Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Yogasūtrabhāṣya
Mṛgendraṭīkā
Sarvāṅgasundarā

Carakasaṃhitā
Ca, Nid., 7, 16.0 tayoḥ sādhanāni mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamavrataprāyaścittopavāsasvastyayanapraṇipātagamanādīni //
Mahābhārata
MBh, 3, 245, 17.3 sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām //
Rāmāyaṇa
Rām, Bā, 65, 23.2 sādhanāni muniśreṣṭha tato 'haṃ bhṛśaduḥkhitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
Kūrmapurāṇa
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 37, 137.1 bahūni sādhanānīha siddhaye kathitāni tu /
Liṅgapurāṇa
LiPur, 1, 8, 7.2 sādhanānyaṣṭadhā cāsya kathitānīha siddhaye //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 309.0 ihānyeṣāmapyahiṃsādīni dharmasādhanāni //
PABh zu PāśupSūtra, 2, 14, 17.0 kāni vā tāni dharmasādhanāni yair harṣotpattir māhātmyalābhaśca bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 28.1, 4.1 yathā yathā ca sādhanāny anuṣṭhīyante tathā tathā tanutvam aśuddhir āpadyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 2.0 tattadāgamaśrutā muktis tatsādhanāni ca purastāt teṣu teṣv avasareṣu granthakṛtaivānubhāṣya dūṣayiṣyanta iti nāsmābhiḥ pṛthak prayatnena darśyante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 1.0 avaśyaṃ tāvad bhogas tatsādhanāni ca bhoktuḥ karmādhīnāni tadapekṣāṃ vinā bhogavaicitryasyānupapatter ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 16.2, 1.0 mā bhūn niyatitattvaṃ tadanyānyapi bhogasādhanāni tattvāni karmanibandhanānyeva teṣāṃ cāvaśyaṃ karmāpekṣitvāt karmaiva kevalaṃ bhogasādhanam astu yadvinā anyāni akiṃcitkārīṇi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 9.0 etāni nirūhaṇāni nirūhaṇasādhanāni //