Occurrences

Mahābhārata
Daśakumāracarita
Kirātārjunīya
Sātvatatantra

Mahābhārata
MBh, 12, 105, 35.1 bahu saṃkasukaṃ dṛṣṭvā vivitsāsādhanena ca /
Daśakumāracarita
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Kirātārjunīya
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Sātvatatantra
SātT, 4, 41.1 phalabhedena bhedaḥ syāt sādhanena na bhidyate /
SātT, 4, 89.1 sādhanena mayā bāla bhaktibhedo nirūpitaḥ /