Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 28.0 kulāyinaṃ ghṛtavantaṃ savitra iti kulāyam iva hy etad yajñe kriyate yat paitudāravāḥ paridhayo gulgulūrṇāstukāḥ sugandhitejanānīti yajñaṃ naya yajamānāya sādhv iti yajñam eva tad ṛjudhā pratiṣṭhāpayati //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 5, 26, 1.0 uddharāhavanīyam ity aparāhṇa āha yad evāhnā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 5, 26, 2.0 uddharāhavanīyam iti prātar āha yad eva rātryā sādhu karoti tad eva tat prāṅ uddhṛtya tadabhaye nidhatte //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 1, 3, 20.2 nāntarāgamanaṃ teṣāṃ sādhu vicchedanād bhayam //
Atharvaveda (Paippalāda)
AVP, 5, 14, 1.2 uc chrayethāṃ haviṣkṛtau sādhu devān saparyatam ṛjīṣam apa lumpatam //
AVP, 5, 15, 6.2 sādhu yajñam ahutādo nayantu rāyaspoṣā yajamānaṃ sacantām //
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 1.1 udbhindatīṃ saṃjayantīm apsarāṃ sādhudevinīm /
AVŚ, 4, 38, 2.1 vicinvatīm ākirantīm apsarāṃ sādhudevinīm /
AVŚ, 11, 1, 9.1 etau grāvāṇau sayujā yuṅdhi carmaṇi nirbhinddhyaṃśūn yajamānāya sādhu /
AVŚ, 16, 6, 11.0 tad amuṣmā agne devāḥ parāvahantu vadhrir yathāsad vithuro na sādhuḥ //
AVŚ, 18, 2, 11.1 ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā /
AVŚ, 18, 4, 3.1 ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 26.1 dīrgham āyuḥ svargaṃ cepsan kāmam anyasmai sādhuvṛttāya guruṇānujñātaḥ //
BaudhDhS, 1, 7, 4.1 mūtrapurīṣe kurvan dakṣiṇe haste gṛhṇāti savya ācamanīyam etat sidhyati sādhūnām //
BaudhDhS, 1, 10, 35.2 uttare ced vayasi sādhuvṛttas tad evāsya bhavati netarāṇi //
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 5.4 sādhukārī sādhur bhavati /
BĀU, 4, 4, 5.4 sādhukārī sādhur bhavati /
BĀU, 4, 4, 21.6 sa na sādhunā karmaṇā bhūyān /
BĀU, 5, 12, 1.9 kiṃ svid evaivaṃ viduṣe sādhu kuryāṃ kim evāsmā asādhu kuryām iti /
Chāndogyopaniṣad
ChU, 2, 1, 1.1 samastasya khalu sāmna upāsanaṃ sādhu /
ChU, 2, 1, 1.2 yat khalu sādhu tat sāmety ācakṣate /
ChU, 2, 1, 2.2 sāmnainam upāgād iti sādhunainam upāgād ity eva tad āhuḥ /
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 3.2 sāma no bateti yat sādhu bhavati sādhu batety eva tad āhuḥ /
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 3, 19, 4.2 abhyāśo ha yad enaṃ sādhavo ghoṣā ā ca gaccheyur upa ca nimreḍeran nimreḍeran //
ChU, 4, 1, 4.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 4, 1, 6.1 yathā kṛtāya vijitāyādhareyāḥ saṃyanty evam enaṃ sarvaṃ tad abhisameti yat kiṃca prajāḥ sādhu kurvanti /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
Gautamadharmasūtra
GautDhS, 1, 4, 24.1 punanti sādhavaḥ putrāḥ //
GautDhS, 1, 5, 31.1 madhyato 'nnadānam avaidye sādhuvṛtte //
GautDhS, 2, 2, 2.1 sādhukārī sādhuvādī //
GautDhS, 2, 2, 2.1 sādhukārī sādhuvādī //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 28.0 udakasādhavo hi mahānāmnya iti //
Gopathabrāhmaṇa
GB, 1, 5, 23, 12.1 ādyaṃ vaṣaṭkāraḥ pradānāntam etam agniṣṭome parvaśaḥ sādhu kᄆptam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 14, 4.1 tā enam puṇyam eva sādhu kārayanti /
JUB, 1, 59, 13.1 tad etat sādhv eva pratyuktam /
JUB, 2, 14, 2.1 taṃ sādhūpacaret /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.2 ya enam asmiṃl loke sādhūpacarati tam eṣo 'muṣmiṃlloke sādhūpacarati /
JUB, 2, 14, 2.4 tasmād vā agniṃ sādhūpacaret //
JUB, 2, 14, 5.2 tasmād vā agniṃ sādhūpacarati /
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
Jaiminīyabrāhmaṇa
JB, 1, 15, 1.0 tad āhur yaj jīvan puruṣaḥ karoty eva sādhu karoti pāpaṃ kā tayor duṣkṛtasukṛtayor vyāvṛttir iti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 18, 1.2 sa heyattāṃ devebhya ācaṣṭa iyad asya sādhu kṛtam iyat pāpam iti //
JB, 1, 18, 12.2 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ //
JB, 1, 46, 11.0 tasya ha pratirāddhasya tredhā sādhukṛtyā vinaśyati //
JB, 1, 50, 18.0 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 151, 8.0 tau hāsādhv iva kṛtvā menāte //
JB, 1, 155, 1.0 nety abruvan sādhuvibhaktā no lokās tān na śakṣyāmaḥ saṃlobhayitum iti //
JB, 1, 302, 13.0 sa ya enam evaṃ cakṛvāṃsam upamīmāṃseta taṃ brūyāt sādhv evāham etad veda nāsādhu //
JB, 1, 320, 13.0 sādhv etasyai nopapādo 'sti //
Kauśikasūtra
KauśS, 13, 15, 2.2 tan nārīḥ prabravīmi vaḥ sādhvīr vaḥ santūrvarīḥ /
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 15, 2.3 sādhur vas tantur bhavatu sādhur etu ratho vṛtaḥ /
KauśS, 13, 15, 2.6 patantu patvarīr ivorvarīḥ sādhunā pathā /
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 5.1 sādhvācaritaṃ caitat //
Kaṭhopaniṣad
KaṭhUp, 2, 1.2 tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 4.0 dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brahmacaryaṃ carati malajñur abalaḥ kṛśaḥ sarvaṃ sa vindate snātvā yat kiṃcin manasecchaty etenaiva dharmeṇa sādhv adhīte //
KāṭhGS, 27, 3.13 upahūtā bhūridhanāḥ sakhāyaḥ sādhusaṃmadāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 10, 2, 8.2 sa no nediṣṭhā havanā jujoṣa viśvaśaṃbhūr avase sādhukarmā //
MS, 2, 13, 8, 6.4 dakṣasya sādhoḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 7.1 etena dharmeṇa sādhvadhīte //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 4.0 āsanamāhāryāha sādhu bhavān āstām arcayiṣyāmo bhavantamiti //
PārGS, 3, 4, 18.3 yanme kiṃcidasty upahūtaḥ sarvagaṇasakhāyasādhusaṃvṛtaḥ /
Taittirīyasaṃhitā
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
Taittirīyopaniṣad
TU, 2, 8, 1.4 yuvā syāt sādhuyuvādhyāyakaḥ āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ /
TU, 2, 9, 1.4 kimahaṃ sādhu nākaravam /
Taittirīyāraṇyaka
TĀ, 5, 3, 7.7 ṛjave tvā sādhave tvā sukṣityai tvā bhūtyai tvety āha /
TĀ, 5, 3, 7.9 antarikṣaṃ sādhu /
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 17, 87.1 traividyasādhubhyaḥ samprayacchet samprayacched iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 45.2 sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā /
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
Vārāhagṛhyasūtra
VārGS, 6, 31.0 etena dharmeṇa sādhv adhīte //
VārGS, 9, 20.2 uñchaṃ śilam ayācitapratigrahaḥ sādhubhyo vā yācitam /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 6.2 athānyeṣu pratīcchāmi sādhuṣṭhānam anapekṣayā /
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 4, 10.2 bṛhadgrāvāsi vānaspatya iti bṛhadgrāvā hyeṣa vānaspatyo hyeṣa tadavadadhāti sa idaṃ devebhyo haviḥ śamīṣva suśami śamīṣveti sa idaṃ devebhyo haviḥ saṃskuru sādhusaṃskṛtaṃ saṃskurvityevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 3, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthāṃ devebhya iti sādhvīṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthāṃ devebhya iti svāsadāṃ devebhya ityevaitadāha //
ŚBM, 1, 3, 4, 11.2 ūrṇamradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti sādhuṃ devebhya ityevaitadāha yadāhorṇamradasaṃ tveti svāsasthaṃ devebhya iti svāsadaṃ devebhya ityevaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 2, 2, 4, 14.2 tasmād etat pariharet sādhu puṇyam iti /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 4, 6, 4, 5.5 sa no viśvāni havanāni joṣad viśvaśambhūr avase sādhukarmā /
ŚBM, 4, 6, 8, 13.4 saha naḥ sādhukṛtyā /
ŚBM, 4, 6, 8, 15.4 saha naḥ sādhukṛtyā /
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 8, 1, 1.8 te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 31.0 sa eṣa prāṇa eva prajñātmānanto 'jaro 'mṛto na sādhunā karmaṇā bhūyān bhavati np evāsādhunā kanīyān //
ŚāṅkhĀ, 5, 8, 32.0 eṣa hyeva sādhu karma kārayati taṃ yam ebhyo lokebhya unninīṣate //
Ṛgveda
ṚV, 1, 67, 2.1 kṣemo na sādhuḥ kratur na bhadro bhuvat svādhīr hotā havyavāṭ //
ṚV, 1, 70, 11.1 sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu //
ṚV, 1, 77, 3.1 sa hi kratuḥ sa maryaḥ sa sādhur mitro na bhūd adbhutasya rathīḥ /
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 1, 138, 4.2 o ṣu tvā vavṛtīmahi stomebhir dasma sādhubhiḥ /
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 2, 3, 6.1 sādhv apāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite /
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 2, 27, 3.2 antaḥ paśyanti vṛjinota sādhu sarvaṃ rājabhyaḥ paramā cid anti //
ṚV, 2, 27, 6.1 sugo hi vo aryaman mitra panthā anṛkṣaro varuṇa sādhur asti /
ṚV, 2, 27, 15.2 ubhā kṣayāv ājayan yāti pṛtsūbhāv ardhau bhavataḥ sādhū asmai //
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 48, 1.2 sādhoḥ piba pratikāmaṃ yathā te rasāśiraḥ prathamaṃ somyasya //
ṚV, 4, 10, 2.1 adhā hy agne krator bhadrasya dakṣasya sādhoḥ /
ṚV, 5, 1, 7.1 pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḍate namobhiḥ /
ṚV, 5, 12, 6.2 tasya kṣayaḥ pṛthur ā sādhur etu prasarsrāṇasya nahuṣasya śeṣaḥ //
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 6, 9, 5.2 viśve devāḥ samanasaḥ saketā ekaṃ kratum abhi vi yanti sādhu //
ṚV, 6, 15, 16.2 kulāyinaṃ ghṛtavantaṃ savitre yajñaṃ naya yajamānāya sādhu //
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 7, 8, 3.2 kadā bhavema patayaḥ sudatra rāyo vantāro duṣṭarasya sādhoḥ //
ṚV, 7, 37, 4.1 tvam indra svayaśā ṛbhukṣā vājo na sādhur astam eṣy ṛkvā /
ṚV, 7, 43, 2.2 stṛṇīta barhir adhvarāya sādhūrdhvā śocīṃṣi devayūny asthuḥ //
ṚV, 8, 19, 8.2 tve kṣemāso api santi sādhavas tvaṃ rājā rayīṇām //
ṚV, 8, 32, 10.2 sādhu kṛṇvantam avase //
ṚV, 8, 77, 11.1 tuvikṣaṃ te sukṛtaṃ sūmayaṃ dhanuḥ sādhur bundo hiraṇyayaḥ /
ṚV, 8, 84, 9.1 kṣeti kṣemebhiḥ sādhubhir nakir yaṃ ghnanti hanti yaḥ /
ṚV, 10, 14, 10.1 ati drava sārameyau śvānau caturakṣau śabalau sādhunā pathā /
ṚV, 10, 18, 5.1 yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu /
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 81, 7.2 sa no viśvāni havanāni joṣad viśvaśaṃbhūr avase sādhukarmā //
Arthaśāstra
ArthaŚ, 1, 10, 3.1 sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
ArthaŚ, 1, 10, 11.1 kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti //
Avadānaśataka
AvŚat, 11, 3.4 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 12, 4.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
AvŚat, 14, 5.12 sādhu bhagavan kriyatām asyā īter upaśamopāya iti /
AvŚat, 16, 3.9 sādhu deva udghāṭyatāṃ kriyākāra iti //
AvŚat, 17, 2.7 uktaś ca sādho asti me gurur jetavane sthito 'nuttaro gāndharvikarājaḥ /
AvŚat, 21, 1.6 tena hi bhikṣavaḥ śṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Aṣṭasāhasrikā
ASāh, 1, 7.1 atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt sādhu sādhvāyuṣman subhūte /
ASāh, 1, 7.1 atha khalvāyuṣmān śāriputra āyuṣmate subhūtaye sādhukāramadāt sādhu sādhvāyuṣman subhūte /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 16.5 atha khalu bhagavān āyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 20.3 sādhu bhagavannityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 32.9 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 36.6 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat sādhu sādhu āyuṣman subhūte /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 1, 38.1 evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sādhu sādhu āyuṣman śāriputra /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 3.1 atha khalu bhagavānāyuṣmantaṃ subhūtimāmantrayate sma sādhu sādhu subhūte sādhu khalu punastvaṃ subhūte yastvaṃ bodhisattvānāṃ mahāsattvānāmutsāhaṃ dadāsi /
ASāh, 2, 4.1 atha khalvāyuṣmān subhūtiḥ śakraṃ devānāmindramāmantrayate sma tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam /
ASāh, 3, 6.4 tān kauśika sarvān śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye 'haṃ te /
ASāh, 3, 6.5 sādhu bhagavanniti śakro devānāmindro bhagavataḥ pratyaśrauṣīt /
ASāh, 3, 22.3 bhagavānāha sādhu sādhu kauśika /
ASāh, 3, 22.3 bhagavānāha sādhu sādhu kauśika /
ASāh, 3, 24.1 bhagavānāha sādhu sādhu kauśika /
ASāh, 3, 24.1 bhagavānāha sādhu sādhu kauśika /
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 6, 12.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte /
ASāh, 8, 5.2 bhagavānāha sādhu sādhu subhūte /
ASāh, 8, 5.2 bhagavānāha sādhu sādhu subhūte /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 7.1 atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte yastvaṃ bodhisattvān mahāsattvānimāḥ saṅgakoṭīrbodhayasi /
ASāh, 8, 7.2 tena hi subhūte anyān api sūkṣmatarān saṅgānākhyāsyāmi tān śṛṇu sādhu ca suṣṭhu ca manasi kuru /
ASāh, 8, 7.4 sādhu bhagavan ityāyuṣmān subhūtirbhagavataḥ pratyaśrauṣīt //
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 8, 14.5 evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat sādhu sādhu subhūte /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.1 atha khalu śakro devānāmindro bhagavantametadavocat kathaṃ bhagavan prajñāpāramitāyāṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati kathaṃ prajñāpāramitāyāṃ caran prajñāpāramitāyāṃ yogamāpadyate evamukte bhagavān śakraṃ devānāmindrametadavocat sādhu sādhu kauśika /
ASāh, 10, 4.2 sādhu khalu punastvaṃ kauśika yastvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamenamarthaṃ paripraṣṭavyaṃ paripraśnīkartavyaṃ manyase /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
ASāh, 10, 12.1 evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sādhu sādhu śāriputra /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 43.0 sādhunipuṇābhyām arcāyāṃ saptamy aprateḥ //
Aṣṭādhyāyī, 3, 2, 134.0 ā kveḥ tacchīlataddharmatatsādhukāriṣu //
Aṣṭādhyāyī, 4, 3, 43.0 kālāt sādhupuṣpyatpacyamāneṣu //
Aṣṭādhyāyī, 4, 4, 98.0 tatra sādhuḥ //
Buddhacarita
BCar, 1, 81.2 bahuvidhamanukampayā sa sādhuḥ priyasutavad viniyojayāṃcakāra //
BCar, 2, 5.1 puṣṭāśca tuṣṭāśca tathāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ /
BCar, 2, 26.1 kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
BCar, 2, 33.2 śame 'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn //
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
BCar, 5, 46.2 paramārthasukhāya tasya sādhor abhiniścikramiṣā yato na reme //
BCar, 8, 34.1 priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā /
BCar, 9, 76.1 imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktam āptais tad avehi sādhviti /
BCar, 13, 63.2 āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ //
Carakasaṃhitā
Ca, Sū., 1, 35.2 sādhu bhūteṣvanukrośa ityuccair abruvan samam //
Ca, Sū., 1, 37.1 aho sādhviti nirghoṣo lokāṃs trīn anvavādayat /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 18, 39.2 susādhvapi kṛtaṃ yeṣu karma yātrākaraṃ bhavet //
Ca, Sū., 28, 43.2 bhavatyanṛṇatāṃ prāptaḥ sādhūnām iha paṇḍitaḥ //
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Śār., 6, 21.3 sarvāṅgānāṃ hyasya hṛdayaṃ mūlam adhiṣṭhānaṃ ca keṣāṃcid bhāvānām na ca tasmāt pūrvābhinirvṛttireṣāṃ tasmāddhṛdayaprabhṛtīnāṃ sarvāṅgānāṃ tulyakālābhinirvṛttiḥ sarve bhāvā hyanyonyapratibaddhāḥ tasmād yathābhūtadarśanaṃ sādhu //
Ca, Śār., 8, 21.6 sādhvācārā cātmānamupacareddhitābhyām āhāravihārābhyāmiti //
Ca, Śār., 8, 64.1 na hyasya vitrāsanaṃ sādhu /
Ca, Indr., 4, 21.1 viparyayeṇa yo vidyādgandhānāṃ sādhvasādhutām /
Ca, Cik., 1, 67.2 matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet //
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 5, 153.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu virecyate //
Lalitavistara
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 1, 83.1 tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā /
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
LalVis, 3, 27.4 sādhviti te sarve kṛtāñjalipuṭā bodhisattvamupasaṃkramya paryaprākṣuḥ kīdṛgguṇasampanne satpuruṣakularatne caramabhaviko bodhisattvaḥ pratyājāyata iti //
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 5, 12.2 sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha /
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 8, 2.2 rājā āha sādhu upanīyatāṃ kumāraḥ /
LalVis, 8, 3.2 sādhviti pratiśrutya mahāprajāpatī gautamī kumāraṃ maṇḍayati sma //
Mahābhārata
MBh, 1, 2, 241.4 sādhor iva gṛhasthasya śeṣās traya ivāśramāḥ /
MBh, 1, 14, 1.3 āstīkasya kaveḥ sādhoḥ śuśrūṣā paramā hi naḥ //
MBh, 1, 20, 11.1 balormimān sādhur adīnasattvaḥ samṛddhimān duṣprasahastvam eva /
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 41, 21.2 sādhu dārān kuruṣveti prajāyasveti cābhibho /
MBh, 1, 45, 28.1 na covāca sa medhāvī tam atho sādhvasādhu vā /
MBh, 1, 57, 10.1 dharmaśīlā janapadāḥ susaṃtoṣāśca sādhavaḥ /
MBh, 1, 61, 95.2 bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ /
MBh, 1, 68, 1.19 patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat /
MBh, 1, 68, 1.19 patnīnāṃ vacanaṃ śrutvā sādhu sādhvityacintayat /
MBh, 1, 68, 27.3 dharma eva hi sādhūnāṃ sarveṣāṃ hitakāraṇam /
MBh, 1, 69, 11.1 anyān parivadan sādhur yathā hi paritapyate /
MBh, 1, 74, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate /
MBh, 1, 81, 3.4 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān /
MBh, 1, 85, 25.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MBh, 1, 87, 12.2 so 'haṃ yadaivākṛtapūrvaṃ careyaṃ vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 87, 18.1 kuryām apūrvaṃ na kṛtaṃ yad anyair vivitsamānaḥ kim u tatra sādhu /
MBh, 1, 88, 4.3 kuryāṃ na caivākṛtapūrvam anyair vivitsamānaḥ kim u tatra sādhu //
MBh, 1, 88, 16.6 sarve tvavabhṛthasnātāḥ svargatāḥ sādhavaḥ saha //
MBh, 1, 88, 24.3 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ caupadaśviṃ tathaiva /
MBh, 1, 92, 13.3 kulasya ye vaḥ prasthitāstatsādhutvam anuttamam //
MBh, 1, 94, 3.2 āsīd bharatavaṃśasya goptā sādhujanasya ca //
MBh, 1, 96, 33.2 vismitāḥ samapadyanta sādhu sādhviti cābruvan //
MBh, 1, 96, 33.2 vismitāḥ samapadyanta sādhu sādhviti cābruvan //
MBh, 1, 96, 53.19 akāmavṛtto dharmātman sādhu manye mataṃ tava /
MBh, 1, 96, 53.101 sā sādhu vraja kalyāṇi na māṃ bhīṣmo dahed balāt /
MBh, 1, 100, 13.5 viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame /
MBh, 1, 101, 8.2 na kiṃcid vacanaṃ rājann avadat sādhvasādhu vā //
MBh, 1, 105, 7.22 śrūyate bhavataḥ sādhvī svasā mādrī yaśasvinī /
MBh, 1, 105, 7.29 sādhu vā yadi vāsādhu tan nātikrāntum utsahe /
MBh, 1, 107, 37.19 sādhvayaṃ praśna uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 107, 37.24 etasminnantare sādhvī gāndhārī sudṛḍhavratā /
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa //
MBh, 1, 111, 21.8 apatyaṃ dharmaphaladaṃ śreṣṭhād icchanti sādhavaḥ /
MBh, 1, 111, 31.1 apatyaṃ dharmaphaladaṃ śreṣṭhaṃ vindanti sādhavaḥ /
MBh, 1, 111, 32.3 yā hi te bhaginī sādhvī śrutasenā yaśasvinī /
MBh, 1, 112, 28.1 darśayasva naravyāghra sādhu mām asukhānvitām /
MBh, 1, 113, 12.9 pativratāṃ tapovṛddhāṃ sādhvācārair alaṃkṛtām /
MBh, 1, 113, 40.47 ādikalpe punaścaiva bhidyante sādhubhiḥ punaḥ /
MBh, 1, 114, 11.9 sādhvayaṃ praśnam uddiṣṭaḥ pāṇḍaveya bravīmi te /
MBh, 1, 116, 30.26 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 119, 38.38 svenānumānena paraṃ sādhuṃ samanupaśyati /
MBh, 1, 122, 38.8 apajyaṃ kriyatāṃ cāpaṃ sādhvastraṃ pratipādaya /
MBh, 1, 122, 44.5 sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt /
MBh, 1, 122, 44.5 sādhu sādhviti taṃ pārthaḥ pariṣvajyedam abravīt /
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 124, 26.2 vismayotphullanayanāḥ sādhu sādhviti bhārata //
MBh, 1, 128, 4.79 pāñcālānāṃ kurūṇāṃ ca sādhu sādhviti niḥsvanaḥ /
MBh, 1, 128, 4.79 pāñcālānāṃ kurūṇāṃ ca sādhu sādhviti niḥsvanaḥ /
MBh, 1, 129, 7.2 abhiṣiñcāma sādhvadya satyaṃ karuṇavedinam /
MBh, 1, 129, 18.41 abhiṣiñcāma sādhvatra satyaṃ karuṇavedinam /
MBh, 1, 134, 18.4 tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam /
MBh, 1, 137, 5.5 sādhūn anāthān dharmiṣṭhān satyavrataparāyaṇān /
MBh, 1, 142, 27.2 kṛtakarmā pariśrāntaḥ sādhu tāvad upārama //
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 143, 11.8 īśā rakṣaḥsu sādhvyasmi rājñī sālakaṭaṅkaṭī /
MBh, 1, 143, 16.5 dharmārthakāmamokṣeṣu dayāṃ kurvanti sādhavaḥ /
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 145, 33.2 tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm /
MBh, 1, 146, 10.2 mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi //
MBh, 1, 150, 5.3 parityāgaṃ hi putrasya na praśaṃsanti sādhavaḥ //
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 151, 25.18 tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 156, 6.1 te vayaṃ sādhu pāñcālān gacchāma yadi manyase /
MBh, 1, 156, 8.2 te tatra sādhu gacchāmo yadi tvaṃ putra manyase //
MBh, 1, 158, 36.1 sādhvimaṃ labdhavāṃl lābhaṃ yo 'haṃ divyāstradhāriṇam /
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 161, 7.1 sādhu mām asitāpāṅge kāmārtaṃ mattakāśini /
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 181, 27.1 ūcuśca sahitāstatra sādhvime brāhmaṇarṣabhāḥ /
MBh, 1, 184, 7.1 sā hṛṣṭarūpaiva tu rājaputrī tasyā vacaḥ sādhvaviśaṅkamānā /
MBh, 1, 184, 7.2 yathāvad uktaṃ pracakāra sādhvī te cāpi sarve 'bhyavajahrur annam //
MBh, 1, 185, 26.1 aprāpyarūpāṃ hi narendrakanyām imām ahaṃ brāhmaṇa sādhu manye /
MBh, 1, 186, 9.1 kuntī tu kṛṣṇāṃ parigṛhya sādhvīm antaḥpuraṃ drupadasyāviveṣa /
MBh, 1, 191, 8.1 atithīn āgatān sādhūn bālān vṛddhān gurūṃstathā /
MBh, 1, 192, 21.11 sādhvācārā tathā kuntī saṃbandho drupadena ca /
MBh, 1, 193, 20.2 sādhu vā yadi vāsādhu kiṃ vā rādheya manyase //
MBh, 1, 196, 25.1 evaṃ vidvann upādatsva mantriṇāṃ sādhvasādhutām /
MBh, 1, 197, 29.27 ānīya pāṇḍavān sādhūn putrāṃśca saha sarvaśaḥ /
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 199, 25.30 bhīṣmo droṇaḥ kṛpaḥ kṣattā sādhu sādhvityabhāṣata /
MBh, 1, 206, 34.9 parityajya gatā sādhvī ulūpī nijamandiram /
MBh, 1, 212, 1.241 teṣāṃ pravṛttiṃ sādhūnāṃ śṛṇu mādhavi tad yathā /
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 212, 23.2 tūṣṇīṃ bhūtāstataḥ sarve sādhu sādhviti cābruvan //
MBh, 1, 224, 21.2 nocuste vacanaṃ kiṃcit tam ṛṣiṃ sādhvasādhu vā //
MBh, 2, 5, 69.1 kaccit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ /
MBh, 2, 12, 7.4 sādhu dharmeti dharmeti nānyacchrūyeta bhāṣitam //
MBh, 2, 15, 5.1 saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana /
MBh, 2, 15, 8.1 kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ /
MBh, 2, 20, 5.1 trailokye kṣatradharmāddhi śreyāṃsaṃ sādhucāriṇām /
MBh, 2, 20, 8.1 rājā rājñaḥ kathaṃ sādhūn hiṃsyānnṛpatisattama /
MBh, 2, 36, 6.2 adṛśyarūpā vācaścāpyabruvan sādhu sādhviti //
MBh, 2, 36, 6.2 adṛśyarūpā vācaścāpyabruvan sādhu sādhviti //
MBh, 2, 39, 2.2 bhīmasenārjunābhyāṃ ca kastat sādhviti manyate //
MBh, 2, 39, 7.2 apakṛṣṭāḥ satāṃ mārgānmanyante tacca sādhviti //
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 50, 3.2 putra kāmayase mohānmaivaṃ bhūḥ śāmya sādhviha //
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 53, 7.2 dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam //
MBh, 2, 60, 9.2 na taṃ sūtaṃ pratyuvāca vacanaṃ sādhvasādhu vā //
MBh, 2, 61, 17.2 na ca te pṛthivīpālāstam ūcuḥ sādhvasādhu vā //
MBh, 2, 62, 22.3 nocur vacaḥ sādhvatha vāpyasādhu mahīkṣito dhārtarāṣṭrasya bhītāḥ //
MBh, 2, 66, 29.2 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ //
MBh, 3, 1, 15.2 sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ //
MBh, 3, 2, 60.3 yenāpatrapate sādhur asādhus tena tuṣyati //
MBh, 3, 5, 6.2 yathā putras tava kauravya pāpān mukto loke pratitiṣṭheta sādhu //
MBh, 3, 9, 5.1 vāryatāṃ sādhvayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ /
MBh, 3, 9, 6.2 yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām //
MBh, 3, 11, 2.1 bhavāṃstu manyate sādhu yat kurūṇāṃ sukhodayam /
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 3, 22, 14.1 tad alaṃ sādhu yuddhena nivartasva janārdana /
MBh, 3, 23, 20.2 sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam //
MBh, 3, 23, 21.1 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara /
MBh, 3, 30, 14.1 manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ /
MBh, 3, 30, 14.2 kṣamāvato jayo nityaṃ sādhor iha satāṃ matam //
MBh, 3, 30, 15.2 tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam /
MBh, 3, 33, 27.1 kuśalena kṛtaṃ karma kartrā sādhu viniścitam /
MBh, 3, 36, 33.1 atha vānaḍuhe rājan sādhave sādhuvāhine /
MBh, 3, 36, 33.1 atha vānaḍuhe rājan sādhave sādhuvāhine /
MBh, 3, 39, 27.2 saṃtāpayati naḥ sarvān asau sādhu nivāryatām //
MBh, 3, 40, 28.2 paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt //
MBh, 3, 40, 28.2 paramaṃ vismayaṃ cakre sādhu sādhviti cābravīt //
MBh, 3, 43, 18.1 tvayi pratiṣṭhite sādho rathasthe sthiravājini /
MBh, 3, 43, 22.1 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām /
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 58, 3.2 damayantyāḥ paṇaḥ sādhu vartatāṃ yadi manyase //
MBh, 3, 61, 43.1 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ /
MBh, 3, 72, 6.3 damayantyā vacaḥ sādhu nibodha puruṣarṣabha //
MBh, 3, 84, 17.1 bhavān anyad vanaṃ sādhu bahvannaṃ phalavacchuci /
MBh, 3, 97, 20.3 eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ //
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 123, 9.2 sādhu cyavanam utsṛjya varayasvaikam āvayoḥ /
MBh, 3, 131, 14.2 śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhviti manyase //
MBh, 3, 139, 9.1 so 'smadarthe vrataṃ sādhu cara tvaṃ brahmahiṃsanam /
MBh, 3, 147, 5.2 sādhu gaccha nivartasva mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 149, 48.1 buddhyā supratipanneṣu kuryāt sādhuparigraham /
MBh, 3, 159, 12.2 vāryatāṃ sādhvayaṃ rājaṃs tvayā dharmabhṛtāṃ vara //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 170, 64.2 marudbhiḥ sahitaḥ śrīmān sādhu sādhvity athābravīt //
MBh, 3, 184, 9.1 dhenuṃ dattvā suvratāṃ sādhudohāṃ kalyāṇavat sāmapalāyinīṃ ca /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 185, 14.2 bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya //
MBh, 3, 190, 23.3 sādhvatra ramyatām iti //
MBh, 3, 190, 27.2 sādhvavatara vāpīsalilam iti //
MBh, 3, 190, 57.5 sādhu pratigamyatām iti //
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 191, 15.3 sādhvāgamyatāṃ tāvad iti //
MBh, 3, 191, 27.2 sādhu /
MBh, 3, 197, 14.1 sādhvācārā śucir dakṣā kuṭumbasya hitaiṣiṇī /
MBh, 3, 198, 43.1 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet /
MBh, 3, 198, 68.2 śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi //
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 201, 9.1 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ /
MBh, 3, 201, 11.3 tasya sādhusamārambhād buddhir dharmeṣu jāyate //
MBh, 3, 205, 11.3 prīto 'smi tava dharmajña sādhvācāra guṇānvita //
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 219, 20.3 parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ //
MBh, 3, 225, 24.1 kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena /
MBh, 3, 225, 24.1 kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena /
MBh, 3, 233, 4.1 tān rathān sādhu sampannān saṃyuktāñjavanair hayaiḥ /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 239, 10.1 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam /
MBh, 3, 245, 31.2 pātre deśe ca kāle ca sādhubhyaḥ pratipādayet //
MBh, 3, 246, 26.2 tat sarvaṃ bhavatā sādho yathāvad upapāditam //
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 3, 247, 36.2 tavānukampayā sādho sādhu gacchāma māciram //
MBh, 3, 254, 10.1 ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti /
MBh, 3, 275, 29.3 sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama //
MBh, 3, 294, 11.2 pratigṛhṇīṣva mattas tvaṃ sādhu brāhmaṇapuṃgava //
MBh, 4, 1, 7.1 sa sādhu kaunteya ito vāsam arjuna rocaya /
MBh, 4, 1, 17.3 virāṭanṛpateḥ sādho raṃsyase kena karmaṇā /
MBh, 4, 1, 22.5 darśanīyān sabhānandān kuśalaiḥ sādhu niṣṭhitān /
MBh, 4, 3, 19.3 na pāpam abhijānāsi sādhu sādhvīvrate sthitā /
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 4, 8, 16.1 keśāñ jānāmyahaṃ kartuṃ piṃṣe sādhu vilepanam /
MBh, 4, 13, 18.2 te tvāṃ nihanyuḥ kupitāḥ sādhvalaṃ mā vyanīnaśaḥ //
MBh, 4, 15, 28.3 sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan //
MBh, 4, 15, 28.3 sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan //
MBh, 4, 16, 8.1 vīṇeva madhurābhāṣā gāndhāraṃ sādhu mūrchitā /
MBh, 4, 25, 8.2 anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇaḥ //
MBh, 4, 26, 7.2 kriyatāṃ sādhu saṃcintya vāsaścaiṣāṃ pracintyatām //
MBh, 4, 27, 3.3 bhīṣmaḥ samavadat tatra giraṃ sādhubhir arcitām //
MBh, 4, 27, 5.1 śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ /
MBh, 4, 27, 10.1 sā tviyaṃ sādhu vaktavyā na tvanītiḥ kathaṃcana /
MBh, 4, 35, 6.1 sā sārathyaṃ mama bhrātuḥ kuru sādhu bṛhannaḍe /
MBh, 4, 36, 27.4 dīrghāṃ veṇīṃ vidhunvānaḥ sādhu rakte ca vāsasī //
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 53, 22.2 śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan //
MBh, 4, 53, 22.2 śarān visṛjatostūrṇaṃ sādhu sādhviti pūjayan //
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 59, 17.1 tataste kuravaḥ sarve sādhu sādhviti cābruvan /
MBh, 4, 59, 22.2 sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan //
MBh, 4, 59, 22.2 sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan //
MBh, 5, 12, 3.1 jahi krodham imaṃ sādho na krudhyanti bhavadvidhāḥ /
MBh, 5, 12, 27.3 brahman sādhvidam uktaṃ te hitaṃ sarvadivaukasām /
MBh, 5, 14, 1.2 athaināṃ rūpiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ /
MBh, 5, 22, 9.2 mādrīputrau sṛñjayāścāpi sarve purā yuddhāt sādhu tasya pradānam //
MBh, 5, 23, 27.1 na karmaṇā sādhunaikena nūnaṃ kartuṃ śakyaṃ bhavatīha saṃjaya /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 24, 3.2 mitradhruk syād dhṛtarāṣṭraḥ saputro yuṣmān dviṣan sādhuvṛttān asādhuḥ //
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 26, 8.1 svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyam anvicchati tanna sādhu /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 29, 4.3 yathākhyātam āvasataḥ kuṭumbaṃ purākalpāt sādhu vilopam āttha //
MBh, 5, 29, 7.2 tatra yo 'nyat karmaṇaḥ sādhu manyenmoghaṃ tasya lapitaṃ durbalasya //
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 30, 18.1 nikartane devane yo 'dvitīyaś channopadhaḥ sādhudevī matākṣaḥ /
MBh, 5, 32, 26.2 parastvenaṃ garhayate 'parādhe praśaṃsate sādhuvṛttaṃ tam eva //
MBh, 5, 35, 41.1 tṛṇolkayā jñāyate jātarūpaṃ yuge bhadro vyavahāreṇa sādhuḥ /
MBh, 5, 37, 7.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 5, 37, 7.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 5, 39, 4.1 dveṣyo na sādhur bhavati na medhāvī na paṇḍitaḥ /
MBh, 5, 39, 16.2 kulavṛddhiṃ ca rājendra tasmāt sādhu samācara //
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 5, 45, 20.1 na sādhunā nota asādhunā vā samānam etad dṛśyate mānuṣeṣu /
MBh, 5, 46, 13.2 dūto nastūrṇam āyātaḥ saindhavaiḥ sādhuvāhibhiḥ //
MBh, 5, 47, 87.2 dharmād adharmaścarito garīyān iti dhruvaṃ nāsti kṛtaṃ na sādhu //
MBh, 5, 47, 89.2 idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ //
MBh, 5, 48, 44.1 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam /
MBh, 5, 52, 14.1 tair ayuddhaṃ sādhu manye kuravastannibodhata /
MBh, 5, 56, 58.1 bhīṣmaṃ caiva brūhi gatvā tvam āśu yudhiṣṭhiraṃ sādhunaivābhyupeta /
MBh, 5, 70, 41.2 atra no yatamānānāṃ vadhaśced api sādhu tat //
MBh, 5, 79, 9.2 sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ //
MBh, 5, 79, 9.2 sādhu sādhviti śaineyaṃ harṣayanto yuyutsavaḥ //
MBh, 5, 94, 4.2 tāṃ śrutvā śreya ādatsva yadi sādhviti manyase //
MBh, 5, 98, 19.1 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān /
MBh, 5, 110, 11.1 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran /
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 126, 5.1 kathaṃ ca jñātayastāta śreyāṃsaḥ sādhusaṃmatāḥ /
MBh, 5, 126, 11.2 sveṣu bandhuṣu kaḥ sādhuścared evam asāṃpratam //
MBh, 5, 128, 14.1 dharmād apetam arthācca karma sādhuvigarhitam /
MBh, 5, 131, 41.2 tridaśā iva śakrasya sādhu tasyeha jīvitam //
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 5, 134, 19.2 brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam //
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 5, 147, 18.1 paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ /
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 5, 147, 32.2 priyaḥ prajānāṃ suhṛdānukampī jitendriyaḥ sādhujanasya bhartā //
MBh, 5, 149, 43.1 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ /
MBh, 5, 165, 17.1 duryodhana mahābāho sādhu samyag avekṣyatām /
MBh, 5, 192, 11.1 devānāṃ pratipattiśca satyā sādhumatā sadā /
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, BhaGī 4, 8.1 paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām /
MBh, 6, BhaGī 6, 9.2 sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate //
MBh, 6, BhaGī 9, 30.2 sādhureva sa mantavyaḥ samyagvyavasito hi saḥ //
MBh, 6, BhaGī 17, 26.1 sadbhāve sādhubhāve ca sadityetatprayujyate /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 6, 41, 102.1 sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ /
MBh, 6, 45, 37.1 tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ /
MBh, 6, 54, 5.3 sādhu sādhviti rājendra phalgunaṃ pratyapūjayan //
MBh, 6, 54, 5.3 sādhu sādhviti rājendra phalgunaṃ pratyapūjayan //
MBh, 6, 55, 55.2 sādhu pārtha mahābāho sādhu bho pāṇḍunandana //
MBh, 6, 55, 55.2 sādhu pārtha mahābāho sādhu bho pāṇḍunandana //
MBh, 6, 70, 16.1 sādhvidaṃ kathyate vīrā yad evaṃ matir adya vaḥ /
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 85, 11.2 tad eva tvām anuprāptaṃ vacanaṃ sādhu bhāṣitam //
MBh, 6, 91, 44.2 sādhu sādhviti sainyāni pāṇḍaveyānyapūjayan //
MBh, 6, 91, 44.2 sādhu sādhviti sainyāni pāṇḍaveyānyapūjayan //
MBh, 6, 91, 64.2 sādhu sādhviti nādena pṛthivīm anunādayan //
MBh, 6, 91, 64.2 sādhu sādhviti nādena pṛthivīm anunādayan //
MBh, 6, 92, 41.2 sādhu sādhviti sainyānāṃ praṇādo 'bhūd viśāṃ pate //
MBh, 6, 92, 41.2 sādhu sādhviti sainyānāṃ praṇādo 'bhūd viśāṃ pate //
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 7, 8, 16.1 balino ghoṣiṇo dāntāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 15, 22.2 siṃhanādaravo hyāsīt sādhu sādhviti bhāṣatām //
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 26, 27.2 dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhvityapūjayan //
MBh, 7, 28, 24.2 aparā paśyati jagat kurvāṇaṃ sādhvasādhunī //
MBh, 7, 31, 66.1 bhallābhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam /
MBh, 7, 35, 36.2 sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ //
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 37, 8.2 nādena sarvabhūtāni sādhu sādhviti bhārata //
MBh, 7, 42, 2.1 tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ /
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 50, 47.1 pīḍyamānaḥ śarair bālastāta sādhvabhidhāva mām /
MBh, 7, 51, 26.1 sādhūn asūyatāṃ ye ca ye cāpi parivādinām /
MBh, 7, 51, 29.2 avamanyamāno yān yāti vṛddhān sādhūṃstathā gurūn //
MBh, 7, 51, 33.1 saṃśritaṃ vāpi yastyaktvā sādhuṃ tadvacane ratam /
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 55, 31.2 yāṃ gatiṃ sādhavo yānti tāṃ gatiṃ vraja putraka //
MBh, 7, 58, 5.2 vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 60, 7.2 namaskṛtya vṛṣāṅkāya sādhu sādhvityathābruvan //
MBh, 7, 63, 17.2 jayadrathasya rājendra hayāḥ sādhupravāhinaḥ /
MBh, 7, 64, 58.1 pratodaiścāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ /
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 74, 10.1 tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 92, 32.2 avidhyat sādhudāntān vai saindhavān sātvatasya ha //
MBh, 7, 95, 30.2 evam uktastadā sūtaḥ śikṣitān sādhuvāhinaḥ /
MBh, 7, 105, 10.2 tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām //
MBh, 7, 109, 11.1 tayā jaghānādhiratheḥ sadaśvān sādhuvāhinaḥ /
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 112, 16.2 sādhu sādhviti vegena siṃhanādam athānadan //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 122, 14.1 nīyatāṃ paralokāya sādhvayaṃ kulapāṃsanaḥ /
MBh, 7, 122, 25.1 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ /
MBh, 7, 148, 8.2 śaṅkhavarṇānmahāvegān saindhavān sādhuvāhinaḥ //
MBh, 7, 164, 136.1 asaṃśayaṃ tathābhūte pāñcālyaḥ sādhvamanyata /
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 164, 155.1 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhviti /
MBh, 7, 164, 159.2 ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam /
MBh, 7, 164, 159.2 ajayyaṃ samare dṛṣṭvā sādhu sādhviti sātvatam /
MBh, 7, 168, 4.1 kṣatāt trātā kṣatājjīvan kṣāntastriṣvapi sādhuṣu /
MBh, 7, 169, 18.2 tvāṃ prāpya sahasodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ //
MBh, 7, 169, 21.2 na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi //
MBh, 7, 172, 62.1 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ kṣīṇe pāpe manasā ye viśokāḥ /
MBh, 8, 8, 40.1 tataḥ sādhuvisṛṣṭena kṣureṇa puruṣarṣabhaḥ /
MBh, 8, 24, 112.2 sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata //
MBh, 8, 24, 112.2 sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata //
MBh, 8, 30, 28.1 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān /
MBh, 8, 30, 38.1 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi /
MBh, 8, 30, 85.2 vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ //
MBh, 8, 34, 22.2 abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati /
MBh, 8, 43, 33.1 paśya pārtha dhanuḥ śreṣṭhaṃ vikarṣan sādhu śobhate /
MBh, 8, 49, 27.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 8, 49, 86.2 tān naiṣi saṃtartum asādhujuṣṭān yena sma sarve nirayaṃ prapannāḥ //
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 66, 27.1 sa citravarmeṣuvaro vidārya prāṇān nirasyann iva sādhu muktaḥ /
MBh, 9, 2, 14.2 anuśādhīti kauravya tat sādhu vada me vacaḥ //
MBh, 9, 3, 39.1 yuṣmābhistāni cīrṇāni yānyasādhūni sādhuṣu /
MBh, 9, 4, 46.2 sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire //
MBh, 9, 4, 46.2 sādhu sādhviti rājānaṃ kṣatriyāḥ saṃbabhāṣire //
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 11, 5.2 tāvakāśca pare caiva sādhu sādhvityathābruvan //
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 53, 7.2 sutā dhṛtavratā sādhvī niyatā brahmacāriṇī //
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 54, 9.2 antarikṣagatā devāḥ sādhu sādhvityapūjayan /
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 9, 60, 51.2 siddhāśca mumucur vācaḥ sādhu sādhviti bhārata //
MBh, 9, 63, 20.2 priyebhyaḥ prakṛtaṃ sādhu ko nu svantataro mayā //
MBh, 10, 3, 14.1 niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati /
MBh, 10, 3, 15.1 sarvo hi puruṣo bhoja sādhvetad iti niścitaḥ /
MBh, 10, 3, 20.1 adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ /
MBh, 10, 3, 22.2 prakuryāṃ sumahat karma na me tat sādhu saṃmatam //
MBh, 10, 4, 31.3 iti me niścitā buddhir eṣā sādhumatā ca me //
MBh, 10, 10, 24.1 kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ śokārṇave sādya vinaṅkṣyatīti /
MBh, 10, 15, 22.1 evaṃ dhṛtimataḥ sādhoḥ sarvāstraviduṣaḥ sataḥ /
MBh, 10, 16, 4.1 tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati /
MBh, 11, 6, 3.1 etanme sarvam ācakṣva sādhu ceṣṭāmahe tathā /
MBh, 11, 7, 17.2 sādhuḥ paramaduḥkhānāṃ duḥkhabhaiṣajyam ācaret //
MBh, 11, 26, 2.2 duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase //
MBh, 12, 3, 23.2 tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ //
MBh, 12, 7, 6.1 sādhu kṣamā damaḥ śaucam avairodhyam amatsaraḥ /
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 12, 15, 31.1 satyaṃ cedaṃ brahmaṇā pūrvam uktaṃ daṇḍaḥ prajā rakṣati sādhu nītaḥ /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 15, 50.2 ubhayaṃ sarvakāryeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 21, 14.1 asādhunigraharataḥ sādhūnāṃ pragrahe rataḥ /
MBh, 12, 28, 8.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 32, 12.1 īśvareṇa niyuktā hi sādhvasādhu ca pārthiva /
MBh, 12, 36, 10.2 sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt //
MBh, 12, 52, 9.2 sādhu me tvaṃ prasīdasva dāśārhakulanandana //
MBh, 12, 57, 24.2 dharmeṣu niratān sādhūn acalān acalān iva //
MBh, 12, 58, 7.1 sādhūnām aparityāgaḥ kulīnānāṃ ca dhāraṇam /
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 58, 26.1 sādhu sādhviti saṃhṛṣṭāḥ puṣyamāṇair ivānanaiḥ /
MBh, 12, 59, 97.2 prajānāṃ rakṣitā sādhur daṇḍanītiviśāradaḥ //
MBh, 12, 59, 128.2 prathitā dhanataśceyaṃ pṛthivī sādhubhiḥ smṛtā //
MBh, 12, 60, 50.2 yaṣṭum icchati yajñaṃ yaḥ sādhum eva vadanti tam //
MBh, 12, 60, 51.1 ṛṣayastaṃ praśaṃsanti sādhu caitad asaṃśayam /
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 66, 2.3 yathā mama mahābāho viditāḥ sādhusaṃmatāḥ //
MBh, 12, 66, 4.2 sādhvācārapravṛttānāṃ cāturāśramyakarmaṇām //
MBh, 12, 66, 18.1 sādhūnām arcanīyānāṃ prajāsu viditātmanām /
MBh, 12, 66, 24.2 arhayan puruṣavyāghra sādhūnām āśrame vaset //
MBh, 12, 66, 26.1 ye dharmakuśalā loke dharmaṃ kurvanti sādhavaḥ /
MBh, 12, 66, 34.1 vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām /
MBh, 12, 69, 16.1 guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye /
MBh, 12, 71, 6.2 ādadyānna ca sādhubhyo nāsatpuruṣam āśrayet //
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 74, 17.2 pāpaiḥ pāpāḥ saṃjanayanti rudraṃ tataḥ sarvān sādhvasādhūn hinasti //
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
MBh, 12, 74, 24.2 sādhvasādhūn dhārayatīha bhūmiḥ sādhvasādhūṃstāpayatīha sūryaḥ /
MBh, 12, 74, 24.3 sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti //
MBh, 12, 74, 24.3 sādhvasādhūn vātayatīha vāyur āpastathā sādhvasādhūn vahanti //
MBh, 12, 76, 29.1 alpaṃ tu sādhubhūyiṣṭhaṃ yat karmodāram eva tat /
MBh, 12, 76, 36.1 anu tvā tāta jīvantu suhṛdaḥ sādhubhiḥ saha /
MBh, 12, 78, 3.2 iti rājñāṃ purāvṛttam abhijalpanti sādhavaḥ //
MBh, 12, 79, 7.1 pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ /
MBh, 12, 79, 11.2 ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam //
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 81, 8.1 asādhuḥ sādhutām eti sādhur bhavati dāruṇaḥ /
MBh, 12, 81, 37.2 ubhayaṃ jñātilokeṣu dṛśyate sādhvasādhu ca //
MBh, 12, 86, 18.1 tataḥ sākṣibalaṃ sādhu dvaidhe vādakṛtaṃ bhavet /
MBh, 12, 91, 5.2 taṃ rājā sādhu yaḥ śāsti sa rājā pṛthivīpatiḥ //
MBh, 12, 91, 17.2 sa rājā yaḥ prajāḥ śāsti sādhukṛt puruṣarṣabhaḥ //
MBh, 12, 92, 42.2 bhūtānāṃ sattvajijñāsāṃ sādhvasādhu ca sarvadā //
MBh, 12, 96, 12.1 sādhūnāṃ tu mithobhedāt sādhuśced vyasanī bhavet /
MBh, 12, 96, 12.1 sādhūnāṃ tu mithobhedāt sādhuśced vyasanī bhavet /
MBh, 12, 96, 16.1 karma caitad asādhūnām asādhuṃ sādhunā jayet /
MBh, 12, 98, 3.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca /
MBh, 12, 101, 2.3 sādhvācāratayā kecit tathaivaupayikā api /
MBh, 12, 102, 20.1 adhārmikā bhinnavṛttāḥ sādhvevaiṣāṃ parābhavaḥ /
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 103, 31.1 manyate karśayitvā tu kṣamā sādhviti śambaraḥ /
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 104, 21.1 aurjasthyaṃ vijayed evaṃ saṃgṛhṇan sādhusaṃmatān /
MBh, 12, 110, 4.2 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 110, 26.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 12, 110, 26.2 māyācāro māyayā vartitavyaḥ sādhvācāraḥ sādhunā pratyudeyaḥ //
MBh, 12, 111, 12.2 yeṣām arthāśca sādhvarthā durgāṇyatitaranti te //
MBh, 12, 112, 60.2 necchate dīyamānaṃ ca sādhu tāvad vimṛśyatām //
MBh, 12, 115, 13.2 varjayet sādhubhir varjyaṃ sārameyāmiṣaṃ yathā //
MBh, 12, 118, 6.1 akulīnastu puruṣaḥ prakṛtaḥ sādhusaṃkṣayāt /
MBh, 12, 119, 9.1 sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ /
MBh, 12, 122, 23.1 atra sādhvanukampāṃ vai kartum arhasi kevalam /
MBh, 12, 123, 17.1 taṃ prajā nānuvartante brāhmaṇā na ca sādhavaḥ /
MBh, 12, 128, 6.2 śrutvopāsya sadācāraiḥ sādhur bhavati sa kvacit //
MBh, 12, 130, 3.3 sarvaṃ sādhvartham evedam asādhvarthaṃ na kiṃcana //
MBh, 12, 130, 10.2 tat pramāṇo 'vagāheta tena tat sādhvasādhu vā //
MBh, 12, 130, 14.1 yathā samadhurau damyau sudāntau sādhuvāhinau /
MBh, 12, 133, 24.2 sādhūnām ācaran kṣemaṃ dasyūn pāpānnivartayan //
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 178.1 na tu mām anyathā sādho tvaṃ vijñātum ihārhasi /
MBh, 12, 136, 180.1 tanmām evaṃgate sādho na yāvayitum arhasi /
MBh, 12, 136, 183.1 sādhur bhavāñ śrutārtho 'smi prīyate na ca viśvase /
MBh, 12, 139, 55.1 sādhvanyam anupaśya tvam upāyaṃ prāṇadhāraṇe /
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 139, 87.2 asthānato hīnataḥ kutsitād vā taṃ vidvāṃsaṃ bādhate sādhuvṛttam /
MBh, 12, 140, 21.1 ajñānājjñānahetutvād vacanaṃ sādhu manyate /
MBh, 12, 147, 12.2 nirviṇṇātmā parokṣo vā dhikkṛtaḥ sarvasādhuṣu //
MBh, 12, 148, 32.1 chidrāṇi vasanasyeva sādhunā vivṛṇoti yaḥ /
MBh, 12, 152, 25.1 na teṣāṃ bhidyate vṛttaṃ yat purā sādhubhiḥ kṛtam /
MBh, 12, 152, 26.1 te sevyāḥ sādhubhir nityaṃ yeṣvahiṃsā pratiṣṭhitā /
MBh, 12, 153, 2.3 pradveṣṭi sādhuvṛttāṃśca sa lokasyaiti vācyatām //
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 12, 156, 14.2 kṣamate sarvataḥ sādhuḥ sādhvāpnoti ca satyavān //
MBh, 12, 157, 12.2 etat tu kṣīyate tāta sādhūnām upasevanāt //
MBh, 12, 158, 11.1 bhakṣyaṃ bhojyam atho lehyaṃ yaccānyat sādhu bhojanam /
MBh, 12, 159, 2.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ /
MBh, 12, 160, 3.2 khaḍgena śakyate yuddhe sādhvātmā parirakṣitum //
MBh, 12, 166, 19.1 dasyūnāṃ dīyatām eṣa sādhvadya puruṣādhamaḥ /
MBh, 12, 170, 18.2 parikṣīṇaḥ parasvānām ādānaṃ sādhu manyate //
MBh, 12, 174, 6.1 priyadevātitheyāśca vadānyāḥ priyasādhavaḥ /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 184, 11.1 vānaprasthānāṃ dravyopaskāra iti prāyaśaḥ khalvete sādhavaḥ sādhupathyadarśanāḥ svādhyāyaprasaṅginas tīrthābhigamanadeśadarśanārthaṃ pṛthivīṃ paryaṭanti /
MBh, 12, 197, 11.2 manaḥ śrotrādibhir yuktaṃ śabdādīn sādhu paśyati //
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 12, 213, 11.2 sādhukāmaścāspṛhayann āyāti pratyayaṃ nṛṣu //
MBh, 12, 215, 17.1 yastu kartāram ātmānaṃ manyate sādhvasādhunoḥ /
MBh, 12, 216, 7.2 naitat te sādhu maghavan yad etad anupṛcchasi /
MBh, 12, 232, 30.1 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
MBh, 12, 249, 8.2 prasīda bhagavan sādho vara eṣa vṛto mayā //
MBh, 12, 251, 10.1 satyasya vacanaṃ sādhu na satyād vidyate param /
MBh, 12, 252, 1.2 sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam /
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 254, 22.2 evaṃ yaḥ sādhubhir dāntaścared adrohacetasā //
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 256, 1.3 pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā //
MBh, 12, 258, 49.1 hatvā sādhvīṃ ca nārīṃ ca vyasanitvācca śāsitām /
MBh, 12, 259, 11.2 sādhoścāpi hyasādhubhyo jāyate 'śobhanā prajā //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 264, 13.2 sādhu hiṃsaya māṃ satya hato yāsyāmi sadgatim //
MBh, 12, 265, 10.2 tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ //
MBh, 12, 265, 14.1 tasya sādhusamācārād abhyāsāccaiva vardhate /
MBh, 12, 274, 21.2 uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim //
MBh, 12, 276, 35.1 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu /
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 288, 34.1 sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum /
MBh, 12, 288, 43.2 kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate /
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 12, 297, 12.1 nityaṃ ca bahu dātavyaṃ sādhubhyaścānasūyatā /
MBh, 12, 306, 54.2 tasya dvāvanupaśyeta tam ekam iti sādhavaḥ //
MBh, 12, 306, 75.2 tatsthatvād anupaśyanti eka eveti sādhavaḥ //
MBh, 12, 308, 6.1 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādhuvṛttatām /
MBh, 12, 308, 102.2 vicārayati yenāyaṃ niścaye sādhvasādhunī //
MBh, 12, 312, 38.2 deśakālopapannena sādhvannenāpyatarpayan //
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 320, 13.2 sādhu sādhviti tatrāsīnnādaḥ sarvatra bhārata //
MBh, 12, 327, 36.1 sādhvahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ /
MBh, 12, 333, 7.1 yajāmyahaṃ pitṝn sādho nārāyaṇavidhau kṛte /
MBh, 12, 337, 32.2 nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca //
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 12, 339, 19.1 devāḥ sarve munayaḥ sādhu dāntās taṃ prāg yajñair yajñabhāgaṃ yajante /
MBh, 12, 344, 6.1 ihemāṃ rajanīṃ sādho nivasasva mayā saha /
MBh, 12, 345, 10.2 anena niścayenāhaṃ sādhvi samprāptavān iha /
MBh, 12, 347, 2.2 upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata //
MBh, 12, 348, 13.3 roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā //
MBh, 12, 348, 14.1 na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ /
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 12, 352, 2.1 svasti te 'stu gamiṣyāmi sādho bhujagasattama /
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 12, 352, 10.1 eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ /
MBh, 13, 1, 20.2 mārdavāt kṣamyatāṃ sādho mucyatām eṣa pannagaḥ //
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 5, 14.1 tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam /
MBh, 13, 5, 14.1 tato daśaśatākṣeṇa sādhu sādhviti bhāṣitam /
MBh, 13, 5, 21.1 asminn ahaṃ drume jātaḥ sādhubhiśca guṇair yutaḥ /
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 6, 43.2 tathā karmasamāyuktaṃ daivaṃ sādhu vivardhate //
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 8, 15.2 aṇu vā yadi vā sthūlaṃ viditaṃ sādhukarmabhiḥ //
MBh, 13, 19, 12.2 guṇaprabarhāṃ śīlena sādhvīṃ cāritraśobhanām //
MBh, 13, 20, 1.3 yatra tvaṃ vadase sādho bhavān bhavatu satyavāk //
MBh, 13, 23, 32.2 kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam /
MBh, 13, 23, 33.3 tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 41.1 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam /
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 34, 28.2 sādhu sādhvityathetyuktvā medinīṃ pratyapūjayat //
MBh, 13, 40, 8.1 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan /
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 41, 33.2 dharme ca sthiratāṃ dṛṣṭvā sādhu sādhvityuvāca ha //
MBh, 13, 43, 18.2 ubhayaṃ dṛśyate tāsu satataṃ sādhvasādhu ca //
MBh, 13, 43, 19.1 striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ /
MBh, 13, 44, 12.1 apatyajanma śūdrāyāṃ na praśaṃsanti sādhavaḥ /
MBh, 13, 45, 6.1 etat tu nāpare cakrur na pare jātu sādhavaḥ /
MBh, 13, 45, 6.2 sādhūnāṃ punar ācāro garīyo dharmalakṣaṇam //
MBh, 13, 48, 31.1 yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ /
MBh, 13, 58, 6.1 etāni puruṣavyāghra sādhubhyo dehi nityadā /
MBh, 13, 58, 12.1 hriyā tu niyatān sādhūn putradāraiśca karśitān /
MBh, 13, 60, 5.1 na tu pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 60, 7.2 maitrān sādhūn vedavidaḥ śīlavṛttatapo'nvitān //
MBh, 13, 60, 8.2 yajñān sādhaya sādhubhyaḥ svādvannān dakṣiṇāvataḥ //
MBh, 13, 60, 11.1 yāvato vai sādhudharmān santaḥ saṃvartayantyuta /
MBh, 13, 61, 11.1 api pāpakṛtāṃ rājñāṃ pratigṛhṇanti sādhavaḥ /
MBh, 13, 61, 14.1 yaḥ sādhor bhūmim ādatte na bhūmiṃ vindate tu saḥ /
MBh, 13, 61, 14.2 bhūmiṃ tu dattvā sādhubhyo vindate bhūmim eva hi /
MBh, 13, 61, 15.1 yasya viprānuśāsanti sādhor bhūmiṃ sadaiva hi /
MBh, 13, 61, 18.2 yo yajed aśvamedhena dadyād vā sādhave mahīm //
MBh, 13, 63, 5.3 saṃtarpya brāhmaṇān sādhūṃl lokān āpnotyanuttamān //
MBh, 13, 64, 5.2 gāvaḥ pibanti viprāśca sādhavaśca narāḥ sadā //
MBh, 13, 69, 32.2 vimuktaṃ narakāt paśya nṛgaṃ sādhusamāgamāt //
MBh, 13, 70, 28.1 yamo 'bravīd viddhi bhojyāstvam etā ye dātāraḥ sādhavo gorasānām /
MBh, 13, 70, 52.1 yat te dātuṃ gosahasraṃ śataṃ vā śatārdhaṃ vā daśa vā sādhuvatsāḥ /
MBh, 13, 70, 52.2 apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 72, 42.1 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca /
MBh, 13, 80, 17.1 ye caitāḥ samprayacchanti sādhavo vītamatsarāḥ /
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 94, 4.2 viśvāmitro jamadagniḥ sādhvī caivāpyarundhatī //
MBh, 13, 95, 72.2 anṛtaṃ bhāṣatu sadā sādhubhiśca virudhyatu /
MBh, 13, 99, 16.2 gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā //
MBh, 13, 101, 37.2 dhūpāṃśca vividhān sādhūn asādhūṃśca nibodha me //
MBh, 13, 103, 7.1 evaṃ dhūpapradānaṃ ca dīpadānaṃ ca sādhavaḥ /
MBh, 13, 104, 4.1 sādhubhir garhitaṃ karma caṇḍālasya vidhīyate /
MBh, 13, 104, 8.2 paśūn avekṣamāṇāśca sādhuvṛttena daṃpatī //
MBh, 13, 111, 18.1 parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā /
MBh, 13, 115, 15.1 jīvitaṃ hi parityajya bahavaḥ sādhavo janāḥ /
MBh, 13, 116, 13.2 sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt //
MBh, 13, 119, 23.2 vṛttaślāghī kṣatriyo brāhmaṇatvaṃ svargaṃ puṇyaṃ brāhmaṇaḥ sādhuvṛttaḥ //
MBh, 13, 123, 18.1 svasti prāpnuhi maitreya gṛhān sādhu vrajāmyaham /
MBh, 13, 125, 10.1 nūnaṃ mitrāṇi te rakṣaḥ sādhūpacaritānyapi /
MBh, 13, 125, 14.2 jitaṃ tvāṃ manyate sādho tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 32.1 sādhūn gṛhasthān dṛṣṭvā ca tathāsādhūn vanecarān /
MBh, 13, 134, 1.3 sādhvi subhru sukeśānte himavatparvatātmaje //
MBh, 13, 135, 39.2 satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ //
MBh, 13, 147, 13.1 atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ /
MBh, 13, 148, 7.2 asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate /
MBh, 13, 148, 8.3 sādhavaḥ śīlasampannāḥ śiṣṭācārasya lakṣaṇam //
MBh, 13, 148, 10.1 pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ /
MBh, 13, 148, 32.2 kṛtvā tu sādhuṣvākhyeyaṃ te tat praśamayantyuta //
MBh, 14, 3, 2.1 īśvareṇa niyukto 'yaṃ sādhvasādhu ca mānavaḥ /
MBh, 14, 6, 5.2 yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca //
MBh, 14, 14, 11.2 labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān //
MBh, 14, 19, 18.1 sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani /
MBh, 14, 19, 19.2 tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 20.2 tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 31, 5.1 samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu /
MBh, 14, 31, 6.1 sa nigṛhya mahādoṣān sādhūn samabhipūjya ca /
MBh, 14, 35, 19.1 kathaṃ karma kriyāt sādhu kathaṃ mucyeta kilbiṣāt /
MBh, 14, 36, 10.2 sāttvikaṃ rūpam evaṃ tu lāghavaṃ sādhusaṃmitam //
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 36, 35.1 ko nvetad budhyate sādhu ko nvetat sādhu paśyati /
MBh, 14, 38, 7.1 harṣastuṣṭir vismayaśca vinayaḥ sādhuvṛttatā /
MBh, 14, 38, 10.2 brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 43, 17.1 rājñāṃ hi viṣaye yeṣām avasīdanti sādhavaḥ /
MBh, 14, 43, 18.1 rājñāṃ tu viṣaye yeṣāṃ sādhavaḥ parirakṣitāḥ /
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 49, 6.2 anāśīryogasaṃyuktāste dhīrāḥ sādhudarśinaḥ //
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 67, 7.2 hṛṣṭo 'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt //
MBh, 14, 67, 18.1 asmin hi bahavaḥ sādho ye mamāsanmanorathāḥ /
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 69, 2.2 antarikṣe ca vāg āsīt sādhu keśava sādhviti //
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
MBh, 14, 79, 12.1 ulūpi sādhu saṃpaśya bhartāraṃ nihataṃ raṇe /
MBh, 14, 79, 13.2 lohitākṣo guḍākeśo vijayaḥ sādhu jīvatu //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 90, 18.2 parikramantaḥ śāstrajñā vidhivat sādhuśikṣitāḥ //
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 91, 15.1 tato 'ntarikṣe vāg āsīt sādhu sādhviti bhārata /
MBh, 14, 92, 9.2 kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam //
MBh, 14, 93, 13.1 anasūyavo gatakrodhāḥ sādhavo gatamatsarāḥ /
MBh, 14, 93, 19.1 iti bruvantīṃ tāṃ sādhvīṃ dharmātmā sa dvijarṣabhaḥ /
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 14, 93, 41.1 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā /
MBh, 14, 93, 45.2 putrapautraiśca niyataṃ sādhulokān upāśnute //
MBh, 14, 93, 53.2 anena nityaṃ sādhvī tvaṃ śīlavṛttena śobhase /
MBh, 14, 93, 55.2 tatastuṣṭo 'bhavad viprastasya sādhor mahātmanaḥ //
MBh, 14, 93, 84.2 divyapuṣpāvamardācca sādhor dānalavaiśca taiḥ /
MBh, 14, 96, 8.2 bibhemi tapasaḥ sādho prasādaṃ kuru me vibho //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 11, 15.2 sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā //
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
MBh, 15, 16, 24.3 sādhu sādhviti sarvaḥ sa janaḥ pratigṛhītavān //
MBh, 15, 16, 24.3 sādhu sādhviti sarvaḥ sa janaḥ pratigṛhītavān //
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 15, 24, 20.2 yudhiṣṭhirasya jananī kuntī sādhuvrate sthitā //
MBh, 15, 36, 23.2 yanme samāgamo 'dyeha bhavadbhiḥ saha sādhubhiḥ //
MBh, 15, 37, 7.2 śocatyatīva sādhvī te snuṣāṇāṃ dayitā snuṣā //
MBh, 15, 38, 19.2 sādhu sarvam idaṃ tathyam evam eva yathāttha mām //
MBh, 15, 41, 20.2 samājagmustadā sādhvyaḥ sarvā eva viśāṃ pate //
MBh, 15, 44, 49.2 tathaiva draupadī sādhvī sarvāḥ kauravayoṣitaḥ //
MBh, 16, 2, 6.2 ṛṣayaḥ sādhu jānīta kim iyaṃ janayiṣyati //
Manusmṛti
ManuS, 2, 109.2 āptaḥ śakto 'rthadaḥ sādhuḥ svo 'dhyāpyā daśa dharmataḥ //
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 5, 66.2 rajasy uparate sādhvī snānena strī rajasvalā //
ManuS, 5, 154.2 upacāryaḥ striyā sādhvyā satataṃ devavat patiḥ //
ManuS, 5, 156.1 pāṇigrāhasya sādhvī strī jīvato vā mṛtasya vā /
ManuS, 5, 160.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ManuS, 5, 162.2 na dvitīyaś ca sādhvīnāṃ kvacid bhartopadiśyate //
ManuS, 7, 25.2 prajās tatra na muhyanti netā cet sādhu paśyati //
ManuS, 8, 311.1 nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca /
ManuS, 8, 393.1 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
ManuS, 9, 94.2 tāṃ sādhvīṃ bibhṛyān nityaṃ devānāṃ priyam ācaran //
ManuS, 9, 98.1 etat tu na pare cakrur nāpare jātu sādhavaḥ /
ManuS, 9, 239.1 nādadīta nṛpaḥ sādhur mahāpātakino dhanam /
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Rāmāyaṇa
Rām, Bā, 1, 14.2 sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ //
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 4, 14.2 sādhu sādhv iti tāv ūcatuḥ paraṃ vismayam āgatāḥ //
Rām, Bā, 11, 10.1 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan /
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 23, 22.1 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan /
Rām, Bā, 23, 22.1 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan /
Rām, Bā, 25, 15.2 sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan //
Rām, Bā, 25, 15.2 sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan //
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 33, 19.2 sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan //
Rām, Bā, 47, 10.2 sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan //
Rām, Bā, 47, 10.2 sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan //
Rām, Bā, 48, 20.1 sādhu sādhv iti devās tām ahalyāṃ samapūjayan /
Rām, Bā, 48, 20.1 sādhu sādhv iti devās tām ahalyāṃ samapūjayan /
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Ay, 1, 18.1 kalyāṇābhijanaḥ sādhur adīnaḥ satyavāg ṛjuḥ /
Rām, Ay, 10, 18.2 etat samīkṣya kaikeyi brūhi yat sādhu manyase //
Rām, Ay, 11, 12.1 sādhuvṛttasya dīnasya tvadgatasya gatāyuṣaḥ /
Rām, Ay, 11, 13.2 kuru sādhu prasādaṃ me bāle sahṛdayā hy asi //
Rām, Ay, 24, 14.1 haṃsakāraṇḍavākīrṇāḥ padminīḥ sādhupuṣpitāḥ /
Rām, Ay, 24, 18.2 nayasva māṃ sādhu kuruṣva yācanāṃ na te mayāto gurutā bhaviṣyati //
Rām, Ay, 26, 11.2 bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ //
Rām, Ay, 32, 10.2 rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva /
Rām, Ay, 34, 11.2 pitrā mātrā ca yat sādhur vīro nirvāsyate vanam //
Rām, Ay, 37, 27.1 na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa /
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 44, 14.2 vayaṃ preṣyā bhavān bhartā sādhu rājyaṃ praśādhi naḥ //
Rām, Ay, 44, 17.2 bhujābhyāṃ sādhuvṛttābhyāṃ pīḍayan vākyam abravīt //
Rām, Ay, 45, 2.2 pratyāśvasihi sādhv asyāṃ rājaputra yathāsukham //
Rām, Ay, 53, 21.2 yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā //
Rām, Ay, 57, 22.2 na kaścit sādhu manyeta yathaiva gurutalpagam //
Rām, Ay, 58, 37.1 yā gatiḥ sarvasādhūnāṃ svādhyāyāt tapasā ca yā /
Rām, Ay, 61, 23.2 rājā cen na bhavel loke vibhajan sādhvasādhunī //
Rām, Ay, 66, 28.2 paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ //
Rām, Ay, 68, 25.1 ekaputrā ca sādhvī ca vivatseyaṃ tvayā kṛtā /
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ay, 87, 24.1 tac chrutvā bharatas teṣāṃ vacanaṃ sādhusaṃmatam /
Rām, Ay, 96, 28.1 kim eṣa vākyaṃ bharato 'dya rāghavaṃ praṇamya satkṛtya ca sādhu vakṣyati /
Rām, Ay, 98, 13.1 tasya sādhv ity amanyanta nāgarā vividhā janāḥ /
Rām, Ay, 98, 52.1 sādhvartham abhisaṃdhāya krodhān mohāc ca sāhasāt /
Rām, Ay, 98, 53.1 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ay, 100, 2.1 sādhu rāghava mā bhūt te buddhir evaṃ nirarthakā /
Rām, Ay, 110, 51.1 mama caivānujā sādhvī ūrmilā priyadarśanā /
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 10, 85.1 eṣa lokārcitaḥ sādhur hite nityaṃ rataḥ satām /
Rām, Ār, 15, 33.1 bhartā daśaratho yasyāḥ sādhuś ca bharataḥ sutaḥ /
Rām, Ār, 25, 10.2 sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan //
Rām, Ār, 25, 10.2 sādhu sādhv iti kākutsthaṃ sarvabhūtāny apūjayan //
Rām, Ār, 35, 13.1 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
Rām, Ār, 49, 16.2 sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan //
Rām, Ār, 49, 16.2 sādhu sādhv iti bhūtāni gṛdhrarājam apūjayan //
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 51, 12.1 sādhu kṛtvātmanaḥ pathyaṃ sādhu māṃ muñca rāvaṇa /
Rām, Ār, 53, 18.1 sādhu kiṃ te 'nyayā buddhyā rocayasva vaco mama /
Rām, Ār, 61, 10.2 ko nu dārapraṇāśaṃ te sādhu manyeta rāghava //
Rām, Ār, 61, 11.2 nālaṃ te vipriyaṃ kartuṃ dīkṣitasyeva sādhavaḥ //
Rām, Ār, 64, 24.1 sarvatra khalu dṛśyante sādhavo dharmacāriṇaḥ /
Rām, Ki, 8, 7.2 avibhaktāni sādhūnām avagacchanti sādhavaḥ //
Rām, Ki, 8, 7.2 avibhaktāni sādhūnām avagacchanti sādhavaḥ //
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 8, 24.2 praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt //
Rām, Ki, 15, 7.1 sādhu krodham imaṃ vīra nadīvegam ivāgatam /
Rām, Ki, 15, 16.1 nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ /
Rām, Ki, 15, 20.1 yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya /
Rām, Ki, 15, 23.2 yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me //
Rām, Ki, 17, 44.2 kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām //
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 24, 8.1 kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā /
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 25, 36.2 sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan //
Rām, Ki, 28, 10.1 yo hi mitreṣu kālajñaḥ satataṃ sādhu vartate /
Rām, Ki, 28, 27.1 tasya tadvacanaṃ śrutvā kāle sādhuniveditam /
Rām, Ki, 30, 2.1 na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān /
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 51, 12.3 sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ //
Rām, Su, 1, 79.1 iti kṛtvā matiṃ sādhvīṃ samudraśchannam ambhasi /
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Su, 7, 68.2 imā yathā rākṣasarājabhāryāḥ sujātam asyeti hi sādhubuddheḥ //
Rām, Su, 10, 6.2 na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ //
Rām, Su, 18, 21.3 sādhu paśyāmi te rūpaṃ saṃyuktaṃ pratikarmaṇā //
Rām, Su, 19, 6.2 sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara //
Rām, Su, 19, 6.2 sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara //
Rām, Su, 19, 6.2 sādhu dharmam avekṣasva sādhu sādhuvrataṃ cara //
Rām, Su, 19, 17.1 sādhu rāvaṇa rāmeṇa māṃ samānaya duḥkhitām /
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 27, 6.1 etair nimittair aparaiśca subhrūḥ saṃbodhitā prāg api sādhusiddhaiḥ /
Rām, Su, 33, 12.2 sādhūnām upakārajñaḥ pracārajñaśca karmaṇām //
Rām, Su, 36, 2.2 sadṛśaṃ strīsvabhāvasya sādhvīnāṃ vinayasya ca //
Rām, Su, 40, 8.1 athābravīt tadā sādhvī sītā sarvāṅgaśobhanā /
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Su, 56, 33.1 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ /
Rām, Su, 56, 33.1 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ /
Rām, Su, 57, 6.2 adhastācchiṃśapāvṛkṣe sādhvī karuṇam āsthitā //
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Su, 60, 4.2 sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan //
Rām, Yu, 5, 1.2 sāgarasyottare tīre sādhu senā niveśitā //
Rām, Yu, 5, 19.1 kadā nu khalu māṃ sādhvī sītāmarasutopamā /
Rām, Yu, 6, 15.1 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ /
Rām, Yu, 11, 12.2 sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ //
Rām, Yu, 13, 10.2 pracukruśur mahānādān sādhu sādhviti cābruvan //
Rām, Yu, 13, 10.2 pracukruśur mahānādān sādhu sādhviti cābruvan //
Rām, Yu, 17, 3.2 pratipradānam adyaiva sītāyāḥ sādhu manyase /
Rām, Yu, 22, 39.2 avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu //
Rām, Yu, 23, 9.2 suvṛttaḥ sādhuvṛttāyāḥ saṃvṛttastvaṃ mamāgrataḥ //
Rām, Yu, 23, 28.1 sādhu pātaya māṃ kṣipraṃ rāmasyopari rāvaṇa /
Rām, Yu, 29, 3.1 suvelaṃ sādhu śailendram imaṃ dhātuśataiścitam /
Rām, Yu, 47, 62.2 sādhu vānara vīryeṇa ślāghanīyo 'si me ripuḥ //
Rām, Yu, 54, 5.1 sādhu saumyā nivartadhvaṃ kiṃ prāṇān parirakṣatha /
Rām, Yu, 55, 86.1 sādhvenam adhirohantu sarvato vānararṣabhāḥ /
Rām, Yu, 59, 74.2 sādhu bāṇanipātena ślāghanīyo 'si me ripuḥ //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 66, 33.2 sādhu sādhviti bhūtāni vyāharanti nabhogatāḥ //
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 74, 13.1 śocyastvam asi durbuddhe nindanīyaśca sādhubhiḥ /
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Yu, 81, 33.2 sādhu sādhviti rāmasya tat karma samapūjayan //
Rām, Yu, 85, 5.2 bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām //
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 89, 25.2 sādhu sādhviti suprītāḥ suṣeṇaṃ pratyapūjayan //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 102, 12.2 bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata //
Rām, Utt, 7, 40.2 siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ //
Rām, Utt, 8, 16.1 tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ /
Rām, Utt, 8, 16.1 tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ /
Rām, Utt, 13, 18.1 sādhu paryāptam etāvat kṛtaścāritrasaṃgrahaḥ /
Rām, Utt, 13, 18.2 sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate //
Rām, Utt, 17, 14.2 karomīti mamecchā ca hṛdaye sādhu viṣṭhitā //
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 22, 24.1 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmyaham /
Rām, Utt, 24, 16.2 pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhuvartmani //
Rām, Utt, 29, 13.2 jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām //
Rām, Utt, 32, 28.1 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa /
Rām, Utt, 32, 28.1 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa /
Rām, Utt, 32, 64.2 sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani //
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 41, 21.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 50, 19.2 praharṣam atulaṃ lebhe sādhu sādhviti cābravīt //
Rām, Utt, 74, 9.1 tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā /
Rām, Utt, 74, 19.2 tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam //
Rām, Utt, 87, 10.2 vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt //
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 12.1 sādhu sīteti kecit tu sādhu rāmeti cāpare /
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 87, 12.2 ubhāveva tu tatrānye sādhu sādhviti cābruvan //
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 92, 3.1 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām /
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //
Rām, Utt, 96, 13.2 tyāgo vadho vā vihitaḥ sādhūnām ubhayaṃ samam //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Rām, Utt, 100, 13.2 sādhu sādhviti tat sarvaṃ tridivaṃ gatakalmaṣam //
Saundarānanda
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 6, 14.1 āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya /
SaundĀ, 8, 50.2 yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci //
SaundĀ, 11, 13.1 duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam /
SaundĀ, 18, 11.2 tavāsmi gāṃ sādhu nipīya tṛptastṛṣeva gām uttamavatsavarṇaḥ //
SaundĀ, 18, 23.2 jitātmanaḥ pravrajanaṃ hi sādhu calātmano na tvajitendriyasya //
Saṅghabhedavastu
SBhedaV, 1, 86.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvahaṃ dvaiyahnikaṃ traiyahnikaṃ yāvat sāptāhikaṃ śālim ānayeyam iti //
SBhedaV, 1, 90.1 atha tasya sattvasyaitad abhavat etad bata sādhvetad bata suṣṭhu yannvardhamāsikaṃ māsikaṃ śālim ānayeyam iti //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Amarakośa
AKośa, 2, 406.2 mahākulakulīnāryasabhyasajjanasādhavaḥ //
AKośa, 2, 439.1 kramādātithyātitheye atithyarthe 'tra sādhuni /
AKośa, 2, 511.1 ājāneyāḥ kulīnāḥ syurvinītāḥ sādhuvāhinaḥ /
AKośa, 2, 544.1 sāṃyugīno raṇe sādhuḥ śastrajīvādayastriṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Śār., 6, 33.1 śaṅkhasādhudvijoṣṇīṣatoraṇasvastikasya ca /
AHS, Cikitsitasthāna, 9, 20.1 śālyodanaṃ tilair māṣair mudgair vā sādhu sādhitam /
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Cikitsitasthāna, 14, 98.2 kārṣikaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate //
AHS, Kalpasiddhisthāna, 1, 9.1 sūtroditena vidhinā sādhu tena tathā vamet /
AHS, Kalpasiddhisthāna, 1, 33.2 naraḥ sādhu vamatyevaṃ na ca daurbalyam aśnute //
AHS, Kalpasiddhisthāna, 2, 11.1 cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate /
AHS, Utt., 28, 2.1 aniṣṭādṛṣṭapākena sadyo vā sādhugarhaṇaiḥ /
AHS, Utt., 28, 26.1 agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam /
AHS, Utt., 30, 33.1 upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet /
AHS, Utt., 39, 12.1 snigdhasvinno naraḥ pūrvaṃ tena sādhu viricyate /
AHS, Utt., 39, 92.1 tad eva khadirakvāthe triguṇe sādhu sādhitam /
AHS, Utt., 39, 147.2 bhaveccirasthāyi balaṃ śarīre sakṛt kṛtaṃ sādhu yathā kṛtajñe //
AHS, Utt., 40, 77.1 bhiṣajāṃ sādhuvṛttānāṃ bhadram āgamaśālinām /
Bhallaṭaśataka
BhallŚ, 1, 30.1 sādhv eva tavidhāv asya vedhā kliṣṭo na yad vṛthā /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
BhallŚ, 1, 86.1 asthānodyogaduḥkhaṃ jahihi na hi nabhaḥ paṅgusaṃcārayogyaṃ svāyāsāyaiva sādho tava śalabha javābhyāsadurvāsaneyam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 85.2 vasiṣṭhapatnīm api yā sādhuvṛttām alajjayat //
BKŚS, 4, 110.2 surūpaḥ sādhuvṛttaś ca sa te bhartā bhaviṣyati //
BKŚS, 5, 31.2 so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati //
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 6, 33.2 bhoḥ sādhu sādhu narakuñjara sādhu mantrin ity ujjhitāsanam abhāṣata nirvyavastham //
BKŚS, 7, 3.1 tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam /
BKŚS, 7, 65.1 bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam /
BKŚS, 10, 8.1 tenoktaṃ kim ihāścaryam anupāsitasādhunā /
BKŚS, 10, 93.2 nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ //
BKŚS, 12, 37.2 sādhubhiḥ kathyamānāni pañca sthānāni tad yathā //
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 14, 85.2 kṣīṇadoṣaguṇā sādhvī kāmastutikathām iva //
BKŚS, 14, 87.2 kiṃtu vegavataḥ sādhoḥ putratvaṃ tena mucyase //
BKŚS, 15, 75.1 atha tena vihasyoktaṃ sādhu kṣatriyakuñjara /
BKŚS, 16, 20.1 upasṛtya tam ābhāṣya bhoḥ sādho sukham āsyate /
BKŚS, 17, 7.2 anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ //
BKŚS, 17, 110.2 sampādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti //
BKŚS, 17, 110.2 sampādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti //
BKŚS, 17, 155.1 bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ /
BKŚS, 18, 4.2 nāmitro nāpi madhyasthaḥ sādhor yasyābhavad bhuvi //
BKŚS, 18, 5.2 bhāryā maitrīva sādhor yā śatror api hitaiṣiṇī //
BKŚS, 18, 104.1 sadoṣam api na tyājyaṃ sahajaṃ karma sādhubhiḥ /
BKŚS, 18, 181.2 kva sādhuḥ sānudāso 'yaṃ kveyam etādṛśī daśā //
BKŚS, 18, 221.1 bhoḥ sādho gaṅgadattasya gṛham ākhyāyatām iti /
BKŚS, 18, 248.1 yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ /
BKŚS, 18, 265.1 bhoḥ sādho mā bhavat te bhīr nāhaṃ naktaṃcarāṅganā /
BKŚS, 18, 276.1 sādhudharmārthasarvārthaḥ sārthavāho 'sti sāgaraḥ /
BKŚS, 18, 307.2 sarvam ekapade naṣṭaṃ sādhāv apakṛtaṃ yathā //
BKŚS, 18, 340.2 sādho sādhvī vipadbandhuḥ priyā me mucyatām iti //
BKŚS, 18, 340.2 sādho sādhvī vipadbandhuḥ priyā me mucyatām iti //
BKŚS, 18, 351.2 deśo 'yaṃ katamaḥ sādho katamad vātra pattanam //
BKŚS, 19, 182.2 yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ //
BKŚS, 19, 189.2 yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ //
BKŚS, 20, 10.2 aho mahākulīnānām ācāraḥ sādhusevinām //
BKŚS, 20, 404.2 ayaśomaraṇāt trastā yaśojīvā hi sādhavaḥ //
BKŚS, 20, 409.1 caturvargasya dharmāder hetuḥ sādhusamāgamaḥ /
BKŚS, 20, 409.2 sādhubhir varjyamānasya naṣṭam etac catuṣṭayam //
BKŚS, 20, 436.1 āgataś cāham etena sādhunārādhitas tathā /
BKŚS, 21, 42.1 pratijñāhetudṛṣṭāntāḥ sādhavas tāvad āsatām /
BKŚS, 21, 43.2 vitaṇḍāvādavārttārtaḥ sādhu śocyo bhaviṣyasi //
BKŚS, 21, 160.2 raktadāraparityāgam ācaranti na sādhavaḥ //
BKŚS, 22, 170.2 sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti //
BKŚS, 22, 178.1 sādhu sādhu mahāprājñe sujāte kundamālike /
BKŚS, 22, 178.1 sādhu sādhu mahāprājñe sujāte kundamālike /
BKŚS, 22, 226.2 saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti //
BKŚS, 23, 9.2 saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte //
BKŚS, 23, 42.2 sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam //
BKŚS, 23, 52.2 aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ //
BKŚS, 23, 84.2 parapākanivṛttā hi sādhuvṛttā dvijātayaḥ //
BKŚS, 24, 21.1 namo 'stu sarvasiddhebhyaḥ sādhubhyaś ca namo 'stu vaḥ /
BKŚS, 24, 22.1 sādhu śrāvaka dhanyo 'si yaḥ sarvajñaṃ namasyasi /
BKŚS, 25, 17.1 jñātadharmārthaśāstratvāt sthānāt sādhusabhāsu ca /
BKŚS, 25, 86.1 evamādi bruvāṇaiva prakhalīkṛtasādhunā /
Daśakumāracarita
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 137.1 tvayādya sādhutonmīliteti tat prāyas tvatpūrvāvadānebhyo na rocate //
DKCar, 2, 2, 330.1 so 'bravīt sādhu bhadra darśitam //
DKCar, 2, 5, 109.1 duhitaramasmai samarpya vārddhakocitam antyam āśramaṃ saṃkrameyam yadi devaḥ sādhu manyate iti //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
Divyāvadāna
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 1, 463.0 atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṣmantaṃ śroṇaṃ koṭikarṇamidamavocat sādhu sādhu śroṇa madhuraste dharmo bhāṣitaḥ praṇītaśca yo mayā svayamabhijñāyābhisaṃbudhyākhyātaḥ //
Divyāv, 2, 361.0 ekānte sthita āyuṣmān pūrṇo bhagavantamidamavocat sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato 'ntikāt saṃkṣiptena dharmaṃ śrutvaiko vyapakṛṣṭo 'pramatta ātāpī prahitātmā vihareyam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 364.0 tena hi pūrṇa śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 386.0 sādhu sādhu pūrṇa śakyastvaṃ pūrṇa anena kṣāntisaurabhyena samanvāgataḥ śroṇāparāntakeṣu janapadeṣu vastuṃ śroṇāparāntakeṣu vāsaṃ kalpayitum //
Divyāv, 2, 484.2 anāthabhūtān prasamīkṣya sādho kṛtvā kṛpāmāgamanaṃ kuruṣva /
Divyāv, 5, 21.0 tacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 511.0 tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa sādhu sādhu mahāsārthavāha //
Divyāv, 8, 511.0 tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa sādhu sādhu mahāsārthavāha //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Divyāv, 17, 99.1 sādhu sādhu ānanda asthānametadānanda anavakāśo yat tathāgatastāṃ vācaṃ bhāṣeta yā syāddvidhā //
Harivaṃśa
HV, 9, 9.1 tāṃ tathāvādinīṃ sādhvīm iḍāṃ dharmaparāyaṇām /
HV, 9, 84.2 sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi /
HV, 16, 10.1 yady avaśyaṃ prakartavyā pitṝn uddiśya sādhv imāṃ /
HV, 20, 40.2 pṛcchyamānā yadā devair nāha sā sādhv asādhu vā /
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Harṣacarita, 1, 115.1 ayatnenaivātinamre sādhau dhanuṣīva guṇaḥ parāṃ koṭimāropayati visrambhaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 1, 5.1 sa kiṃsakhā sādhu na śāsti yo 'dhipaṃ hitān na yaḥ saṃśṛṇute sa kiṃprabhuḥ /
Kir, 1, 10.2 sa saṃtataṃ darśayate gatasmayaḥ kṛtādhipatyām iva sādhu bandhutām //
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kir, 9, 39.1 ucyatāṃ sa vacanīyam aśeṣaṃ neśvare paruṣatā sakhi sādhvī /
Kir, 11, 10.1 tvayā sādhu samārambhi nave vayasi yat tapaḥ /
Kir, 11, 25.2 sādhuvṛttān api kṣudrā vikṣipanty eva sampadaḥ //
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 18, 28.2 samyagdṛṣṭis tasya paraṃ paśyati yas tvāṃ yaś copāsti sādhu vidheyaṃ sa vidhatte //
Kumārasaṃbhava
KumSaṃ, 1, 52.2 abhyarthanābhaṅgabhayena sādhur mādhyasthyam iṣṭe 'py avalambate 'rthe //
KumSaṃ, 5, 50.2 tadardhabhāgena labhasva kāṅkṣitaṃ varaṃ tam icchāmi ca sādhu veditum //
KumSaṃ, 5, 73.2 apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā //
KumSaṃ, 5, 81.1 vivakṣatā doṣam api cyutātmanā tvayaikam īśaṃ prati sādhu bhāṣitam /
KumSaṃ, 6, 11.1 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
KumSaṃ, 6, 31.2 bhavatpraṇītam ācāram āmananti hi sādhavaḥ //
KumSaṃ, 8, 45.2 drakṣyasi tvam iti saṃdhyayānayā vartikābhir iva sādhumaṇḍitāḥ //
Kāmasūtra
KāSū, 5, 4, 4.10 sādhuvādinī satī kim idam aśobhanam abhidhatsa iti kathām anubadhnāti /
Kātyāyanasmṛti
KātySmṛ, 1, 14.2 tatra sādhusamācārā nivaseyuḥ sukhaṃ prajāḥ //
KātySmṛ, 1, 616.1 prakāśaṃ ca krayaṃ kuryāt sādhubhir jñātibhiḥ svakaiḥ /
KātySmṛ, 1, 838.1 mṛte bhartari yā sādhvī brahmacarye vyavasthitā /
KātySmṛ, 1, 956.2 yathoktaṃ tasya tat kuryād anuktaṃ sādhu kalpitam //
Kāvyādarśa
KāvĀ, 1, 78.1 iti tyāgasya vākye 'sminn utkarṣaḥ sādhu lakṣyate /
Kāvyālaṃkāra
KāvyAl, 1, 2.2 prītiṃ karoti kīrtiṃ ca sādhukāvyanibandhanam //
KāvyAl, 1, 56.2 saṅgamātpāṇḍuśabdasya gaṇḍaḥ sādhu yathoditam //
KāvyAl, 1, 59.2 mālākāro racayati yathā sādhu vijñāya mālāṃ yojyaṃ kāvyeṣvavahitadhiyā tadvad evābhidhānam //
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
KāvyAl, 2, 16.2 kṛtsnaṃ ca sarvapādeṣu duṣkṛtaṃ sādhu tādṛśam //
KāvyAl, 2, 35.1 sādhusādhāraṇatvādirguṇo'tra vyatiricyate /
KāvyAl, 2, 36.1 kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
KāvyAl, 2, 72.2 sādhu vāsādhu vāgāmi puṃsām ātmaiva śaṃsati //
KāvyAl, 5, 25.2 iti dvayaikānugatir vyāvṛttir lakṣmasādhutā //
KāvyAl, 5, 61.1 padamekaṃ paraṃ sādhu nārvācīnaṃ nibandhanam /
KāvyAl, 6, 23.1 vakravācāṃ kavīnāṃ ye prayogaṃ prati sādhavaḥ /
Kūrmapurāṇa
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
KūPur, 1, 29, 13.1 sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune /
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.19 tatsādhu laṅkādhipate etam evārtham anuvicintayeḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 1, 44.57 tatsādhu me bhagavān svayameva dharmavaśavartī dharmadvayaṃ tathāgato 'rhan samyaksaṃbuddho deśayatu /
LAS, 2, 61.1 sādhu sādhu mahāprajña mahāmate nibodhase /
LAS, 2, 61.1 sādhu sādhu mahāprajña mahāmate nibodhase /
LAS, 2, 139.2 atha khalu bhagavān mahāmatiṃ bodhisattvaṃ mahāsattvametadavocattena hi mahāmate śṛṇu tatsādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 139.4 sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt /
LAS, 2, 148.2 bhagavānāha tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 148.4 sādhu bhagavan iti mahāmatirbodhisattvo mahāsattvo bhagavataḥ pratyaśrauṣīt /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.3 bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate yattvametamartham adhyeṣitavyaṃ manyase /
LAS, 2, 152.5 tena hi mahāmate śṛṇu sādhu ca suṣṭhu ca manasi kuru /
LAS, 2, 152.7 sādhu bhagavanniti mahāmatirbodhisattvo mahāsattvo bhagavataḥ //
Liṅgapurāṇa
LiPur, 1, 10, 1.3 dharmajñānāṃ ca sādhūnāmācāryāṇāṃ śivātmanām //
LiPur, 1, 10, 8.2 vidyāyāḥ sādhanātsādhubrahmacārī gurorhitaḥ //
LiPur, 1, 10, 9.1 kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate /
LiPur, 1, 10, 9.2 sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ //
LiPur, 1, 10, 10.1 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt /
LiPur, 1, 10, 10.2 evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ //
LiPur, 1, 10, 23.1 śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate /
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 22, 25.2 atyugrasya mahattvasya sādhurācaritasya ca //
LiPur, 1, 71, 88.1 saṃtyajyāpūjayansādhvyo devānanyāñjagadgurūn /
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
LiPur, 1, 98, 186.1 niyogād brahmaṇaḥ sādhvīṃ pradāsyasi mamaiva tām /
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 1, 102, 61.2 sādhu sādhviti samprocya tayā tatraiva cārcitam //
LiPur, 2, 28, 19.1 dvādaśastaṃbhasaṃyuktā sādhuramyā bhramantikā /
Matsyapurāṇa
MPur, 1, 28.2 sādhu sādhviti covāca samyagjñātas tvayānagha //
MPur, 1, 28.2 sādhu sādhviti covāca samyagjñātas tvayānagha //
MPur, 28, 11.2 teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate //
MPur, 39, 26.2 santaḥ sataḥ pūjayantīha loke nāsādhavaḥ sādhubuddhiṃ labhante //
MPur, 42, 4.3 kuryāṃ na caivākṛtapūrvamanyair vivitsamāno vasumanna sādhu //
MPur, 42, 26.1 sādhvaṣṭaka prabravīmīha satyaṃ pratardanaṃ vasumantaṃ śibiṃ ca /
MPur, 47, 67.2 sādhu gacchāmahe tūrṇaṃ yāvannādhyāpayiṣyati //
MPur, 47, 199.2 sthitā vayaṃ nideśe'sya sādhu tvaṃ gaccha māciram //
MPur, 72, 5.2 sādhu pṛṣṭaṃ tvayā bhadra idānīṃ kathayāmi te /
MPur, 72, 8.1 sādhu sādhu mahābāho virocana śivaṃ tava /
MPur, 72, 8.1 sādhu sādhu mahābāho virocana śivaṃ tava /
MPur, 72, 9.2 sādhusādhviti māmevamuktavāṃstvaṃ vadasva me //
MPur, 72, 9.2 sādhusādhviti māmevamuktavāṃstvaṃ vadasva me //
MPur, 72, 22.1 sādhu sādhviti tenoktamaho māhātmyamuttamam /
MPur, 72, 22.1 sādhu sādhviti tenoktamaho māhātmyamuttamam /
MPur, 133, 45.2 praśasya devānsādhviti rathaṃ paśyati śaṃkaraḥ //
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 133, 46.1 muhurdṛṣṭvā rathaṃ sādhu sādhvityuktvā muhurmuhuḥ /
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 140, 37.2 sādhu sādhviti coktvā te pūjayanta umāpatim //
MPur, 140, 37.2 sādhu sādhviti coktvā te pūjayanta umāpatim //
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 145, 23.1 divyānāṃ sādhanātsādhurbrahmacārī gurorhitaḥ /
MPur, 145, 23.2 kāraṇātsādhanāccaiva gṛhasthaḥ sādhurucyate //
MPur, 145, 24.1 tapasaśca tathāraṇye sādhurvaikhānasaḥ smṛtaḥ /
MPur, 145, 24.2 yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt //
MPur, 148, 7.1 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ /
MPur, 148, 7.1 sādhu sādhvityavocaṃste tatra daityāḥ savismayāḥ /
MPur, 156, 29.1 apṛcchatsādhu te bhāvo giriputri na kṛtrimaḥ /
MPur, 165, 16.1 naivātisāttvikaḥ kaścin na sādhurna ca satyavāk /
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Megh, Uttarameghaḥ, 20.1 ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣayethā dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā /
Megh, Uttarameghaḥ, 28.2 matsaṃdeśaiḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 59.2 manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā //
NāSmṛ, 1, 3, 16.1 yatra sabhyo janaḥ sarvaḥ sādhv etad iti manyate /
NāSmṛ, 2, 12, 95.1 anukūlām avāgduṣṭāṃ dakṣāṃ sādhvīṃ prajāvatīm /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 9, 80.2 nadīprasravaṇe caiva gṛhastheṣu ca sādhuṣu //
Saṃvitsiddhi
SaṃSi, 1, 100.1 arthāntaram avidyā cet sādhvī bhedānirūpaṇā /
Suśrutasaṃhitā
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Sū., 6, 20.1 tatra sthānaparityāgaśāntikarmaprāyaścittamaṅgalajapahomopahārejyāñjalinamaskārataponiyamadayādānadīkṣābhyupagamadevatābrāhmaṇaguruparair bhavitavyam evaṃ sādhu bhavati //
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 23, 11.2 prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ //
Su, Sū., 44, 29.1 tat sādhusiddhaṃ vijñāya śītaṃ kṛtvā nidhāpayet /
Su, Sū., 46, 488.2 bhuktavānupaseveta tenānnaṃ sādhu tiṣṭhati //
Su, Sū., 46, 496.2 viśuṣkamannamabhyastaṃ na pākaṃ sādhu gacchati //
Su, Śār., 4, 15.2 snehābhyakte yathā hyakṣe cakraṃ sādhu pravartate /
Su, Śār., 4, 15.3 sandhayaḥ sādhu vartante saṃśliṣṭāḥ śleṣmaṇā tathā //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 7, 29.2 tasmād āpṛcchya kartavyamīśvaraṃ sādhukāriṇā //
Su, Cik., 10, 15.1 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ sālasārādikaṣāyasya ca triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstān aikadhyaṃ snehapākavidhānena pacet tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī ityevaṃ droṇam upayujya sarvakuṣṭhair vimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati //
Su, Cik., 13, 29.2 tadeva khadirakvāthe triguṇe sādhu sādhitam //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 15, 33.2 tat sādhusiddhaṃ sauvarṇe rājate mṛnmaye 'pi vā //
Su, Cik., 31, 11.3 tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet /
Su, Cik., 35, 28.2 utkhātamūlān harati doṣāṇāṃ sādhuyojitaḥ //
Su, Cik., 37, 74.2 evaṃ śukragatān doṣān dviguṇaḥ sādhu sādhayet //
Su, Cik., 38, 35.2 yathā vā sādhu manyeta na sāndro na tanuḥ samaḥ //
Su, Cik., 40, 42.2 ekaviṃśatirātraṃ vā yāvadvā sādhu manyate //
Su, Utt., 18, 63.1 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā /
Su, Utt., 18, 73.2 tasmāt pariharan doṣānañjanaṃ sādhu yojayet //
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 40, 46.2 niṣkvāthān vā pibedeṣāṃ sukhoṣṇān sādhu sādhitān //
Su, Utt., 42, 140.1 kṣipraṃ doṣaharaṃ kāryaṃ bhiṣajā sādhu jānatā /
Su, Utt., 47, 34.1 kārpāsinīm atha ca nāgabalāṃ ca tulyāṃ pītvā sukhī bhavati sādhu suvarcalāṃ ca /
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Su, Utt., 56, 19.2 suvāmitaṃ sādhuvirecitaṃ vā sulaṅghitaṃ vā manujaṃ viditvā //
Tantrākhyāyikā
TAkhy, 1, 29.1 tasyānekasādhūpapāditasūkṣmavāsoviśeṣopacayān mahatyarthamātrā saṃvṛttā //
TAkhy, 1, 277.1 sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 2, 209.1 sādhu cedam ucyate /
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
Viṣṇupurāṇa
ViPur, 1, 1, 12.2 sādhu maitreya dharmajña smārito 'smi purātanam /
ViPur, 1, 1, 20.2 satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ //
ViPur, 1, 13, 62.2 mānyān mānayitā yajvā brahmaṇyaḥ sādhuvatsalaḥ //
ViPur, 1, 15, 70.1 tvaṃ cāpy ayonijā sādhvī rūpaudāryaguṇānvitā /
ViPur, 1, 15, 156.2 upamānam aśeṣāṇāṃ sādhūnāṃ yaḥ sadābhavat //
ViPur, 1, 16, 15.2 guṇaiḥ samanvite sādhau kiṃ punar yaḥ svapakṣajaḥ //
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 1, 18, 20.1 sādhu bhoḥ kim anantena sādhu bho guravo mama /
ViPur, 1, 18, 26.2 vadantu sādhu vāsādhu viveko 'smākam alpakaḥ //
ViPur, 2, 1, 16.3 ketumālas tathaivānyaḥ sādhuceṣṭo nṛpo 'bhavat //
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 3, 12, 32.2 dīnānabhyuddharetsādhūnupāsīta bahuśrutān //
ViPur, 3, 12, 37.2 bhītāśvāsanakṛt sādhuḥ svargastasyālpakaṃ phalam //
ViPur, 3, 18, 41.2 tasyāvalokanātsūryo nirīkṣyaḥ sādhubhiḥ sadā //
ViPur, 3, 18, 49.2 tatrāsyā sādhuvṛttīnām upaghātāya jāyate //
ViPur, 4, 1, 1.2 bhagavan yannaraiḥ kāryaṃ sādhukarmaṇyavasthitaiḥ /
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 6, 71.1 sādhu sādhvasya rūpam apyanena sahāsmākam api sarvakālam āsyā bhaved iti //
ViPur, 4, 12, 19.1 sādhv idaṃ mamāpatyarahitasya vandhyābhartuḥ sāmprataṃ vidhināpatyakāraṇaṃ kanyāratnam upapāditam //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 13, 148.1 tam ālokya sarvayādavānāṃ sādhu sādhv iti vismitamanasāṃ vāco 'śrūyanta //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 4, 24, 147.2 śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ //
ViPur, 5, 7, 54.1 striyo 'nukampyāḥ sādhūnāṃ mūḍhā dīnāśca jantavaḥ /
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 10, 42.3 prītyutphullamukhā vipra sādhu sādhvityathābruvan //
ViPur, 5, 13, 55.2 sādhu kṛṣṇeti kṛṣṇeti tāvattā dviguṇaṃ jaguḥ //
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 16, 19.1 sādhu sādhu jagannātha līlayaiva yadacyuta /
ViPur, 5, 17, 31.2 kartāvamānopahataṃ dhigastu tajjanmanaḥ sādhu bahiṣkṛto yaḥ //
ViPur, 5, 21, 3.2 tatkhaṇḍamāyuṣo vyarthaṃ sādhūnāmupajāyate //
ViPur, 5, 27, 30.2 nagarī ca samastā sā sādhu sādhvityabhāṣata //
ViPur, 5, 27, 30.2 nagarī ca samastā sā sādhu sādhvityabhāṣata //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 6, 2, 6.2 vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ /
ViPur, 6, 2, 6.2 vyāsaḥ sādhuḥ kaliḥ sādhur ity evaṃ śṛṇvatāṃ vacaḥ /
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 7.1 utthāya sādhu sādhv iti śūdra dhanyo 'si cābravīt //
ViPur, 6, 2, 8.2 yoṣitaḥ sādhu dhanyās tās tābhyo dhanyataro 'sti kaḥ //
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 12.2 yaccāha bhagavān sādhu dhanyāś ceti punaḥ punaḥ //
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 2, 14.2 śrūyatāṃ bho muniśreṣṭhā yad uktaṃ sādhu sādhv iti //
ViPur, 6, 2, 16.2 prāpnoti puruṣas tena kaliḥ sādhv iti bhāṣitam //
ViPur, 6, 2, 24.2 niyamo muniśārdūlās tenāsau sādhv itīritam //
ViPur, 6, 2, 29.2 tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitām //
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
ViPur, 6, 2, 33.2 tato hi vaḥ prasaṅgena sādhu sādhv iti bhāṣitam //
ViPur, 6, 7, 8.2 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ /
Viṣṇusmṛti
ViSmṛ, 3, 95.2 prajās tatra vivardhante netā cet sādhu paśyati //
ViSmṛ, 25, 17.1 mṛte bhartari sādhvī strī brahmacarye vyavasthitā /
ViSmṛ, 71, 90.1 śrutismṛtyuditaṃ dharmyaṃ sādhubhiśca niṣevitam /
ViSmṛ, 99, 17.2 vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 28.2 adhyāpyā dharmataḥ sādhu śaktāptajñānavittadāḥ //
YāSmṛ, 1, 339.2 sādhūn saṃmānayed rājā viparītāṃś ca ghātayet //
YāSmṛ, 2, 142.1 aputrā yoṣitaś caiṣāṃ bhartavyāḥ sādhuvṛttayaḥ /
Śatakatraya
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 78.1 tṛṣṇāṃ chinddhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ satyaṃ brūhy anuyāhi sādhupadavīṃ sevasva vidvajjanam /
ŚTr, 1, 98.2 tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ he sādho vyasanair guṇeṣu vipuleṣv āsthāṃ vṛthā mā kṛthāḥ //
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
ŚTr, 3, 38.2 vāmākṣīṇām avajñāvihasitavasatir vṛddhabhāvo 'nyasādhuḥ saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiṃcit //
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 83.1 ramyāś candramarīcayas tṛṇavatī ramyā vanāntasthalī ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
BhāgPur, 1, 2, 5.1 munayaḥ sādhu pṛṣṭo 'haṃ bhavadbhirlokamaṅgalam /
BhāgPur, 1, 5, 11.2 nāmānyanantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ //
BhāgPur, 1, 6, 23.2 matkāmaḥ śanakaiḥ sādhu sarvān muñcati hṛcchayān //
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 12, 19.3 anuvartitā svidyaśasā sādhuvādena sattamāḥ //
BhāgPur, 1, 15, 46.1 te sādhukṛtasarvārthā jñātvātyantikam ātmanaḥ /
BhāgPur, 1, 17, 10.1 yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ /
BhāgPur, 1, 17, 13.1 ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnām akṛtāgasām /
BhāgPur, 1, 17, 14.2 sādhūnāṃ bhadram eva syādasādhudamane kṛte //
BhāgPur, 1, 17, 27.1 śocatyaśrukalā sādhvī durbhagevojjhitā satī /
BhāgPur, 1, 18, 50.1 prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ /
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
BhāgPur, 2, 3, 25.2 yadāha vaiyāsakirātmavidyāviśārado nṛpatiṃ sādhu pṛṣṭaḥ //
BhāgPur, 2, 7, 19.1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddhabhāvena sādhu parituṣṭa uvāca yogam /
BhāgPur, 3, 1, 8.1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya /
BhāgPur, 3, 1, 30.1 kacciddhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ /
BhāgPur, 3, 2, 4.2 tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ //
BhāgPur, 3, 3, 17.1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā /
BhāgPur, 3, 4, 12.1 sa eṣa sādho caramo bhavānām āsāditas te madanugraho yat /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 5, 18.2 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā /
BhāgPur, 3, 7, 16.1 sādhv etad vyāhṛtaṃ vidvan nātmamāyāyanaṃ hareḥ /
BhāgPur, 3, 14, 5.2 sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ /
BhāgPur, 3, 14, 24.1 etasyāṃ sādhvi saṃdhyāyāṃ bhagavān bhūtabhāvanaḥ /
BhāgPur, 3, 23, 55.2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate //
BhāgPur, 3, 25, 21.2 ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ //
BhāgPur, 3, 25, 24.1 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ /
BhāgPur, 3, 26, 39.2 tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ //
BhāgPur, 4, 2, 7.1 sadasaspatibhir dakṣo bhagavān sādhu satkṛtaḥ /
BhāgPur, 4, 2, 9.2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt //
BhāgPur, 4, 2, 11.2 pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat //
BhāgPur, 4, 2, 16.2 dattā bata mayā sādhvī codite parameṣṭhinā //
BhāgPur, 4, 3, 22.1 pratyudgamapraśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame /
BhāgPur, 4, 4, 12.1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija /
BhāgPur, 4, 6, 48.2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam //
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 7, 6.3 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan //
BhāgPur, 4, 8, 37.1 padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me /
BhāgPur, 4, 13, 21.2 tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ /
BhāgPur, 4, 15, 13.1 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ /
BhāgPur, 4, 20, 3.1 sudhiyaḥ sādhavo loke naradeva narottamāḥ /
BhāgPur, 4, 20, 29.1 bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam /
BhāgPur, 4, 21, 21.2 sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ /
BhāgPur, 4, 21, 45.3 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ //
BhāgPur, 4, 21, 45.3 tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ //
BhāgPur, 4, 22, 10.1 adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ /
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 22, 18.3 bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī //
BhāgPur, 4, 22, 19.1 saṅgamaḥ khalu sādhūnāmubhayeṣāṃ ca saṃmataḥ /
BhāgPur, 4, 22, 43.2 sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade //
BhāgPur, 4, 23, 10.1 bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā /
BhāgPur, 4, 23, 23.1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim /
BhāgPur, 4, 24, 19.2 pracetasaḥ piturvākyaṃ śirasādāya sādhavaḥ /
BhāgPur, 4, 24, 62.1 kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye /
BhāgPur, 4, 25, 12.1 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ /
BhāgPur, 4, 26, 12.2 sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ //
BhāgPur, 8, 7, 39.1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ /
BhāgPur, 8, 7, 43.2 yac cakāra gale nīlaṃ tacca sādhor vibhūṣaṇam //
BhāgPur, 8, 7, 44.1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ /
BhāgPur, 10, 1, 14.2 evaṃ niśamya bhṛgunandana sādhuvādaṃ vaiyāsakiḥ sa bhagavānatha viṣṇurātam /
BhāgPur, 10, 1, 58.1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kimapekṣitam /
BhāgPur, 10, 3, 5.1 manāṃsyāsanprasannāni sādhūnāmasuradruhām /
BhāgPur, 10, 4, 23.1 kṣamadhvaṃ mama daurātmyaṃ sādhavo dīnavatsalāḥ /
BhāgPur, 11, 2, 6.2 chāyeva karmasacivāḥ sādhavo dīnavatsalāḥ //
BhāgPur, 11, 3, 29.2 paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu //
BhāgPur, 11, 6, 24.1 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau /
BhāgPur, 11, 7, 4.2 bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ //
BhāgPur, 11, 7, 69.2 śūnye gṛhe māṃ saṃtyajya putraiḥ svar yāti sādhubhiḥ //
BhāgPur, 11, 11, 15.1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā /
BhāgPur, 11, 11, 16.1 na kuryān na vadet kiṃcin na dhyāyet sādhv asādhu vā /
BhāgPur, 11, 11, 46.2 labhate mayi sadbhaktiṃ matsmṛtiḥ sādhusevayā //
BhāgPur, 11, 18, 48.1 etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām /
BhāgPur, 11, 19, 45.1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ /
BhāgPur, 11, 21, 21.1 tayā virahitaḥ sādho jantuḥ śūnyāya kalpate /
Bhāratamañjarī
BhāMañj, 1, 270.2 adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ //
BhāMañj, 1, 320.2 ityāha śukraḥ sādhūnāṃ kopo hi vinayāvadhiḥ //
BhāMañj, 1, 358.2 vidhvastavadanacchāyaḥ sādhusaṅgamayācata //
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 1083.2 na sehe samare karṇaḥ khalaḥ sādhuguṇāniva //
BhāMañj, 1, 1192.2 uvāca sādhu yuṣmābhiruktaṃ kīrtyai kulasya naḥ //
BhāMañj, 1, 1331.2 sādhviti kṛtvā saṃnaddhāvabhūtāṃ tatsamīhite //
BhāMañj, 5, 121.2 uvāca sādhu sarvatra vartate kauraveśvaraḥ //
BhāMañj, 5, 145.1 guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 5, 355.1 mitrāṇi sādhavo yasya śatruḥ putro 'pyanātmavān /
BhāMañj, 6, 268.2 sādhu putreti saṃhṛṣṭaḥ parākramamapūjayat //
BhāMañj, 7, 238.2 ye caranti gurudrohaṃ sādhūnparivadanti ye //
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 13, 49.2 hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā //
BhāMañj, 13, 298.2 vastavyaṃ mlecchamadhye 'pi sādhubhirna tvarājake //
BhāMañj, 13, 313.2 haredarthānna sādhubhyaḥ saṃśrayeta na durjanam //
BhāMañj, 13, 315.2 bhajeta kāntā nātyantamadyātsādhu na cāhitam //
BhāMañj, 13, 405.1 śrotāraḥ sādhuvacasāṃ bhettāro dhanahāriṇām /
BhāMañj, 13, 431.1 guṇavāniti saṃsatsu yaḥ stutaḥ sādhubhiḥ purā /
BhāMañj, 13, 681.1 kṛtajñaiḥ sādhubhiḥ sabhyaiḥ kulīnairanapāyibhiḥ /
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
BhāMañj, 13, 910.2 surāṇāṃ sadma sādhūnāṃ samprāptā tava cāntikam //
BhāMañj, 13, 1160.1 āpātaramaṇīyāṃstānbhāvānsādhurna cintayet /
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1267.1 ityukte vahniputreṇa gaganātsādhu sādhviti /
BhāMañj, 13, 1288.2 tasminkālahataiśvarye palāyante na sādhavaḥ //
BhāMañj, 13, 1466.1 uparodhairbahuvidhairapi sādhvyo niyantritāḥ /
BhāMañj, 13, 1723.2 prājñasya te na śṛṇvanti sādhurvā vañcyase khalaiḥ //
BhāMañj, 14, 136.2 nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ //
BhāMañj, 14, 136.2 nabhaścarāṇāmapyāsītsādhu sādhviti niḥsvanaḥ //
BhāMañj, 18, 20.1 pūjyante yatra durvṛttā viśasyante nu sādhavaḥ /
Garuḍapurāṇa
GarPur, 1, 67, 38.1 yastu pṛcchati tatrasthaḥ sa sādhur jayati dhruvam /
GarPur, 1, 108, 26.1 tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam /
GarPur, 1, 112, 7.2 sarvaśāstrasamālokī hyeṣa sādhuḥ sa lekhakaḥ //
GarPur, 1, 114, 14.2 kiṃ citraṃ yadi rūpayauvanavatī sādhvī bhavetkāminī taccitraṃ yadi nirdhano 'pi puruṣaḥ pāpaṃ na kuryāt kvacit //
GarPur, 1, 114, 23.2 svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam //
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
Hitopadeśa
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 1, 86.3 satāṃ hi sādhuśīlatvāt svabhāvo na nivartate //
Hitop, 1, 191.2 niyataviṣayavartī prāyaśo daṇḍayogāj jagati paravaśe'smin durlabhaḥ sādhuvṛtteḥ /
Hitop, 2, 110.11 āditsuś ca maṇiṃ sādhuḥ svadoṣād duḥkhitā ime //
Hitop, 3, 22.7 khalaḥ karoti durvṛttaṃ nūnaṃ phalati sādhuṣu /
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 85.1 ata eva hi necchanti sādhavaḥ satsamāgamam /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Hitop, 4, 99.19 gṛdhraḥ svagatam uvāca sādhu re cakravāka mantrin sādhu /
Kathāsaritsāgara
KSS, 1, 2, 53.2 ityuktvā sāvayoḥ sādhvī kathāmetāmavarṇayat //
KSS, 1, 3, 12.1 tena bhāryāḥ parityajya sādhvīstāste trayo yayuḥ /
KSS, 1, 3, 23.2 yajñadattasutāḥ sādhvyo nananduḥ phalitavratāḥ //
KSS, 1, 4, 42.2 śocantī svaṃ vapuḥ sādhvī nirāhāraiva tāṃ niśām //
KSS, 1, 4, 86.1 varṣopavarṣau tadbuddhvā sādhvīṃ tāmabhyanandatām /
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 1, 67.1 ityuktā muninā sādhvī sā jagrāha mṛgāvatī /
KSS, 2, 2, 6.2 tasya ca dvau sutau sādhorjāyete sma janapriyau //
KSS, 2, 2, 36.2 athākasmāt pravavṛte tayā sādhvyā praroditum //
KSS, 2, 5, 120.2 sā tāṃ devasmitāṃ sādhvīṃ pāpā pravrājikābravīt //
KSS, 2, 5, 162.1 tataḥ śvaśrūravādīttāṃ putri sādhu kṛtaṃ tvayā /
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 209.1 sādhu smṛtaṃ tvayā tanvi vismṛtaṃ tanmayā punaḥ /
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 313.1 sādhu sādhu susattvo 'sti ko 'nyastvatto vidūṣaka /
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
KSS, 3, 6, 152.1 evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt /
KSS, 4, 2, 217.1 ityuktvā taṃ niṣidhyaiva sādhur jīmūtavāhanam /
KSS, 4, 2, 228.2 iti sādhuḥ sa tadraktadhārām anusaran yayau //
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 3, 9.2 tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ //
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
KSS, 5, 1, 224.1 aho vimūḍhairasmābhiḥ sādhur mithyaiva dūṣitaḥ /
KSS, 5, 2, 115.2 tadaiva svagṛhaṃ sādhur nināya saparicchadam //
KSS, 5, 3, 220.1 bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ /
KSS, 5, 3, 230.2 bhajantyātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ //
KSS, 6, 1, 89.2 kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 74.2 sādhu sādhu mahābhāga sādhu dānavanāśan /
KAM, 1, 74.2 sādhu sādhu mahābhāga sādhu dānavanāśan /
KAM, 1, 74.2 sādhu sādhu mahābhāga sādhu dānavanāśan /
Mātṛkābhedatantra
MBhT, 8, 11.3 tava vākyaṃ vinā deva kva muktiḥ kva ca sādhutā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 9.2 vākyaṃ tad anyathāsiddhaṃ lokavādāḥ kva sādhavaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 7.0 yad apy uktaṃ lokavādāḥ kva sādhavaḥ iti tad ayuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 5.0 ayaṃ ca sādhūpāyaḥ yaduta //
Narmamālā
KṣNarm, 1, 97.1 athānyarāśipravaṇaḥ pravīṇaḥ sādhuluṇṭhane /
KṣNarm, 3, 93.2 sādhavaḥ sarvathā naṣṭāḥ kaṣṭaṃ dharmo 'stamāgataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Rasamañjarī
RMañj, 10, 7.1 duṣṭaśabdena ramate sādhuśabdena kupyati /
Rasendracintāmaṇi
RCint, 2, 11.0 atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RCint, 8, 200.2 tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //
Rasārṇava
RArṇ, 1, 7.2 sādhu sādhu mahābhāge sādhu parvatanandini /
RArṇ, 1, 7.2 sādhu sādhu mahābhāge sādhu parvatanandini /
RArṇ, 1, 7.2 sādhu sādhu mahābhāge sādhu parvatanandini /
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
RArṇ, 1, 33.2 sādhu pṛṣṭaṃ mahābhāge guhyādguhyataraṃ tvayā /
RArṇ, 18, 172.1 sādhusajjanasārajñā rasajīrṇakriyāparāḥ /
Skandapurāṇa
SkPur, 1, 8.2 brahmasattre purā sādho naimiṣāraṇyavāsinām //
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
SkPur, 21, 13.3 sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam //
Tantrāloka
TĀ, 1, 204.2 ādyantoparatā sādhvī mūrtitvenopacaryate //
Ānandakanda
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 1, 6.2 sādhu sādhu mahābhāge sarvalokopakāriṇi /
ĀK, 1, 4, 69.2 sādhu pṛṣṭaṃ mahābhāge śṛṇu taccāraṇādikam /
ĀK, 1, 11, 6.2 śrutvā tadbhairavīvākyaṃ sādhu pṛṣṭaṃ tvayā priye /
ĀK, 1, 16, 96.1 ṣaṇmāsāt taddravībhūtaṃ kṛṣṇaṃ sādhu samuddharet /
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
ĀK, 1, 20, 14.2 sādhu sādhu mahāmāye sarvaṃ vetsi sanātane /
ĀK, 1, 20, 94.1 mūrcchā bhavati sādhvī ca karmabandhabhayaṃ na hi /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
ĀK, 1, 23, 5.2 sādhu sādhu mahābhāge lokānāṃ jananī yataḥ /
Āryāsaptaśatī
Āsapt, 1, 40.2 śabdā api puruṣā api sādhava evārthabodhāya //
Āsapt, 1, 42.1 viguṇo 'pi kāvyabandhaḥ sādhūnām ānanaṃ gataḥ svadate /
Āsapt, 2, 193.2 ekaādimadhyapariṇatiramaṇīyā sādhujanamaitrī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 24.0 agniveśasya vyākhyāsyāma iti bahuvacanam ekasminn apy asmadaḥ prayogādbahuvacanaprayogasya sādhutvāt sādhu hi vadanti vaktāro vayaṃ kariṣyāmaḥ iti //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 28, 44.2, 3.0 yastu daivāgatastasya vyādhistatra sādhavo naivaṃ pathyasevinaṃ garhayanti etadevāha yattvityādi //
ĀVDīp zu Ca, Vim., 1, 29, 1.0 doṣavikārau ca yadyapi trividhakukṣīye prabhāvavistāreṇa vaktavyau tathāpīha saṃkṣepeṇoktāv eva tena doṣavikāraprabhāvāv apyuktāv iti yaducyate saṃgrahe tat sādhu //
ĀVDīp zu Ca, Śār., 1, 2.1, 1.0 nidānasthāne jñātahetvādinā tathā vimāne pratītarasadoṣādimānena kartavyacikitsāyā adhikaraṇaṃ śarīraṃ jñātavyaṃ bhavati yato'pratipanne 'śeṣāviśeṣataḥ śarīre na śarīravijñānādhīnā cikitsā sādhvī bhavati ataḥ śarīraṃ kāraṇotpattisthitivṛddhyādiviśeṣaiḥ pratipādayituṃ śārīraṃ sthānamucyate //
ĀVDīp zu Ca, Indr., 1, 7.6, 8.0 atra gatāyuṣṭvameva sakalapuruṣasaṃśritariṣṭavyāpakaṃ kāraṇaṃ sādhu //
Śukasaptati
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 4, 7.1 tathāpi kāminīlubdho dhikkṛtaḥ sādhubhistadā /
Śyainikaśāstra
Śyainikaśāstra, 7, 10.1 tajjñairupāhṛtān bhakṣyān sādhuśūlyāmiṣāṇi ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
Gheraṇḍasaṃhitā
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
Haribhaktivilāsa
HBhVil, 2, 90.2 nidhāya tatra puṣpādiviṣṭaraṃ sādhu kalpayet //
HBhVil, 2, 163.1 sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam /
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
HBhVil, 3, 27.1 paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ /
HBhVil, 3, 125.2 bhajanty atha tvām ata eva sādhavo vyudastamāyāguṇavibhramodayam /
HBhVil, 5, 47.1 kecit trīṇy eva pātre'smin dravyāṇīcchanti sādhavaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 121.0 ṛjave tvā sādhave tvā sukṣityai tveti yathāyajur aparamaparaṃ sādayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 61.2 brāhmaṇā jaṅgamaṃ tīrthaṃ tīrthabhūtā hi sādhavaḥ //
ParDhSmṛti, 7, 17.2 sādhvācārā na tāvat syād rajo yāvat pravartate //
Rasakāmadhenu
RKDh, 1, 5, 50.2 dhmātaṃ sādhu syāt suvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 42.1 tatsādhu bhagavānnirdiśatu yatsaṃghāya tathāgato gambhīrasya tathāgatadharmasya punaḥ punaḥ saṃvarṇanāṃ karoti //
SDhPS, 2, 74.2 tena hi śāriputra śṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 2, 80.1 sādhu śāriputra eteṣām ābhimānikānām ato 'pakramaṇam //
SDhPS, 2, 82.1 sādhu bhagavannityāyuṣmān śāriputro bhagavataḥ pratyaśrauṣīt //
SDhPS, 3, 93.1 tatsādhu bhagavān bhāṣatāmeṣāṃ bhikṣūṇāṃ kaukṛtyavinodanārthaṃ yathā bhagavannetāścatasraḥ parṣado niṣkāṅkṣā nirvicikitsā bhaveyuḥ //
SDhPS, 3, 159.2 sādhu sādhu śāriputra //
SDhPS, 3, 159.2 sādhu sādhu śāriputra //
SDhPS, 5, 1.2 sādhu sādhu mahākāśyapa //
SDhPS, 5, 1.2 sādhu sādhu mahākāśyapa //
SDhPS, 5, 2.1 sādhu khalu punaryuṣmākaṃ kāśyapa yadyūyaṃ tathāgatasya bhūtān guṇavarṇān bhāṣadhve //
SDhPS, 5, 133.3 tatsādhu bhoḥ puruṣa yadandhakāraṃ tatprakāśamiti saṃjānīṣe yacca prakāśaṃ tadandhakāramiti saṃjānīṣe //
SDhPS, 7, 200.1 tat sādhu bhagavāṃstathāgato 'rhan samyaksaṃbuddho 'smākamanukampāmupādāya anuttarāṃ samyaksaṃbodhimārabhya dharmaṃ deśayatu yadvayamapi tathāgatasyānuśikṣemahi //
SDhPS, 11, 6.2 sādhu sādhu bhagavan śākyamune //
SDhPS, 11, 6.2 sādhu sādhu bhagavan śākyamune //
SDhPS, 11, 85.2 sādhu sādhu bhagavan śākyamune //
SDhPS, 11, 85.2 sādhu sādhu bhagavan śākyamune //
SDhPS, 11, 87.1 sādhu khalu punastvaṃ bhagavan śākyamune yastvamimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ parṣanmadhye bhāṣase //
SDhPS, 14, 3.1 tatsādhu bhagavānasmākamapīmaṃ dharmaparyāyamanujānātu //
SDhPS, 14, 34.1 sādhu sādhu mahāvīra anumodāmahe vayam /
SDhPS, 14, 34.1 sādhu sādhu mahāvīra anumodāmahe vayam /
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 14, 36.2 sādhu sādhu kulaputrā ye yūyaṃ tathāgatamabhinandatha iti //
SDhPS, 14, 73.2 sādhu sādhu ajita //
SDhPS, 14, 73.2 sādhu sādhu ajita //
SDhPS, 14, 114.1 tatsādhu bhagavan etamevārthaṃ deśaya yadvayaṃ niḥsaṃśayā asmin dharme bhavemānāgate 'dhvani bodhisattvayānīyāḥ kulaputrā vā kuladuhitaro vā śrutvā na vicikitsām āpadyeranniti //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 17, 8.1 taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 13.2 sādhu pṛṣṭaṃ kulapate caritraṃ narmadāśritam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 26, 93.2 sādhu sādhu mahābhāge praśno 'yaṃ veditastvayā /
SkPur (Rkh), Revākhaṇḍa, 28, 5.1 nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan /
SkPur (Rkh), Revākhaṇḍa, 28, 5.1 nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 22.1 tatheti vrīḍitā sādhvī dūyamānena cetasā /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 45, 18.2 sādhu sādhu mahādevi sarvalakṣaṇalakṣite /
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 54, 70.2 bhobhoḥ sādho mahārāja citrasena mahīpate //
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 72, 35.1 sādhu sādhu mahābhāga sattvavāṃstu bhujaṃgama /
SkPur (Rkh), Revākhaṇḍa, 83, 3.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 83, 3.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 23.2 sādhu sādhvity uvāceśaḥ kaṣṭaṃ vatsa tvayā kṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 22.3 sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava //
SkPur (Rkh), Revākhaṇḍa, 85, 22.3 sādhu sādhu mahāsattva tuṣṭo 'haṃ tapasā tava //
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 91, 4.1 sādhu sādhviti tau pārtha narmadāyāḥ śubhe taṭe /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 128.3 etadeva naraiḥ kāryaṃ sādhūnāṃ yatsukhāvaham //
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 58.2 vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 153, 15.1 pativratā sādhuśīlā tasya bhāryā manasvinī /
SkPur (Rkh), Revākhaṇḍa, 159, 64.2 pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 171, 34.2 praharṣamatulaṃ labdhvā sādhu sādhvityapūjayan //
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 172, 26.2 śiraḥsaṃcālanāḥ sarve sādhu sādhviti cābruvan //
SkPur (Rkh), Revākhaṇḍa, 182, 54.1 suvarṇaśṛṅgīṃ kapilāṃ payasvinīṃ sādhvīṃ suśīlāṃ taruṇīṃ savatsām /
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 194, 66.2 sādhu sādhvityamanyanta nocuḥ kecana kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 198, 13.2 na kiṃcid vacanaṃ rājannavadatsādhvasādhu vā //
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /
SkPur (Rkh), Revākhaṇḍa, 232, 55.2 tribhuvanajanavandyaṃ tvetadādau munīnāṃ kulapatipuratas tat sūtamukhyena sādhu //
Sātvatatantra
SātT, 4, 4.2 sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ /
SātT, 9, 52.1 bhaktiṃ labdhavataḥ sādho kim anyad avaśiṣyate /
Uḍḍāmareśvaratantra
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //