Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.2 sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 28, 5.1 nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan /
SkPur (Rkh), Revākhaṇḍa, 28, 5.1 nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 22.1 tatheti vrīḍitā sādhvī dūyamānena cetasā /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 54, 70.2 bhobhoḥ sādho mahārāja citrasena mahīpate //
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 83, 3.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 83, 3.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 22.3 sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava //
SkPur (Rkh), Revākhaṇḍa, 85, 22.3 sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava //
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 58.2 vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /
SkPur (Rkh), Revākhaṇḍa, 159, 64.2 pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //