Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 1, 7, 1.1 tasmād ariṣaḍvargatyāgenendriyajayaṃ kurvīta vṛddhasaṃyogena prajñām cāreṇa cakṣuḥ utthānena yogakṣemasādhanam kāryānuśāsanena svadharmasthāpanam vinayaṃ vidyopadeśena lokapriyatvam arthasaṃyogena hitena vṛttim //
Carakasaṃhitā
Ca, Nid., 7, 18.5 tasya sādhanaṃ sādhanasaṃyogameva vidyāditi //
Ca, Cik., 1, 3.1 cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham /
Mahābhārata
MBh, 3, 215, 10.1 ṣaḍvaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam /
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 7, 57, 41.2 devadānavayakṣāṇāṃ mānavānāṃ ca sādhanam //
MBh, 12, 58, 4.2 rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu //
MBh, 12, 160, 87.1 sarvathaitad iha śrutvā khaḍgasādhanam uttamam /
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 14, 25, 4.1 hotṝṇāṃ sādhanaṃ caiva śṛṇu sarvam aśeṣataḥ /
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
Saundarānanda
SaundĀ, 9, 38.2 tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 167.2 kuryād yathāsvam uktaṃ ca raktamokṣādi sādhanam //
AHS, Utt., 11, 52.2 kuryād bībhatsatāṃ jetuṃ śukrasyotsedhasādhanam //
AHS, Utt., 16, 44.1 amloṣite prayuñjīta pittābhiṣyandasādhanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 17.1 atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam /
Daśakumāracarita
DKCar, 2, 8, 14.0 na ca śaktaḥ sādhyaṃ sādhanaṃ vā vibhajya vartitum //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //
Kirātārjunīya
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
Kūrmapurāṇa
KūPur, 2, 11, 45.2 āsītārdhāsanamidaṃ yogasādhanamuttamam //
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
Liṅgapurāṇa
LiPur, 1, 77, 81.2 ato vakṣyāmi viprendrāḥ sarvakāmārthasādhanam //
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 96, 121.2 śeṣalokasya sopānaṃ vāñchitārthaikasādhanam //
LiPur, 1, 96, 122.2 vāñchāsiddhipradaṃ caiva ṛddhiprajñādisādhanam //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 27.1 adharmāt prāganubhūtaduḥkhasādhanaṃ smarati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 21, 3.0 tad ucyate kāraṇādibhāvenoktasya bhagavata ekatvaṃ sādhako jñātvā tatsādhanam ārabhate //
Suśrutasaṃhitā
Su, Utt., 27, 3.1 bālagrahāṇāṃ vijñānaṃ sādhanaṃ cāpyanantaram /
Viṣṇupurāṇa
ViPur, 1, 6, 7.2 cāturvarṇyaṃ mahābhāga yajñasādhanam uttamam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 17.1 na ca siddhir antareṇa sādhanam ityetad ārabhyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 7.2 tato 'rthī lekhayet sadyaḥ pratijñātārthasādhanam //
Bhāratamañjarī
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
Garuḍapurāṇa
GarPur, 1, 47, 5.2 caturthe punarasyaiva kaṇṭham ā mūlasādhanam //
Mātṛkābhedatantra
MBhT, 3, 2.2 bhogena labhate yogaṃ bhogena kulasādhanam /
MBhT, 12, 63.1 śmaśānasādhanaṃ vakṣye śṛṇu caikāgracetasā /
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 13.1 bhogasādhanamākṣipya kṛtvā kāraṇasaṃśrayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.1, 1.0 ityante bhogasādhanaṃ tanukaraṇabhuvanādi upasaṃhṛtya kāraṇe māyākhye līnaṃ kṛtvā tac ca māyākhyaṃ kāraṇam antarnihitātmavrātamadhiṣṭhāya saṃsāriṇāṃ bhavādhvabhramaṇaśrāntānāṃ viśramārtham avatiṣṭhate niruddhavyāpārāṃs tāṃs tān karotītyarthaḥ //
Rasaratnasamuccaya
RRS, 6, 58.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
Rasaratnākara
RRĀ, V.kh., 1, 74.2 kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //
Rasārṇava
RArṇ, 8, 1.3 rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
Vetālapañcaviṃśatikā
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Ānandakanda
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 34.2, 6.0 idānīṃ sarvabāhyajñānasādhanamāha ātmetyādi //
Śukasaptati
Śusa, 23, 38.2 gurukā api tathā vikāle pratipannasādhanaṃ na śithilayanti //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ //
Haribhaktivilāsa
HBhVil, 3, 155.1 gatvā tīrthādikaṃ tatra nikṣipya snānasādhanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 76.2 sarveṣāṃ haṭhatantrāṇāṃ sādhanaṃ yogino viduḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 1.0 sarvasādhanaṃ śarīraṃ matvābhimataṃ diśati bho janāḥ sadā sarvasmin kāle aharniśaṃ yatanīyam kiṃ kṛtvā dhanaśarīrabhogān anityān naśvarān matvā yatanīyam iti //
MuA zu RHT, 2, 3.2, 2.0 tatra prathamoddiṣṭasya svedanasaṃskārasya sādhanaṃ spaṣṭayannāha āsurītyādi //
MuA zu RHT, 2, 4.2, 1.0 dvitīyoddiṣṭasya mardanasya sādhanaṃ spaṣṭayannāha guḍetyādi //
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 19, 33.2, 1.0 adhunā ghanasattvalohasādhanam āha ādāvityādi //
Rasakāmadhenu
RKDh, 1, 5, 31.4 athātaḥ sampravakṣyāmi bījānāṃ sādhanaṃ priye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 12.3 pāpebhyo vipramucyante kena tatsādhanaṃ vada //
Sātvatatantra
SātT, 4, 23.1 atha bhāgavatībhakteḥ sādhanaṃ śṛṇu sattama /
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 25.1 ratānāṃ karaṇaṃ vakṣye śatrusādhanam uttamam /