Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 9, 45.2 śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ //
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 3, 3, 16.2 nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan //
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 14, 46.1 yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ /
BhāgPur, 3, 19, 9.1 padā savyena tāṃ sādho bhagavān yajñasūkaraḥ /
BhāgPur, 3, 25, 20.2 sa eva sādhuṣu kṛto mokṣadvāram apāvṛtam //
BhāgPur, 3, 25, 21.2 ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ //
BhāgPur, 3, 25, 24.1 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ /
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
BhāgPur, 11, 2, 5.2 sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām //
BhāgPur, 11, 3, 23.1 sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu /
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
BhāgPur, 11, 7, 38.2 sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām //
BhāgPur, 11, 11, 25.2 sādhus tavottamaśloka mataḥ kīdṛgvidhaḥ prabho /
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
BhāgPur, 11, 20, 36.2 sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām //