Occurrences

Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Mahābhārata
MBh, 2, 30, 26.3 īhituṃ rājasūyāya sādhanānyupacakrame //
Kūrmapurāṇa
KūPur, 1, 11, 320.2 jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me //
KūPur, 1, 11, 321.2 yathāvad vyājahāreśā sādhanāni ca vistarāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 2.1 tathā ca dveṣṭi duḥkhasādhanāni muhyati ceti //
YSBhā zu YS, 2, 15.1, 19.1 sukhasādhanāni ca prārthayamānaḥ kāyena vācā manasā ca parispandate tataḥ param anugṛhṇāty upahanti ceti //
Garuḍapurāṇa
GarPur, 1, 71, 25.2 dadadbhirgohiraṇyāni kurvadbhiḥ sādhanāni ca //
Sātvatatantra
SātT, 4, 39.2 yady anyasādhanāny anyabhaktau kuryād atantritaḥ //