Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Skandapurāṇa
Vetālapañcaviṃśatikā
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 11, 17.1 pūrvedyur brāhmaṇān saṃnipātya yatīn gṛhasthān sādhūn vāpariṇatavayaso 'vikarmasthāñ śrotriyān aśiṣyān anantevāsinaḥ //
Carakasaṃhitā
Ca, Sū., 8, 32.1 nṛlokam āpūrayate yaśasā sādhusaṃmataḥ /
Ca, Cik., 1, 17.2 nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām //
Ca, Cik., 3, 315.1 jvarādvimucyate śīghraṃ sādhūnāṃ darśanena ca /
Mahābhārata
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 105, 7.46 tata iṣṭe 'hani prāpte muhūrte sādhusaṃmate /
MBh, 1, 160, 2.2 kaunteyā hi vayaṃ sādho tattvam icchāmi veditum /
MBh, 2, 5, 86.2 brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā /
MBh, 3, 1, 23.2 ahany ahani dharmasya yoniḥ sādhusamāgamaḥ //
MBh, 3, 1, 26.1 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu /
MBh, 3, 83, 84.1 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca /
MBh, 3, 115, 26.2 bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ //
MBh, 3, 156, 9.1 yathārhaṃ mānitāḥ kaccit tvayā nandanti sādhavaḥ /
MBh, 3, 178, 32.2 kṣīṇaḥ śāpaḥ sukṛcchro me tvayā sambhāṣya sādhunā //
MBh, 3, 185, 18.2 naya māṃ bhagavan sādho samudramahiṣīṃ prabho /
MBh, 3, 188, 34.1 ākramyākramya sādhūnāṃ dārāṃścaiva dhanāni ca /
MBh, 3, 189, 9.1 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ /
MBh, 3, 196, 8.2 sādhvācārāḥ striyo brahman yat kurvanti sadādṛtāḥ /
MBh, 3, 198, 52.1 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ /
MBh, 3, 201, 11.2 kuśalaḥ sukhaduḥkheṣu sādhūṃścāpyupasevate /
MBh, 5, 81, 29.1 evam etair mahābhāgair maharṣigaṇasādhubhiḥ /
MBh, 6, 2, 31.1 yā caiṣā viśrutā rājaṃstrailokye sādhusaṃmatā /
MBh, 6, 13, 48.2 śrīmān bhavati rājanyaḥ siddhārthaḥ sādhusaṃmataḥ /
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 92, 35.2 sampūjayati sādhūṃśca sa rājño dharma ucyate //
MBh, 12, 130, 4.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 134, 7.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 192, 20.2 devānāṃ nirayān sādho sarvān utkramya yāsyasi //
MBh, 12, 223, 4.3 nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa //
MBh, 12, 265, 13.2 kuśalaḥ sukhaduḥkhānāṃ sādhūṃścāpyupasevate //
MBh, 12, 276, 44.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 12, 276, 53.2 caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu //
MBh, 13, 17, 61.1 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
MBh, 13, 26, 63.1 idaṃ dadyād dvijātīnāṃ sādhūnām ātmajasya vā /
MBh, 13, 61, 36.2 yathā śrutvā mahīṃ dadyānnādadyāt sādhutaśca tām //
MBh, 13, 94, 2.2 sādhor yaḥ pratigṛhṇīyāt tathaivāsādhuto dvijaḥ /
MBh, 13, 107, 9.2 sādhūnāṃ ca yathā vṛttam etad ācāralakṣaṇam //
Manusmṛti
ManuS, 2, 6.2 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca //
ManuS, 2, 11.2 sa sādhubhir bahiṣkāryo nāstiko vedanindakaḥ //
ManuS, 2, 80.2 brahmakṣatriyaviśyonir garhaṇāṃ yāti sādhuṣu //
ManuS, 4, 206.1 aślīkam etat sādhūnāṃ yatra juhvaty amī haviḥ /
ManuS, 4, 252.2 ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
ManuS, 7, 168.2 sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 9, 67.2 niyojayaty apatyārthaṃ taṃ vigarhanti sādhavaḥ //
ManuS, 11, 19.1 yo 'sādhubhyo 'rtham ādāya sādhubhyaḥ samprayacchati /
Rāmāyaṇa
Rām, Bā, 4, 12.1 ṛṣīṇāṃ ca dvijātīnāṃ sādhūnāṃ ca samāgame /
Rām, Ay, 76, 18.2 samakṣam āryamiśrāṇāṃ sādhūnāṃ guṇavartinām //
Rām, Ay, 84, 19.3 guruvṛttir damaś caiva sādhūnāṃ cānuyāyitā //
Rām, Ār, 39, 13.1 bahavaḥ sādhavo loke yuktadharmam anuṣṭhitāḥ /
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Saundarānanda
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 66.1 sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān /
AHS, Nidānasthāna, 14, 1.4 sādhunindāvadhānyasvaharaṇādyaiśca sevitaiḥ //
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
Bodhicaryāvatāra
BoCA, 1, 30.1 nāśayatyapi sammohaṃ sādhustena samaḥ kutaḥ /
BoCA, 1, 31.2 avyāpāritasādhustu bodhisattvaḥ kimucyatām //
BoCA, 2, 46.2 ko me mahābhayādasmātsādhustrāṇaṃ bhaviṣyati //
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 55.2 tādṛśā eva dṛśyante tathā cetthaṃ ca sādhavaḥ //
BKŚS, 15, 141.2 duṣṭamaskariṇaṃ dhik tvāṃ sādhunindāviśāradam //
BKŚS, 21, 124.1 asyā brāhmaṇavṛddhāyāḥ priyaḥ sādhur abhūt patiḥ /
Daśakumāracarita
DKCar, 2, 4, 80.0 ato 'traikānte yatheṣṭamaśru muktvā tasya sādhoḥ puraḥ prāṇānmoktukāmo badhnāmi parikaram iti //
Kumārasaṃbhava
KumSaṃ, 5, 52.1 sakhī tadīyā tam uvāca varṇinaṃ nibodha sādho tava cet kutūhalam /
Kātyāyanasmṛti
KātySmṛ, 1, 430.1 etair eva niyuktānāṃ sādhūnāṃ divyam arhati /
KātySmṛ, 1, 430.2 necchanti sādhavo yatra tatra śodhyāḥ svakair naraiḥ //
Kāvyālaṃkāra
KāvyAl, 2, 11.1 sādhunā sādhunā tena rājatā rājatā bhṛtā /
Kūrmapurāṇa
KūPur, 1, 37, 10.1 idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca /
KūPur, 2, 12, 13.1 upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 15, 19.1 śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ /
KūPur, 2, 22, 1.3 saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet //
Liṅgapurāṇa
LiPur, 1, 40, 23.1 sādhūnāṃ vinivṛttiś ca vedyā tasminyugakṣaye /
LiPur, 1, 64, 112.1 satraṃ te viramatvetatkṣamāsārā hi sādhavaḥ /
LiPur, 1, 65, 86.2 sakhā pravāso durvāpaḥ sarvasādhuniṣevitaḥ //
Matsyapurāṇa
MPur, 36, 10.2 sadā satām ativādāṃstitikṣet satāṃ vṛttaṃ pālayansādhuvṛtaḥ //
MPur, 41, 18.1 kuryāmapūrvaṃ na kṛtaṃ yadanyair vivitsamānaḥ kim u tatra sādhuḥ /
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 145, 51.2 śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ //
MPur, 153, 86.2 smaransādhusamācāraṃ bhītatrāṇaparo'bhavat //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 284.1 aduṣṭāpatitaṃ sādhuṃ bhikṣuko yo vyatikramet /
Suśrutasaṃhitā
Su, Sū., 29, 76.1 samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /
Su, Utt., 37, 18.1 brāhmaṇāḥ sādhavaścaiva guravo 'tithayastathā /
Tantrākhyāyikā
TAkhy, 2, 105.1 mayāpi kenāpi sādhunā pūrvasthāpitaṃ suvarṇam āptam āsīt //
TAkhy, 2, 368.1 aham api tatrāsamīkṣitakāriṇā janena laguḍeṣṭakādibhir druhyamāṇaḥ kenāpi sādhunāvacchannaḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 7.2 candraścaramadehātmā yogī sādhukule yathā //
Viṣṇusmṛti
ViSmṛ, 3, 36.1 sādhūnāṃ pūjanaṃ kuryāt //
ViSmṛ, 55, 14.2 viprakṣatriyaviḍjātir garhaṇāṃ yāti sādhuṣu //
ViSmṛ, 57, 15.2 ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā //
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
Śatakatraya
ŚTr, 1, 98.1 yā sādhūṃś ca khalān karoti viduṣo mūrkhān hitān dveṣiṇaḥ pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 33.1 paraviṣayapurāptau sādhudevadvijasvāṃ kulajanavanitāṃś ca kṣmādhipo noparundhyāt /
Abhidhānacintāmaṇi
AbhCint, 1, 76.1 vācaṃyamo vratī sādhuranagāra ṛṣimuniḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 45.2 śaśaṃsuḥ sādhavo rājñāṃ khāt petuḥ puṣpavṛṣṭayaḥ //
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 3, 3, 16.2 nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan //
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 14, 46.1 yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ /
BhāgPur, 3, 19, 9.1 padā savyena tāṃ sādho bhagavān yajñasūkaraḥ /
BhāgPur, 3, 25, 20.2 sa eva sādhuṣu kṛto mokṣadvāram apāvṛtam //
BhāgPur, 3, 25, 21.2 ajātaśatravaḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ //
BhāgPur, 3, 25, 24.1 ta ete sādhavaḥ sādhvi sarvasaṅgavivarjitāḥ /
BhāgPur, 10, 4, 44.1 saṃdiśya sādhulokasya kadane kadanapriyān /
BhāgPur, 11, 2, 5.2 sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām //
BhāgPur, 11, 3, 23.1 sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu /
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
BhāgPur, 11, 7, 38.2 sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām //
BhāgPur, 11, 11, 25.2 sādhus tavottamaśloka mataḥ kīdṛgvidhaḥ prabho /
BhāgPur, 11, 20, 34.1 na kiṃcit sādhavo dhīrā bhaktā hy ekāntino mama /
BhāgPur, 11, 20, 36.2 sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām //
Bhāratamañjarī
BhāMañj, 1, 315.1 soḍhavyo hyaparādhe 'pi sādhunā kopapāvakaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 65.2 kṣamāśāntiparaḥ sādhuḥ sādhukaḥ sādhugandhikaḥ //
Garuḍapurāṇa
GarPur, 1, 110, 28.1 kālavicchrotriyo rājā nadī sādhuśca pañcamaḥ /
GarPur, 1, 113, 42.2 na kruddhaḥ paruṣaṃ brūyādetatsādhostu lakṣaṇam //
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
Hitopadeśa
Hitop, 1, 12.2 ātmaupamyena bhūtānāṃ dayāṃ kurvanti sādhavaḥ //
Hitop, 1, 62.2 nirguṇeṣv api sattveṣu dayāṃ kurvanti sādhavaḥ /
Hitop, 1, 87.2 sādhoḥ prakopitasyāpi mano nāyāti vikriyām /
Hitop, 1, 96.2 snehacchede'pi sādhūnāṃ guṇā nāyānti vikriyām /
Hitop, 2, 73.3 nahi doṣo maṇer asti kiṃtu sādhor avijñatā //
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Kathāsaritsāgara
KSS, 5, 1, 97.1 antarā hṛdayānīva sādhūnāṃ kaitavena saḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 228.1 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca /
Narmamālā
KṣNarm, 2, 25.1 haraṇodyatahasto 'sau sādhūnāmapi vartane /
KṣNarm, 2, 129.1 maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā /
KṣNarm, 2, 135.2 sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ //
KṣNarm, 2, 141.1 utkocabhakṣaṇaṃ chidraśikṣaṇaṃ sādhutakṣaṇam /
Skandapurāṇa
SkPur, 14, 15.1 gṛhasthasādhave nityaṃ jaṭine brahmacāriṇe /
Vetālapañcaviṃśatikā
VetPV, Intro, 11.1 sādhūnāṃ pālanaṃ samyag duṣṭānāṃ nigrahas tathā /
Śukasaptati
Śusa, 1, 4.1 sa gṛhī sa muniḥ sādhuḥ sa ca yogī sa dhārmikaḥ /
Śusa, 21, 2.18 mādhuryaṃ pramadājane sulalitaṃ dākṣiṇyamārye jane śauryaṃ śatruṣu mārdavaṃ gurujane dharmiṣṭhatā sādhuṣu /
Haribhaktivilāsa
HBhVil, 1, 1.2 āvaśyakaṃ karma vicārya sādhubhiḥ sārdhaṃ samāhṛtya samastaśāstrataḥ //
HBhVil, 3, 15.3 sādhūnāṃ ca yathā vṛttaṃ sa sadācāra iṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 77.1 ahaṃ punaḥ samastaiśca dahyāmi saha sādhubhiḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
SkPur (Rkh), Revākhaṇḍa, 188, 4.2 sādhūnāṃ copakārāya vāsudevaḥ pratiṣṭhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 28.2 sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 37.1 parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā /
Sātvatatantra
SātT, 4, 4.2 sādhu pṛṣṭaṃ tvayā sādho paraṃ guhyatamaṃ yataḥ /
SātT, 4, 88.1 ity etat kathitaṃ vipra sādhūnāṃ lakṣaṇaṃ pṛthak /