Occurrences

Carakasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Bhāvaprakāśa

Carakasaṃhitā
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 12.1 kāṃsyaṃ kaṣāyānurasaṃ viśadaṃ lekhanaṃ laghu /
Suśrutasaṃhitā
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 45, 57.1 madhurāmlarasaṃ rūkṣaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 57.2 nāryāstu madhuraṃ stanyaṃ kaṣāyānurasaṃ himam //
Su, Sū., 45, 58.2 hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 75.1 kaṣāyānurasaṃ nāgyā dadhi varcovivardhanam /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 173.1 madhuraṃ taddhi rūkṣaṃ ca kaṣāyānurasaṃ laghu /
Su, Sū., 45, 218.2 tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 101.1 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 141.1 kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam /
Su, Sū., 46, 153.2 kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 171.2 atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu //
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Cik., 13, 8.2 tatsarvaṃ tiktakaṭukaṃ kaṣāyānurasaṃ saram //
Bhāvaprakāśa
BhPr, 6, 2, 253.2 lavaṇānurasaṃ rucyaṃ śūlājīrṇavibandhanut //