāsasvastyayanapraṇipātagamanādīni //
Ca, Nid., 7, 18.5 tasya sādhanaṃ sādhanasaṃyogameva vidyāditi //
Ca, Nid., 7, 18.5 tasya sādhanaṃ sādhanasaṃyogameva vidyāditi //
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Śār., 4, 16.2 upacārasādhanaṃ hyasya jñāne jñānaṃ ca liṅgataḥ tasmādiṣṭo liṅgopadeśaḥ /
Ca, Cik., 1, 3.1 cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham /
Mahābhārata
MBh, 1, 68, 41.11 tathaiva bhartāram ṛte bhāryā dharmādisādhane /
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 165, 18.2 kṣatriyo 'haṃ bhavān viprastapaḥsvādhyāyasādhanaḥ /
MBh, 2, 30, 26.3 īhituṃ rājasūyāya sādhanānyupacakrame //
MBh, 3, 23, 6.2 śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ //
MBh, 3, 149, 41.2 nigrahānugrahau caiva dākṣyaṃ tatkāryasādhanam //
MBh, 3, 215, 10.1 ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam /
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 3, 219, 54.2 unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ //
MBh, 3, 219, 55.2 unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam //
MBh, 3, 245, 17.3 sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām //
MBh, 4, 29, 17.2 saṃmantrya cāśu gacchāmaḥ sādhanārthaṃ mahīpateḥ //
MBh, 5, 25, 15.1 prāṇān ādau yācyamānaḥ kuto 'nyad etad vidvan sādhanārthaṃ bravīmi /
MBh, 5, 33, 13.2 abhiyuktaṃ balavatā durbalaṃ hīnasādhanam /
MBh, 5, 131, 5.2 nirmanyur upaśākhīyaḥ puruṣaḥ klībasādhanaḥ //
MBh, 7, 57, 41.2 devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam //
MBh, 7, 61, 31.1 arhantyardhaṃ pṛthivyāste bhoktuṃ sāmarthyasādhanāḥ /
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 57, 22.1 svayaṃ prahartādātā ca vaśyātmā vaśyasādhanaḥ /
MBh, 12, 58, 4.2 rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu //
MBh, 12, 105, 35.1 bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca /
MBh, 12, 112, 75.2 antarhitāḥ sopahitāḥ sarve te parasādhanāḥ //
MBh, 12, 128, 39.2 yajñasyārthārtham evānyat tat sarvaṃ yajñasādhanam //
MBh, 12, 155, 4.2 tapasaiva hi sidhyanti tapomūlaṃ hi sādhanam //
MBh, 12, 160, 87.1 sarvathaitad iha śrutvā khaḍgasādhanam uttamam /
MBh, 12, 171, 14.2 sukhaṃ svapiti nirviṇṇo nirāśaścārthasādhane //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 206, 1.3 krodhalobhau bhayaṃ darpa eteṣāṃ sādhanācchuciḥ //
MBh, 12, 279, 12.1 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam /
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 123, 4.2 tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam //
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 14, 13, 14.1 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ /
MBh, 14, 19, 58.1 hetumaccaitad uddiṣṭam upāyāścāsya sādhane /
MBh, 14, 25, 4.1 hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 50, 16.2 tapasaiva prasidhyanti tapomūlaṃ hi sādhanam //
Manusmṛti
ManuS, 4, 196.1 adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ /
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 12, 99.2 tasmād etat paraṃ manye yaj jantor asya sādhanam //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 9.1 yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam /
Nyāyasūtra
NyāSū, 1, 1, 6.0 prasiddhasādharmyāt sādhyasādhanam upamānam //
NyāSū, 1, 1, 34.0 udāharaṇasādharmyāt sādhyasādhanaṃ hetuḥ //
NyāSū, 1, 2, 1.0 pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ //
NyāSū, 1, 2, 2.0 yathoktopapannaś chalajātinigrahasthānasādhanopālambho jalpaḥ //
NyāSū, 2, 1, 59.0 na karmakartṛsādhanavaiguṇyāt //
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
NyāSū, 3, 1, 16.0 jñātur jñānasādhanopapatteḥ saṃjñābhedamātram //
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
Rāmāyaṇa
Rām, Bā, 65, 23.2 sādhanāni muniśreṣṭha tato 'haṃ bhṛśaduḥkhitaḥ //
Rām, Ki, 24, 4.1 niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam /
Rām, Ki, 43, 1.2 sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane //
Rām, Ki, 43, 8.2 niścitārthataraś cāpi hanūmān kāryasādhane //
Rām, Ki, 64, 26.1 tad bhavān asyā kāryasya sādhane satyavikramaḥ /
Rām, Ki, 64, 27.2 bhavantam āśritya vayaṃ samarthā hyarthasādhane //
Rām, Su, 28, 32.2 nānyaṃ paśyāmi rāmasya sahāyaṃ kāryasādhane //
Rām, Su, 39, 6.2 yo hyarthaṃ bahudhā veda sa samartho 'rthasādhane //
Rām, Su, 61, 16.2 na hyanyaḥ sādhane hetuḥ karmaṇo 'sya hanūmataḥ //
Rām, Su, 62, 30.3 na hyanyaḥ karmaṇo hetuḥ sādhane tadvidho bhavet //
Rām, Utt, 35, 3.1 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam /
Saundarānanda
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
Amarakośa
AKośa, 2, 456.1 śarīrasādhanāpekṣaṃ nityaṃ yatkarma tadyamaḥ /
AKośa, 2, 456.2 niyamastu sa yatkarma nityamāgantusādhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 2.1 āyuḥ kāmayamānena dharmārthasukhasādhanam /
AHS, Sū., 4, 22.2 nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati //
AHS, Sū., 12, 13.2 buddhimedhābhimānādyair abhipretārthasādhanāt //
AHS, Sū., 12, 31.1 tāpayanti tanuṃ tasmāt taddhetvākṛtisādhanam /
AHS, Sū., 16, 17.1 snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt /
AHS, Nidānasthāna, 3, 8.2 ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecanasādhanam //
AHS, Nidānasthāna, 3, 11.1 adho yāpyaṃ calād yasmāt tat pracchardanasādhanam /
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Cikitsitasthāna, 1, 168.1 grahotthe bhūtavidyoktaṃ balimantrādi sādhanam /
AHS, Cikitsitasthāna, 4, 1.3 śvāsahidhmā yatas tulyahetvādyāḥ sādhanaṃ tataḥ /
AHS, Cikitsitasthāna, 7, 74.2 āśritopāśritahitaṃ paramaṃ dharmasādhanam //
AHS, Utt., 11, 28.2 na sidhyantyarmavat tāsāṃ piṭikānāṃ ca sādhanam //
AHS, Utt., 11, 52.2 kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam //
AHS, Utt., 11, 54.2 sādhyeṣu sādhanāyālam idam eva ca śīlitam //
AHS, Utt., 13, 48.1 sāmānyaṃ sādhanam idaṃ pratidoṣam ataḥ śṛṇu //
AHS, Utt., 16, 44.1 amloṣite prayuñjīta pittābhiṣyandasādhanam /
AHS, Utt., 16, 60.2 caturṇavatirityakṣṇo hetulakṣaṇasādhanaiḥ //
AHS, Utt., 27, 3.2 bhidyate bhaṅgabhedena tasya sarvasya sādhanam //
AHS, Utt., 28, 21.2 ṣaṭ kṛcchrasādhanāsteṣāṃ nicayakṣatajau tyajet //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 30, 36.2 vraṇeṣu duṣṭasūkṣmāsyagambhīrādiṣu sādhanam //
AHS, Utt., 34, 6.2 sāmānyaṃ sādhanam idaṃ pratidoṣaṃ tu śophavat //
Bodhicaryāvatāra
BoCA, 7, 22.1 idaṃ tu me parimitaṃ duḥkhaṃ sambodhisādhanam /
BoCA, 7, 50.1 kleśasvatantro loko'yaṃ na kṣamaḥ svārthasādhane /
BoCA, 10, 54.1 daśadigvyomaparyantasarvasattvārthasādhane /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 272.2 asādhyāḥ sāmadānābhyāṃ nīcā hi vadhasādhanāḥ //
BKŚS, 11, 68.2 iyaṃ hi mokṣavidyeva prayogāvṛttisādhanā //
BKŚS, 12, 53.1 putri mā sma tyaja prāṇān dustyajān dharmasādhanān /
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 18, 543.2 vidyādharabharadvājo yad vidyāsādhanodyataḥ //
BKŚS, 19, 22.1 iti saṃjanitotsāhas tayāhaṃ mantrasādhanaiḥ /
BKŚS, 21, 65.2 dharmasādhanam uddiṣṭam ṛṣibhis tīrthasevanam //
BKŚS, 21, 69.1 gṛhasthāśramadharmaś ca gavādidhanasādhanaḥ /
BKŚS, 21, 69.2 na ca pratigrahād anyad viprasya dhanasādhanam //
BKŚS, 23, 6.1 sevitāhāraparyantaśarīrasthitisādhanaḥ /
BKŚS, 23, 17.1 atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam /
Daśakumāracarita
DKCar, 1, 2, 12.5 sādhanābhilāṣiṇo mama toṣiṇo racaya sāhāyyam iti //
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 33.1 so 'rthakāmavadbāhyasādhaneṣu nātyāyatate //
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 6, 106.1 kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā //
DKCar, 2, 6, 282.1 tadidamuktam duṣkarasādhanaṃ prajñā iti //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 14.0 na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhajya vartitum //
DKCar, 2, 8, 67.0 sarvamastu sauvarṇameva homasādhanam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 1, 31.1 guṇānuraktām anuraktasādhanaḥ kulābhimānī kulajāṃ narādhipaḥ /
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 2, 42.1 atipātitakālasādhanā svaśarīrendriyavargatāpanī /
Kir, 2, 43.2 anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam //
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kir, 9, 35.2 sādhaneṣu hi rater upadhatte ramyatāṃ priyasamāgama eva //
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 14, 2.2 ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ //
Kir, 14, 17.1 atho śaras tena madartham ujjhitaḥ phalaṃ ca tasya pratikāyasādhanam /
Kumārasaṃbhava
KumSaṃ, 5, 22.2 babhūva tasyāḥ kila pāraṇāvidhir na vṛkṣavṛttivyatiriktasādhanaḥ //
KumSaṃ, 5, 33.2 api svaśaktyā tapasi pravartase śarīram ādyaṃ khalu dharmasādhanam //
KumSaṃ, 5, 52.2 yadartham ambhojam ivoṣṇavāraṇaṃ kṛtaṃ tapaḥsādhanam etayā vapuḥ //
KumSaṃ, 5, 64.2 tapaḥ kiledaṃ tadavāptisādhanaṃ manorathānām agatir na vidyate //
KumSaṃ, 6, 13.2 kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam //
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
KātySmṛ, 1, 216.1 kāryaṃ hi sādhyam ity uktaṃ sādhanaṃ tu kriyocyate /
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 228.2 sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //
KātySmṛ, 1, 381.1 pratyarthinārthinā vāpi sākṣidūṣaṇasādhane /
KātySmṛ, 1, 438.1 sādhayet tat punaḥ sādhyaṃ vyāghāte sādhanasya hi /
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 746.1 sāmantāḥ sādhanaṃ pūrvam aniṣṭoktau guṇānvitāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 169.2 tatsādhanasamarthasya nyāso yo 'nyasya vastunaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 26.1 sādhyasādhanadharmābhyāṃ siddho dṛṣṭānta ucyate /
KāvyAl, 5, 32.2 saṃdhādisādhanaṃ siddhyai śāstreṣūditamanyathā //
KāvyAl, 5, 56.2 sādhyasādhanayoruktiruktādanyatra neṣyate //
KāvyAl, 5, 57.1 mukhaṃ padmamivetyatra kiṃ sādhyaṃ kiṃ ca sādhanam /
KāvyAl, 5, 58.1 yatra dṛṣṭāntamātreṇa vyajyete sādhyasādhane /
Kūrmapurāṇa
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 2, 50.2 tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam //
KūPur, 1, 2, 56.2 evaṃ sādhanasādhyatvaṃ cāturvidhye pradarśitam //
KūPur, 1, 11, 320.2 jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me //
KūPur, 1, 11, 321.2 yathāvad vyājahāreśā sādhanāni ca vistarāt //
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 11, 17.2 steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam //
KūPur, 2, 11, 41.2 pratyayo hyarthamātreṇa yogasādhanamuttamam //
KūPur, 2, 11, 43.2 sādhanānāṃ ca sarveṣāmetatsādhanamuttamam //
KūPur, 2, 11, 43.2 sādhanānāṃ ca sarveṣāmetatsādhanamuttamam //
KūPur, 2, 11, 45.2 āsītārdhāsanamidaṃ yogasādhanamuttamam //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 37, 128.1 sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
KūPur, 2, 37, 132.1 tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam /
KūPur, 2, 37, 137.1 bahūni sādhanānīha siddhaye kathitāni tu /
KūPur, 2, 43, 10.1 ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
KūPur, 2, 44, 130.2 idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param //
Liṅgapurāṇa
LiPur, 1, 7, 3.1 prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ //
LiPur, 1, 8, 7.2 sādhanānyaṣṭadhā cāsya kathitānīha siddhaye //
LiPur, 1, 9, 4.2 pramādastu samādhestu sādhanānām abhāvanam //
LiPur, 1, 9, 6.2 aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca //
LiPur, 1, 10, 5.2 daśātmake ye viṣaye sādhane cāṣṭalakṣaṇe //
LiPur, 1, 10, 8.2 vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ //
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 9.2 sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ //
LiPur, 1, 10, 10.1 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt /
LiPur, 1, 10, 10.2 evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ //
LiPur, 1, 40, 86.1 caturyugānāṃ sarveṣāmanenaiva tu sādhanam /
LiPur, 1, 75, 14.2 dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam //
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 77, 105.3 śivabrahmāmṛtaṃ grāhyaṃ mokṣasādhanam uttamam //
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 128.1 yasmādācārahīnasya sādhanaṃ niṣphalaṃ bhavet /
LiPur, 1, 96, 121.2 śeṣalokasya sopānaṃ vāñchitārthaikasādhanam //
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 2, 1, 52.1 kauśikasya ime viprāḥ sādhyasādhanatatparāḥ /
Matsyapurāṇa
MPur, 22, 90.1 śrāddhasādhanakāle tu pāṇinaikena dīyate /
MPur, 53, 4.2 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram //
MPur, 53, 72.2 vālmīkinā ca lokeṣu dharmakāmārthasādhanam /
MPur, 142, 57.1 yāmaiḥ śuklairjayaiścaiva sarvasādhanasaṃbhṛtaiḥ /
MPur, 143, 6.1 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ /
MPur, 145, 23.1 divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ /
MPur, 145, 23.2 kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate //
MPur, 145, 24.2 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt //
MPur, 154, 112.1 devarṣimatha sasmāra kāryasādhanasatvaram /
MPur, 154, 225.2 indriyagrāmamāvṛtya ramyasādhanasaṃvidhiḥ //
MPur, 154, 289.2 durbhagatvaṃ vṛthā loko vahate sati sādhane //
MPur, 154, 464.1 śrutipriyakramagatibhedasādhanaṃ tatādikaṃ kimiti na tumbareritam /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 38, 3.1 akṛtābhyāgamācca pravṛttir vāgbuddhiśarīrārambha iti caitanye bhūtendriyamanasāṃ parakṛtaṃ karma puruṣeṇopabhujyata iti syād acaitanye tu tatsādhanasya svakṛtakarmaphalopabhogaḥ puruṣasyetyupapadyata iti //
NyāBh zu NyāSū, 3, 2, 41, 27.1 adharmāt prāganubhūtaduḥkhasādhanaṃ smarati //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 16.1 yaḥ khalu cetanāvān sādhananirvartanīyaṃ sukhaṃ buddhvā tad īpsan sādhanāvāptaye prayatate sa sukhena yujyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
NyāBh zu NyāSū, 3, 2, 72, 17.1 yaś ca sādhananirvartanīyaṃ duḥkhaṃ buddhvā tajjihāsuḥ sādhanaparivarjanāya yatate sa ca duḥkhena tyajyate na viparītaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 8.1 sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca /
NāSmṛ, 1, 1, 12.1 sāmādyupāyasādhyatvāc catuḥsādhana ucyate /
NāSmṛ, 1, 1, 25.1 tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ /
NāSmṛ, 2, 1, 39.1 dhanamūlāḥ kriyāḥ sarvā yatnas tatsādhane mataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.29 viśeṣo nāma sādhyasādhanavyatirekaḥ //
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 4, 9.0 bhaktivivṛddhau vā apratiṣiddhasya sādhanaṃ kim iti //
PABh zu PāśupSūtra, 1, 9, 272.3 apamānāt paraṃ nāsti sādhanaṃ manurabravīt //
PABh zu PāśupSūtra, 1, 9, 309.0 ihānyeṣāmapyahiṃsādīni dharmasādhanāni //
PABh zu PāśupSūtra, 1, 9, 311.0 tasmāt sādhyasādhananiṣṭhāsv apyaviśeṣaḥ //
PABh zu PāśupSūtra, 1, 9, 314.0 yadi dharmasādhanāstitvamātrasādharmyād ahiṃsādīnāṃ tyāgaḥ kriyate tasmāt kāryakāraṇakṣetrajñadharmādharmasukhaduḥkhasaṃsārapadārthādayo 'pi tyājyāḥ //
PABh zu PāśupSūtra, 1, 25, 11.0 atha matiḥ niratiśaye mokṣe nāsti vaiṣamyaṃ tathāpy atidānādibhiḥ sādhyasādhananiṣṭhāto 'tha viśeṣaḥ ucyate //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 7, 10.0 maṅgalaṃ sādhanaṃ dharmaniṣpādakam //
PABh zu PāśupSūtra, 2, 7, 13.0 āha kiṃ nagnatvam apasavyatvaṃ vā sādhanadvayamevocyate //
PABh zu PāśupSūtra, 2, 8, 1.0 nagnatvaṃ ca sādhanam evetyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
PABh zu PāśupSūtra, 2, 15, 19.0 āha kiṃ dānaṃ yajanaṃ ca sādhanadvayam evātrātiśabdena viśiṣṭaṃ kartavyamiti //
PABh zu PāśupSūtra, 2, 16, 6.0 tathāśabdaḥ sādhanatrayopasaṃhārārthaḥ //
PABh zu PāśupSūtra, 2, 19, 3.0 harṣeṣv abhisaktasya muhūrtamardhamuhūrtaṃ vā sādhanebhyo vyucchedaṃ dṛṣṭvā saṃdhāne bhūyaḥśabdo'bhihitaḥ //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
PABh zu PāśupSūtra, 3, 9, 10.0 āha atidānādyatitapovad avamānādisādhanaṃ guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 10, 1.2 atra tasmācchabdaḥ avamānādisādhanaguṇavacane //
PABh zu PāśupSūtra, 3, 10, 6.0 āha athaitad avamānādisādhanameva kartavyam //
PABh zu PāśupSūtra, 3, 13, 8.0 evamādisādhane sati vā vikalpe raudrībahurūpīvat //
PABh zu PāśupSūtra, 3, 13, 10.0 āha abhiprasthitasya dharmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 3, 14, 11.0 āha strīṣvadhikārikarmasādhanaṃ kimasti neti //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 4, 7.0 pidhāya iti prāksādhanaprayogamadhikurute //
PABh zu PāśupSūtra, 4, 6, 4.0 evaṃ sādhanaprayogaḥ kartavyaḥ //
PABh zu PāśupSūtra, 4, 7.1, 35.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca vartataḥ ke vārthā niṣpadyante //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
PABh zu PāśupSūtra, 5, 41, 6.0 vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
Suśrutasaṃhitā
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 34, 15.2 ete pādāścikitsāyāḥ karmasādhanahetavaḥ //
Su, Cik., 6, 3.1 caturvidho 'rśasāṃ sādhanopāyaḥ /
Su, Cik., 28, 25.1 yatra nodīrito mantro yogeṣveteṣu sādhane /
Su, Cik., 36, 6.2 gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat //
Su, Ka., 8, 92.3 apakārāya vartante nṛpasādhanavāhane //
Su, Utt., 1, 8.1 yatroktā vividhā arthā rogasādhanahetavaḥ /
Su, Utt., 24, 16.1 evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam /
Su, Utt., 27, 3.1 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram /
Su, Utt., 39, 55.2 viparyayākhyān kurute viṣamān kṛcchrasādhanān //
Su, Utt., 65, 16.1 prakṛtasyātikrāntena sādhanaṃ pradeśaḥ /
Su, Utt., 65, 17.1 prakṛtasyānāgatasya sādhanamatideśaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 4.2, 1.3 asaṃdigdhaviparītānadhigataviṣayā cittavṛttiḥ bodhaḥ pauruṣeyaḥ phalaṃ pramā tatsādhanaṃ pramāṇam iti saṃśayaviparyayasmṛtisādhanānāṃ pramāṇeṣvaprasaṅgaḥ /
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
Tantrākhyāyikā
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Varāhapurāṇa
VarPur, 27, 12.2 tasya bhāryāṃ girisutāṃ hartumicchan sasādhanaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 7.2 cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam //
ViPur, 1, 19, 31.1 kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam /
ViPur, 1, 19, 35.2 upāyāḥ kathitā hyete mitrādīnāṃ ca sādhane //
ViPur, 1, 19, 36.2 sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam //
ViPur, 1, 22, 42.2 maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu /
ViPur, 1, 22, 43.1 yogino muktikāmasya prāṇāyāmādisādhanam /
ViPur, 1, 22, 44.1 sādhanālambanaṃ jñānaṃ muktaye yogināṃ hi yat /
ViPur, 1, 22, 46.1 ubhayostvavibhāgena sādhyasādhanayor hi yat /
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 14, 25.2 muktisādhanabhūtatvāt paramārtho na sādhanam //
ViPur, 2, 14, 25.2 muktisādhanabhūtatvāt paramārtho na sādhanam //
ViPur, 3, 11, 17.2 parityajenmṛdaścaitāḥ sakalāḥ śaucasādhane //
ViPur, 3, 17, 29.1 yajñāṅgabhūtaṃ yadrūpaṃ jagataḥ siddhisādhanam /
ViPur, 4, 4, 98.1 bharato 'pi gandharvaviṣayasādhanāya gacchan saṃgrāme gandharvakoṭīs tisro jaghāna //
ViPur, 5, 34, 44.1 akṣīṇāmarṣamatyalpasādhyasādhanasaspṛham /
ViPur, 6, 6, 11.1 purodhasā mantribhiś ca samaveto 'lpasādhanaḥ /
ViPur, 6, 6, 46.1 evam etad bhavanto 'tra arthasādhanamantriṇaḥ /
Viṣṇusmṛti
ViSmṛ, 93, 9.1 adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 13.1, 1.3 tatsaṃpipādayiṣayā tatsādhanānuṣṭhānam abhyāsaḥ //
YSBhā zu YS, 1, 18.1, 1.3 sālambano hy abhyāsas tatsādhanāya na kalpata iti virāmapratyayo nirvastuka ālambanīkriyate /
YSBhā zu YS, 1, 30.1, 1.6 pramādaḥ samādhisādhanānām abhāvanam /
YSBhā zu YS, 2, 7.1, 1.1 sukhābhijñasya sukhānusmṛtipūrvaḥ sukhe tatsādhane vā yo gardhas tṛṣṇā lobhaḥ sa rāga iti //
YSBhā zu YS, 2, 8.1, 1.1 duḥkhābhijñasya duḥkhānusmṛtipūrvo duḥkhe tatsādhane vā yaḥ pratigho manyur jighāṃsā krodhaḥ sa dveṣa iti //
YSBhā zu YS, 2, 15.1, 1.1 sarvasyāyaṃ rāgānuviddhaś cetanācetanasādhanādhīnaḥ sukhānubhava iti tatrāsti rāgajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 2.1 tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti //
YSBhā zu YS, 2, 15.1, 18.1 sarvasya dveṣānuviddhaś cetanācetanasādhanādhīnas tāpānubhava iti tatrāsti dveṣajaḥ karmāśayaḥ //
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
YSBhā zu YS, 2, 27.1, 17.1 na ca siddhir antareṇa sādhanam ityetad ārabhyate //
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
YSBhā zu YS, 2, 32.1, 3.1 saṃtoṣaḥ saṃnihitasādhanād adhikasyānupāditsā //
YSBhā zu YS, 4, 7.1, 4.1 śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ //
YSBhā zu YS, 4, 7.1, 6.1 sā hi kevale manasy āyatatvād bahiḥsādhanānadhīnā parān pīḍayitvā bhavati //
YSBhā zu YS, 4, 10.1, 11.1 śarīrādisādhanāpekṣaṃ bāhyaṃ stutidānābhivādanādi //
YSBhā zu YS, 4, 10.1, 13.2 ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 122.2 dānaṃ damo dayā kṣāntiḥ sarveṣāṃ dharmasādhanam //
YāSmṛ, 2, 7.2 tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 7.2 viruddhā api cānyonyaṃ rasādyāḥ kāryasādhane /
Ayurvedarasāyana zu AHS, Sū., 16, 19.1, 6.0 śamanabṛṃhaṇau tu svayaṃ sādhanatvācchamanabṛṃhaṇaśabdābhyāmuktau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 66.1 kva saṃsāraḥ kva cābhāsaḥ kva sādhyaṃ kva ca sādhanam /
Aṣṭāvakragīta, 20, 7.1 kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 4.2 śreyas tv anupalabdhe 'rthe sādhyasādhanayor api //
Bhāratamañjarī
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 965.2 tathā karma pravarteta śarīraṃ dharmasādhanam //
Devīkālottarāgama
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
Garuḍapurāṇa
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
GarPur, 1, 49, 4.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
GarPur, 1, 96, 29.2 damaḥ kṣamārjavaṃ dānaṃ sarveṣāṃ dharmasādhanam //
GarPur, 1, 112, 25.1 tasmādbhūmīśvaraḥ prājñaṃ dharmakāmārthasādhane /
Hitopadeśa
Hitop, 4, 106.3 yadyapy upāyāś catvāro nirdiṣṭāḥ sādhyasādhane /
Kathāsaritsāgara
KSS, 3, 1, 59.1 sacivāyattasiddhestu tatprajñaivārthasādhanam /
KSS, 3, 4, 162.1 ityuktavantaṃ taṃ tīvramantrasādhanagarvitam /
KSS, 4, 2, 9.1 mantrasādhanasaṃnaddhasādhakendrakathāsu ca /
KSS, 5, 1, 17.1 taccānekavidhaṃ vidyākhaḍgamālādisādhanam /
KSS, 5, 3, 237.1 tannāstyupāyo vetālasādhanād aparo 'tra me /
Kālikāpurāṇa
KālPur, 52, 11.2 anuṣṭup chandaḥ sarvārthasādhane viniyogaḥ //
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 6.1 yanna prāṇā balaṃ cānnamannaṃ sarvārthasādhanam /
Mātṛkābhedatantra
MBhT, 3, 2.2 bhogena labhate yogaṃ bhogena kulasādhanam /
MBhT, 12, 63.1 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā /
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 10.2 sasādhanā muktir asti ko viśeṣaḥ śivāgame //
MṛgT, Vidyāpāda, 4, 13.1 bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam /
MṛgT, Vidyāpāda, 5, 13.1 sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha /
MṛgT, Vidyāpāda, 7, 4.2 muktisādhanasaṃdoho vyartho'lam anayā dhiyā //
MṛgT, Vidyāpāda, 8, 4.1 janakaṃ dhārakaṃ bhogyam adhyātmāditrisādhanam /
MṛgT, Vidyāpāda, 10, 15.1 sasādhanasya bhogasya karmatantratayā jaguḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 5.1 atīndriyo 'tīndriyārthadarśī ca kaścit sādhayitum iṣṭas tasya tathāvidhapuruṣapratyakṣeṇāsiddhena sādhanaṃ prāmāṇikasyāpi bhavataḥ kim iti na trapāvaham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 20.0 itarad eva hi mahīmahīdharādigataṃ sāvayavatvaṃ vastusādṛśyāvalambanapūrvavyāptidarśanāhitasaṃskārā ca tadanuguṇasādhyasādhanārthaṃ prāmāṇikam iti pravartata iti yuktaṃ na punaḥ sāvayavatvaśabdamātrasāmānyāśrayeṇa //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.2 bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 1.2, 3.0 viśvasya jagato nimittaṃ pravartanaheturātmā tadbhogasādhanāya tanukaraṇabhuvanādīnāmutpatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 4.2, 1.0 tasminn ātmanaḥ pāratantrye nitye'bhyupagamyamāne kadācidapi tadanucchedān muktisādhanakalāpaḥ parair apīṣṭo jñānayogādir anarthakaḥ svātantryābhivyaktyabhāvāt sadaivātmano baddhatayāvasthiter ity alam anayā dhiyā nivāryatām īdṛśī saṃsārānucchittiheturmatiriti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 4.0 kiṃcādhyātmādi trayaṃ sādhanaṃ yasya tat tathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 7.0 evaṃ ca manovākkāyāḥ sādhanaṃ yasya tat yathākramam iṣṭadevatānudhyānanamaskārastotrapāṭhayajanādirūpadharmātmakaṃ karma parasvājihīrṣātatpravādatadupaghātādayo yathāsaṃkhyaṃ manovākkāyakarmakṛtāḥ sādhanaṃ yasya tad adharmātmakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 8.0 yad vādhyātmabhūtadaivāni hetutayādhikṛtyādhyātmam adhibhūtam adhidaivataṃ ca yat sukhaduḥkham utpadyate tasya trividhasyāpi sādhanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
Rasahṛdayatantra
RHT, 1, 34.1 tasyāpi sādhanavidhau sudhiyā pratikarmanirmalāḥ prathamam /
Rasamañjarī
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /
Rasaprakāśasudhākara
RPSudh, 4, 70.2 anena vidhinā kāryaṃ sarvalohasya sādhanam //
RPSudh, 10, 46.3 kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //
RPSudh, 10, 52.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
Rasaratnasamuccaya
RRS, 6, 12.1 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā /
RRS, 6, 58.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 7, 5.1 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /
RRS, 7, 30.0 nigrahamantrajñāste yojyā nidhisādhane //
RRS, 7, 31.2 bhūtatrāsanavidyāśca te yojyā balisādhane //
RRS, 9, 73.2 dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //
RRS, 10, 58.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
RRS, 10, 63.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
Rasaratnākara
RRĀ, R.kh., 1, 2.2 asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 8, 7.1 kartavyaṃ sādhanaṃ tatra nirvikalpairanidritaiḥ /
RRĀ, Ras.kh., 8, 185.5 kāryaṃ śrīgirisādhanaṃ japaparair āmnāyapāraṃgatair no cetkleśakaraṃ parākṛtamaho vyarthaṃ bhavenniścitam //
RRĀ, V.kh., 1, 9.1 siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt /
RRĀ, V.kh., 1, 23.2 kartavyaṃ sādhanaṃ tatra rasarājasya dhīmatā //
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
RRĀ, V.kh., 1, 74.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 3, 16.1 divyauṣadhigaṇaḥ khyāto rasarājasya sādhane /
RRĀ, V.kh., 8, 144.1 abhinavasukhasādhyaiḥ sādhane yuktigarbhairgaditamiha susiddhaṃ stambhanaṃ śuddhabaṃge /
RRĀ, V.kh., 12, 36.1 yatkiṃcidrasarājasya sādhanārthe vyayo bhavet /
RRĀ, V.kh., 15, 1.1 garbhayogyamatha bījasādhanamanekayogato rañjane hitam /
RRĀ, V.kh., 15, 64.1 gaṃdhena yanmṛtaṃ nāgaṃ pakvabījasya sādhanam /
RRĀ, V.kh., 19, 123.2 devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ //
RRĀ, V.kh., 19, 139.2 mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /
Rasendracintāmaṇi
RCint, 4, 2.2 sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ //
RCint, 7, 1.0 atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //
Rasendracūḍāmaṇi
RCūM, 3, 5.2 padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //
RCūM, 3, 29.1 bhūtavigrahamantrajñāste yojyā nidhisādhane /
RCūM, 3, 30.1 bhūtatrāsanavidyāśca te yojyāḥ balisādhane /
RCūM, 5, 156.2 govaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
RCūM, 5, 161.2 yatra tallāvakākhyaṃ syāt sumṛdudravyasādhane //
RCūM, 7, 1.2 śrīkaṇṭhāgamanirdiṣṭā viśiṣṭā rasasādhane //
RCūM, 16, 74.1 gandhavatyaparijñānādayathāvacca sādhanāt /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 11.0 prāṇāyāmasādhanābhāvāc ca //
Rasārṇava
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
RArṇ, 2, 10.2 vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane //
RArṇ, 2, 27.1 tasya hi nirmalā buddhirniścitā rasasādhane /
RArṇ, 2, 32.1 tāsāṃ buddhirbhaveddevi nirmalā rasasādhane /
RArṇ, 8, 1.3 rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 9, 1.2 bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /
RArṇ, 18, 100.2 na siddhisādhanaṃ tasya janmakoṭiśatairapi //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 74.0 śiśnaṃ śephaśca liṅgaṃ ca meḍhraṃ sādhanamehane //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 19.2 tasya hi sādhanavidhau sudhiyāṃ pratikarmanirmalāḥ prathamam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 9.0 etāni nirūhaṇāni nirūhaṇasādhanāni //
SarvSund zu AHS, Sū., 16, 17.1, 2.0 kutaḥ ityāha snehakarmāśusādhanāt snehakarmaṇāṃ tarpaṇamārdavādīnāṃ śīghraṃ sampādanāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 19.0 kimidaṃ parasya sādhanam uta dūṣaṇamiti yadi tāvadevaṃ sādhanam atidūraṃ tiraskṛtaṃ cakṣuḥśrotreṇa gṛhyate aprāptatvāt āsannaviṣayavat iti tadasādhanam hetoḥ svayamaniścitatvāt pūrvābhyupagamavirodhād vā //
Tantrāloka
TĀ, 1, 57.1 apahnutau sādhane vā vastūnāmādyamīdṛśam /
TĀ, 1, 149.1 yattu tatkalpanākᄆptabahirbhūtārthasādhanam /
TĀ, 4, 161.1 ahaṃkārastu karaṇamabhimānaikasādhanam /
TĀ, 8, 232.1 sādhanabhedātkevalamaṣṭakapañcakatayoktāni /
TĀ, 8, 287.2 sādhanamiti vigrahatāyugaṣṭakaṃ bhavati puṃstattve //
Vetālapañcaviṃśatikā
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Ānandakanda
ĀK, 1, 4, 411.1 hema gandhahataṃ nāgaṃ pakvabījasya sādhanam /
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 15, 299.1 etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam /
ĀK, 1, 15, 343.1 manaścintitakāryāṇāṃ sādhanācca manonmanā /
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 26, 231.2 gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
ĀK, 1, 26, 236.2 yantraṃ tallāvakākhyaṃ syānmṛdudravyasusādhane //
ĀK, 1, 26, 240.2 garuṇḍakāṣṭhakolīśasādhanāste pṛthaktridhā //
ĀK, 1, 26, 244.1 mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /
ĀK, 2, 5, 5.1 teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 12.0 naivaṃ nahi sāmānyena prayojanasaṃdehaḥ prayojanaviśeṣārthinaṃ tathā pravartayati yathābhipretaprayojanaviśeṣaviṣayaḥ saṃdehaḥ abhipretaviśeṣaviṣayaśca saṃdeho na viśeṣaviṣayasmaraṇamantarā bhavati ato ye tāvad anavadhṛtāgniveśaprāmāṇyās teṣāṃ dhātusāmyasādhanamidaṃ śāstraṃ na vetyevam ākāraviśeṣasaṃdehotpādanārthaṃ prayojanaviśeṣābhidhānaṃ ye punaḥ paramarṣer agniveśasyādyata evāvadhṛtaprāmāṇyāsteṣāṃ tadabhihitaprayojanavattāvadhāraṇenaiva pravṛttir iti yuktaṃ prayojanābhidhānam //
ĀVDīp zu Ca, Sū., 1, 18.1, 9.0 antarāya iti dharmādisādhane boddhavyaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 4.0 atra naiṣṭhikī mokṣasādhanahetuḥ //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 26, 13, 9.0 karma kāryaṃ sādhanam uddeśyaṃ phalaṃ sādhyaṃ yathā yāganiṣpādyo dharmaḥ kāryatayā karma tajjanyastu svargādir uddeśyaḥ phalam evaṃ vamanādiṣvapi karmādhikaraṇādyunneyam //
ĀVDīp zu Ca, Sū., 28, 35.2, 4.0 ajñānād eva sukhasādhanamidam iti kṛtvā aparīkṣakāḥ pravartante na tu duḥkhakartṛtāsaṃdhānād iti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 34.2, 6.0 idānīṃ sarvabāhyajñānasādhanamāha ātmetyādi //
ĀVDīp zu Ca, Śār., 1, 38.2, 10.0 cikitsāṃ ceti naiṣṭhikī ātyantikaduḥkhacikitsā mokṣasādhanā jñātavyā //
ĀVDīp zu Ca, Śār., 1, 81.2, 12.0 etena yadyapyātmā kuḍyādibhir atirohitas tathāpi yad asyopalabdhisādhanaṃ manastasyaikasminneva śarīre vyavasthitasya vyavadhānānna paśyatyayaṃ tiraskṛtam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 151.2, 4.0 tattvasmṛtibalamiti tattvasmṛtirūpaṃ balaṃ kiṃvā tattvasmṛtirbalaṃ yatra mokṣasādhanamārge tattattvasmṛtibalam //
ĀVDīp zu Ca, Cik., 1, 2, 2.0 rasāyanavājīkaraṇasādhanamapi yathā cikitsocyate tathānantaram eva vakṣyati //
ĀVDīp zu Ca, Cik., 1, 57.2, 5.0 kūrcanaṃ jarjarīkaraṇasādhanaṃ śilāputrakamusalādi //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.7 mokṣasādhanatvaṃ ceha rasāyanasya viśuddhasattvakartṛtayocyate //
ĀVDīp zu Ca, Cik., 2, 6.2, 2.0 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
Śukasaptati
Śusa, 23, 14.4 pratikūlatāmupagate hi vidhau viphalatvameti bahu sādhanatā /
Śusa, 23, 38.2 gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti //
Śyainikaśāstra
Śyainikaśāstra, 1, 10.1 niṣiddhaiva mṛgavyā cettarhi yāgādisādhanam /
Śyainikaśāstra, 1, 11.2 trivargasādhanasyeha jāyate vapuṣastathā //
Śyainikaśāstra, 2, 14.1 sādhanaṃ sā trivargasya gṛhasthāśramalakṣma ca /
Śyainikaśāstra, 2, 23.1 yathāvakāśena ca taccaturvargasya sādhanam /
Śyainikaśāstra, 3, 35.3 tenaiṣāpi trivargasya sādhanāya praśasyate //
Śyainikaśāstra, 3, 43.1 narāstasyāṃ sādhanānāmānantyamupalakṣyate /
Śyainikaśāstra, 3, 54.1 caturvvidhāyāḥ kālyāyāḥ sādhane kuśalā janāḥ /
Śyainikaśāstra, 4, 59.2 sādhyasādhanayorjñānaṃ śakyāśakyavivecanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 6.2 teṣāṃ mayā samāsena kathyate sādhanaṃ sphuṭam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 5.0 sādhanaṃ tu vahnau tāvaduktaṃ yāvatkṣīrahīnaṃ bhavati //
Bhāvaprakāśa
BhPr, 7, 3, 30.2 govaraṃ tatsamākhyātaṃ variṣṭhaṃ rasasādhane //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 1.0 idānīm ātmabhuvā kriyamāṇe saptatantau tatsādhanatvenānirvacanīyasukhodbodhahetutvena vāruṇīprāśanam anudarśayati ananyajasaptatantāv iti //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
Dhanurveda
DhanV, 1, 46.1 prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam /
DhanV, 1, 91.2 śrameṇa kaṭhinā muṣṭiḥ śīghrasādhanakāriṇī //
Gheraṇḍasaṃhitā
GherS, 1, 10.2 pratyakṣaṃ ca nirliptaṃ ca ghaṭasthaṃ saptasādhanam //
GherS, 1, 29.1 dantamūlaṃ parā dhautir yogināṃ yogasādhane /
GherS, 1, 52.1 sādhanān netikarmāpi khecarīsiddhim āpnuyāt /
GherS, 2, 43.2 jāgarti bhujagī devī sādhanād bhujaṃgāsanam //
GherS, 2, 45.2 yogāsanaṃ bhaved etad yogināṃ yogasādhane //
GherS, 3, 99.2 mudrāṇāṃ sādhanāc caiva vinaśyanti na saṃśayaḥ //
GherS, 5, 1.3 yasya sādhanamātreṇa devatulyo bhaven naraḥ //
GherS, 5, 37.1 dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā /
GherS, 7, 9.1 khecarīmudrāsādhanād rasanā ūrdhvagatā yadā /
GherS, 7, 17.2 rājayogaḥ samādhiḥ syād ekātmany eva sādhanam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
Haribhaktivilāsa
HBhVil, 1, 157.3 viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam //
HBhVil, 1, 195.1 bahunā kim ihoktena puraścaraṇasādhanaiḥ /
HBhVil, 1, 222.2 na vā prayāsabāhulyaṃ sādhane na pariśramaḥ //
HBhVil, 3, 155.1 gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam /
HBhVil, 3, 172.2 parityajen mṛdaś caitāḥ sakalāḥ śaucasādhane //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 57.1 jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam /
HYP, Tṛtīya upadeshaḥ, 31.3 samyakśikṣāvatām evaṃ svalpaṃ prathamasādhanam //
HYP, Tṛtīya upadeshaḥ, 76.2 sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 1, 34.2, 1.0 divyatanorhetutvād rasendrasya sādhanavidhau sādhanopadeśe sudhiyā pūjyamatinā puṃsā prathamam aṣṭādaśasaṃskārāḥ prayatnena jñātavyāḥ //
MuA zu RHT, 2, 3.2, 1.0 adhunā saṃskārāṇāṃ sādhane lakṣaṇam āha //
MuA zu RHT, 2, 3.2, 2.0 tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi //
MuA zu RHT, 2, 4.2, 1.0 dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 19, 33.2, 1.0 adhunā ghanasattvalohasādhanam āha ādāvityādi //
Rasakāmadhenu
RKDh, 1, 1, 125.2 dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //
RKDh, 1, 2, 29.2 yatra tallāvakākhyaṃ syānmṛdudravyasya sādhane //
RKDh, 1, 5, 1.1 bījasādhane gaganaṃ jārayevādau ityādivakṣyamāṇakramād abhrakagandhamākṣikādisattvapiṣṭikā nirūpyante /
RKDh, 1, 5, 31.4 athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 3.0 tatra bījasādhanavidhistu siddhabījalakṣaṇavyākhyāyāṃ prāgukta eva //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 7.0 tathā artho dhanaṃ tathā suvarṇādyutpādanavidhau dhātuvāde sādhanatvenārthārthā //
RRSṬīkā zu RRS, 10, 18.2, 8.0 tathā kāsaghnaratnakaraṇḍakarasārśonāśakasarvalokāśrayarasaprabhṛtinānāvidharogaghnarasavidhau sādhanatvena yogārthā cetīyaṃ caturvidhakāryopayoginī bhavati //
RRSṬīkā zu RRS, 10, 32.2, 1.0 alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 46.3, 1.0 atha siddharasānāṃ khoṭabaddhādīnām abhrakādisattvānāṃ ca kācaṭaṅkaṇasauvīrādinā śodhayituṃ sādhanabhūtāṃ koṣṭhīmāha dvādaśāṅguleti //
Rasārṇavakalpa
RAK, 1, 260.2 tacchulvaṃ jāyate tāraṃ dharmakāmārthasādhanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 26.1 trivargasādhanaṃ puṇyaṃ śatakoṭipravistaram /
SkPur (Rkh), Revākhaṇḍa, 43, 12.3 pāpebhyo vipramucyante kena tatsādhanaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 103, 22.1 japastapastīrthayātrā mṛḍejyāmantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 103, 23.1 īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane /
SkPur (Rkh), Revākhaṇḍa, 160, 7.2 sarvamakṣayatāṃ yāti mokṣasādhanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 209, 61.2 bhāṇḍaṃ bahu samādāya madīye dravyasādhane //
SkPur (Rkh), Revākhaṇḍa, 228, 9.1 japastapastīrthayātrā pravrajyā mantrasādhanam /
SkPur (Rkh), Revākhaṇḍa, 228, 17.2 kartavyaṃ jñātivargasya parārthe dharmasādhanam //
SkPur (Rkh), Revākhaṇḍa, 231, 53.1 triṣu lokeṣu vikhyātaṃ pūjitaṃ siddhisādhanam /
Sātvatatantra
SātT, 4, 9.1 tebhyaḥ paramasaṃtuṣṭo bhaktibhedaṃ sasādhanam /
SātT, 4, 10.2 tasmai prītamanā vācyo bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
SātT, 4, 17.1 tāsāṃ sādhanasāmagrī kramataḥ śṛṇu sattama /
SātT, 4, 23.1 atha bhāgavatībhakteḥ sādhanaṃ śṛṇu sattama /
SātT, 4, 29.2 etaiḥ svasādhanair nityaṃ bhagavatpādasevanam //
SātT, 4, 39.2 yady anyasādhanāny anyabhaktau kuryād atantritaḥ //
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, 4, 41.2 pṛthag eṣa mayākhyāto bhaktibhedaḥ sasādhanaḥ //
SātT, 4, 44.1 hānivṛddhikaraṃ cāpi mukhyasādhanam eva ca /
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 4, 51.1 sarvasādhanamukhyā hi gurusevā sadādṛtā /
SātT, 4, 54.2 mukhyāḥ sādhanasampattyaḥ kathitās te dvijottama //
SātT, 4, 89.1 sādhanena mayā bāla bhaktibhedo nirūpitaḥ /
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 5, 34.1 bhagavatpūjanaṃ teṣāṃ mokṣasādhanam uttamam /
SātT, 5, 50.1 sādhanaṃ bhaktiniṣṭhānāṃ sādhyaṃ caiva prakīrtitam /
SātT, 7, 6.2 eṣāṃ ca sādhanaṃ nāma kāmināṃ dvijasattama //
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 18.1 sukhādyupalabdhisādhanam indriyaṃ manaḥ /
Tarkasaṃgraha, 1, 51.9 sādhyavyāpakatve sati sādhanāvyāpaka upādhiḥ /
Tarkasaṃgraha, 1, 51.15 yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 25.1 ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam /
UḍḍT, 1, 61.2 athānyat sampravakṣyāmi yasya dhyānena sādhanam //
UḍḍT, 8, 11.12 ye sidhyati daśānyūnaṃ mantrasādhanamuktidāḥ //
UḍḍT, 9, 33.4 atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam /
UḍḍT, 9, 33.4 atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam /
UḍḍT, 9, 33.5 atha surasundarīsādhanam uoṃ hrīṃ āgaccha āgaccha surasundari svāhā /
UḍḍT, 9, 34.1 atha manohāriṇīsādhanam uoṃ hīṃ āgaccha āgaccha manohari svāhā /
UḍḍT, 9, 35.1 atha kanakāvatīsādhanam uoṃ hrīṃ kanakāvati maithunapriye āgaccha āgaccha svāhā /
UḍḍT, 9, 36.1 atha kāmeśvarīsādhanam uoṃ hīṃ āgaccha āgaccha kāmeśvari svāhā /
UḍḍT, 9, 37.0 atha ratipriyāsādhanam uoṃ hīṃ āgaccha āgaccha ratikari svāhā /
UḍḍT, 9, 38.1 atha padminīsādhanam uoṃ hīṃ āgaccha āgaccha padmini svāhā /
UḍḍT, 9, 39.1 atha naṭīsādhanam uoṃ hrīṃ āgaccha āgaccha naṭi svāhā /
UḍḍT, 9, 40.1 athānurāgiṇīsādhanam uoṃ hrīṃ anurāgiṇi āgaccha āgaccha svāhā /
UḍḍT, 10, 1.1 tatra ceṭakasādhanam /