Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 16, 37.0 tāni dharmāṇi prathamāny āsan te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devā iti //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 14, 3.0 athainaṃ dakṣiṇasyāṃ diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya tasmād etasyāṃ dakṣiṇasyāṃ diśi ye keca satvatāṃ rājāno bhaujyāyaiva te 'bhiṣicyante bhojety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam pratīcyāṃ diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāya tasmād etasyām pratīcyāṃ diśi ye keca nīcyānāṃ rājāno ye 'pācyānāṃ svārājyāyaiva te 'bhiṣicyante svarāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam udīcyāṃ diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāya tasmād etasyām udīcyāṃ diśi ye keca pareṇa himavantaṃ janapadā uttarakurava uttaramadrā iti vairājyāyaiva te 'bhiṣicyante virāᄆ ity enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya tasmād asyāṃ dhruvāyām madhyamāyām pratiṣṭhāyāṃ diśi ye keca kurupañcālānāṃ rājānaḥ savaśośīnarāṇāṃ rājyāyaiva te 'bhiṣicyante rājety enān abhiṣiktān ācakṣata etām eva devānāṃ vihitim anv athainam ūrdhvāyāṃ diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhyaṣiñcann etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyeti sa parameṣṭhī prājāpatyo 'bhavat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
AB, 8, 19, 1.0 prācyāṃ tvā diśi vasavo devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ sāmrājyāya dakṣiṇasyāṃ tvā diśi rudrā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir bhaujyāya pratīcyāṃ tvā diśy ādityā devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ svārājyāyodīcyāṃ tvā diśi viśve devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhir vairājyāyordhvāyāṃ tvā diśi marutaś cāṅgirasaś ca devāḥ ṣaḍbhiś caiva pañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhiḥ pārameṣṭhyāyāsyāṃ tvā dhruvāyāṃ madhyamāyām pratiṣṭhāyāṃ diśi sādhyāś cāptyāś ca devāḥ ṣaḍbhiś caivapañcaviṃśair ahobhir abhiṣiñcantv etena ca tṛcenaitena ca yajuṣaitābhiś ca vyāhṛtibhī rājyāya māhārājyādhipatyāya svāvaśyāyādhiṣṭhāyeti sa parameṣṭhī prājāpatyo bhavati //
Atharvaveda (Paippalāda)
AVP, 1, 103, 4.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
Atharvaveda (Śaunaka)
AVŚ, 7, 5, 1.2 te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
AVŚ, 7, 79, 2.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVŚ, 8, 8, 12.1 sādhyā ekaṃ jāladaṇḍam udyatya yanty ojasā /
AVŚ, 9, 10, 24.2 virāṇ mṛtyuḥ sādhyānām adhirājo babhūva tasya bhūtaṃ bhavyaṃ vaśe sa me bhūtaṃ bhavyaṃ vaśe kṛṇotu //
AVŚ, 10, 10, 30.2 vaśāyā dugdham apibant sādhyā vasavaś ca ye //
AVŚ, 10, 10, 31.1 vaśāyā dugdhaṃ pītvā sādhyā vasavaś ca ye /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 4.3 oṃ sādhyāṃś ca tarpayāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
Chāndogyopaniṣad
ChU, 3, 10, 1.1 atha yat pañcamam amṛtaṃ tat sādhyā upajīvanti brahmaṇā mukhena /
ChU, 3, 10, 3.1 sa ya etad evam amṛtaṃ veda sādhyānām evaiko bhūtvā brahmaṇaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
Gopathabrāhmaṇa
GB, 2, 2, 8, 10.0 yo ha vai devān sādhyān veda sidhyaty asmai //
GB, 2, 2, 8, 11.0 ime vāva lokā yat sādhyā devāḥ //
GB, 2, 2, 8, 12.0 sa ya evam etānt sādhyān veda sidhyaty asmai //
GB, 2, 2, 15, 2.0 stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Jaiminīyabrāhmaṇa
JB, 1, 33, 4.0 ṣaṭtriṃśat sādhyā devāḥ //
JB, 1, 33, 6.0 tebhyo bṛhatī sādhyebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 33, 8.0 bṛhatīṃ vai sa chandasāṃ jayati sādhyān devān devānām //
JB, 1, 33, 9.0 sādhyānāṃ devānāṃ sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 283, 22.0 sādhyāś cāptyāś cāticchandasaṃ samabharan //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 7.1 tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi /
Pañcaviṃśabrāhmaṇa
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 1.5 sādhyebhyo devebhyo brahmaudanam apacat /
TB, 2, 2, 10, 6.1 sādhyāḥ parāñcam /
Taittirīyasaṃhitā
TS, 5, 1, 11, 12.2 svāhākṛtena haviṣā purogā yāhi sādhyā havir adantu devāḥ //
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 5, 6, 1.0 aditiḥ putrakāmā sādhyebhyo devebhyo brahmaudanam apacat //
Vaitānasūtra
VaitS, 3, 7, 7.2 bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas parihavāmahe /
Āpastambaśrautasūtra
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 10, 2, 2, 3.1 yatra pūrve sādhyāḥ santi devā iti /
ŚBM, 10, 2, 2, 3.2 prāṇā vai sādhyā devāḥ /
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Ṛgveda
ṚV, 1, 164, 50.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
ṚV, 10, 90, 7.2 tena devā ayajanta sādhyā ṛṣayaś ca ye //
ṚV, 10, 90, 16.2 te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
Mahābhārata
MBh, 1, 1, 34.1 yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā /
MBh, 1, 26, 29.2 sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ /
MBh, 1, 28, 16.1 sādhyāḥ prācīṃ sagandharvā vasavo dakṣiṇāṃ diśam /
MBh, 1, 60, 37.1 rudrāṇām aparaḥ pakṣaḥ sādhyānāṃ marutāṃ tathā /
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 82, 1.3 pūjitastridaśaiḥ sādhyair marudbhir vasubhistathā //
MBh, 1, 82, 2.2 pūjitastridaśaiḥ sādhyair yayātir atidhārmikaḥ /
MBh, 1, 114, 59.3 tau cāśvinau tathā sādhyāstasyāsañ janmani sthitāḥ /
MBh, 1, 114, 59.6 viśvedevāstathā sādhyāstatrāsan parisaṃsthitāḥ //
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 189, 3.1 tatastu śakro varuṇaḥ kuberaḥ sādhyā rudrā vasavaścāśvinau ca /
MBh, 1, 218, 36.2 viśvedevāstathā sādhyā dīpyamānāḥ svatejasā //
MBh, 2, 6, 12.3 devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ /
MBh, 2, 7, 6.3 siddhā devarṣayaścaiva sādhyā devagaṇāstathā /
MBh, 2, 7, 19.2 bhago viśve ca sādhyāśca śukro manthī ca bhārata /
MBh, 2, 11, 30.2 viśvedevāśca sādhyāśca pitaraśca manojavāḥ /
MBh, 3, 2, 76.2 rudrāḥ sādhyās tathādityā vasavo 'thāśvināvapi /
MBh, 3, 13, 46.1 sādhyānām api devānāṃ vasūnām īśvareśvaraḥ /
MBh, 3, 42, 6.1 nāgair nadair nadībhiśca daityaiḥ sādhyaiś ca daivataiḥ /
MBh, 3, 44, 13.1 tatra sādhyās tathā viśve maruto'thāśvināvapi /
MBh, 3, 80, 43.1 ādityā vasavo rudrāḥ sādhyāśca samarudgaṇāḥ /
MBh, 3, 83, 66.1 lokapālāś ca sādhyāśca nairṛtāḥ pitaras tathā /
MBh, 3, 83, 89.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 88, 29.1 etāni vasubhiḥ sādhyair ādityair marudaśvibhiḥ /
MBh, 3, 118, 12.1 bhagasya candrasya divākarasya pater apāṃ sādhyagaṇasya caiva /
MBh, 3, 160, 7.2 ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ //
MBh, 3, 164, 49.1 tato 'paśyaṃ vasūn rudrān sādhyāṃśca samarudgaṇān /
MBh, 3, 221, 43.2 pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha //
MBh, 3, 247, 6.1 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ /
MBh, 3, 292, 14.1 ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ /
MBh, 5, 36, 1.3 ātreyasya ca saṃvādaṃ sādhyānāṃ ceti naḥ śrutam //
MBh, 5, 36, 2.2 sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 48, 3.1 ādityāścaiva sādhyāśca ye ca saptarṣayo divi /
MBh, 5, 106, 3.2 savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ //
MBh, 5, 129, 6.1 ādityāścaiva sādhyāśca vasavo 'thāśvināvapi /
MBh, 6, BhaGī 11, 22.1 rudrādityā vasavo ye ca sādhyā viśve 'śvinau marutaścoṣmapāśca /
MBh, 6, 64, 2.1 sādhyānām api devānāṃ devadeveśvaraḥ prabhuḥ /
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 53, 34.1 yadi sādhyāśca rudrāśca vasavaśca sahāśvinaḥ /
MBh, 8, 63, 39.1 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā /
MBh, 9, 43, 29.2 sādhyā viśve 'tha maruto vasavaḥ pitarastathā //
MBh, 9, 44, 6.2 viśvedevair marudbhiśca sādhyaiśca pitṛbhiḥ saha //
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 12, 15, 17.2 vasavo marutaḥ sādhyā viśvedevāśca bhārata //
MBh, 12, 21, 19.2 sādhyā rājarṣisaṃghāśca dharmam etaṃ samāśritāḥ /
MBh, 12, 29, 19.2 marutaḥ pariveṣṭāraḥ sādhyāścāsanmahātmanaḥ //
MBh, 12, 64, 9.1 sādhyā devā vasavaścāśvinau ca rudrāśca viśve marutāṃ gaṇāśca /
MBh, 12, 159, 15.1 viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ /
MBh, 12, 160, 22.2 ādityā vasavo rudrāḥ sasādhyā marudaśvinaḥ //
MBh, 12, 191, 5.2 marutāṃ viśvadevānāṃ sādhyānām aśvinor api //
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 200, 23.2 viśvedevāśca sādhyāśca marutvantaśca bhārata //
MBh, 12, 201, 21.1 śīlarūparatāstvanye tathānye siddhasādhyayoḥ /
MBh, 12, 220, 76.1 ādityāścaiva rudrāśca sādhyāśca vasubhiḥ saha /
MBh, 12, 271, 65.1 śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha /
MBh, 12, 284, 16.2 viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ //
MBh, 12, 288, 2.3 sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira //
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 288, 4.1 sādhyā ūcuḥ /
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 12, 288, 39.1 sādhyā ūcuḥ /
MBh, 12, 288, 41.1 sādhyā ūcuḥ /
MBh, 12, 288, 43.1 sādhyā ūcuḥ /
MBh, 12, 288, 45.2 saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ /
MBh, 12, 305, 2.2 jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt //
MBh, 12, 310, 17.2 lokapālāśca lokeśaṃ sādhyāśca vasubhiḥ saha //
MBh, 12, 315, 32.1 tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ /
MBh, 13, 15, 15.1 ādityā vasavaḥ sādhyā viśvedevāstathāśvinau /
MBh, 13, 17, 167.1 nārāyaṇāya sādhyāya manur iṣṭāya dhīmate /
MBh, 13, 17, 167.2 yamāya prāha bhagavān sādhyo nārāyaṇo 'cyutaḥ //
MBh, 13, 18, 47.2 dhātāryamā śukrabṛhaspatī ca rudrāḥ sasādhyā varuṇo vittagopaḥ //
MBh, 13, 78, 20.2 pradāya vastrasaṃvītāṃ sādhyānāṃ lokam aśnute //
MBh, 13, 83, 55.2 sādhyāśca sarve saṃtrastā daiteyasya parākramāt //
MBh, 13, 86, 16.1 aṃśo mitraśca sādhyāśca vasavo vāsavo 'śvinau /
MBh, 13, 110, 120.1 vasūnāṃ marutāṃ caiva sādhyānām aśvinostathā /
MBh, 13, 127, 13.2 maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ //
MBh, 13, 143, 32.1 rudrādityā vasavo 'thāśvinau ca sādhyā viśve marutāṃ ṣaḍ gaṇāśca /
MBh, 14, 8, 4.1 tatra rudrāśca sādhyāśca viśve 'tha vasavastathā /
MBh, 16, 5, 24.2 gandharvāgryair apsarobhir varābhiḥ siddhaiḥ sādhyaiścānataiḥ pūjyamānaḥ //
MBh, 18, 1, 5.2 devair bhrājiṣṇubhiḥ sādhyaiḥ sahitaṃ puṇyakarmabhiḥ //
MBh, 18, 3, 7.2 sādhyā rudrāstathādityā ye cānye 'pi divaukasaḥ //
MBh, 18, 4, 14.1 sādhyānām atha devānāṃ vasūnāṃ marutām api /
Manusmṛti
ManuS, 1, 22.2 sādhyānāṃ ca gaṇaṃ sūkṣmaṃ yajñaṃ caiva sanātanam //
ManuS, 3, 195.1 virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ /
ManuS, 11, 29.1 viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ /
ManuS, 12, 49.2 pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ //
Rāmāyaṇa
Rām, Ay, 22, 2.1 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 105, 7.1 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ /
Rām, Utt, 27, 4.1 ādityān savasūn rudrān viśvān sādhyānmarudgaṇān /
Rām, Utt, 28, 25.1 rudrair vasubhir ādityaiḥ sādhyaiśca samarudgaṇaiḥ /
Rām, Utt, 88, 6.3 sādhyāśca devāḥ sarve te sarve ca paramarṣayaḥ //
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Agnipurāṇa
AgniPur, 17, 14.1 sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt /
AgniPur, 18, 32.1 viśvedevāstu viśvāyāḥ sādhyān sādhyā vyajāyata /
Amarakośa
AKośa, 1, 10.2 mahārājikasādhyāśca rudrāś ca gaṇadevatāḥ //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
Harivaṃśa
HV, 1, 35.2 sādhyāṃs tair ayajan devān ity evam anuśuśrumaḥ //
HV, 3, 27.1 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /
HV, 7, 32.1 sādhyā rudrāś ca viśve ca vasavo marutas tathā /
HV, 13, 53.1 ekaśṛṅgā iti khyātā sādhyānāṃ kīrtivardhanī /
HV, 13, 54.1 ye tv athāṅgirasaḥ putrāḥ sādhyaiḥ saṃvardhitāḥ purā /
Kūrmapurāṇa
KūPur, 1, 15, 8.2 viśvāyā viśvadevāstu sādhyā sādhyānajījanat //
KūPur, 1, 16, 43.1 upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
KūPur, 1, 21, 43.1 vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ /
KūPur, 1, 51, 18.2 sarvajñaḥ samabuddhiśca sādhyaḥ satyastathaiva ca //
KūPur, 2, 6, 39.1 gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ /
Liṅgapurāṇa
LiPur, 1, 7, 44.2 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca //
LiPur, 1, 24, 58.1 sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca /
LiPur, 1, 42, 16.1 vavarṣustadā puṣkarāvartakādyā jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ /
LiPur, 1, 63, 16.1 viśvedevāstu viśvāyāḥ sādhyā sādhyānajījanat /
LiPur, 1, 71, 99.2 sendrāḥ sasādhyāḥ sayamāḥ sarudrāḥ samarudgaṇāḥ //
LiPur, 1, 80, 5.1 sendrāḥ sasādhyāḥ sayamāḥ praṇemur girimuttamam /
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 95, 21.2 sabrahmakāḥ sasādhyāś ca sayamāḥ samarudgaṇāḥ //
LiPur, 1, 102, 20.1 yakṣāḥ siddhāstathā sādhyā daityāḥ kiṃpuruṣoragāḥ /
LiPur, 1, 102, 54.2 sabrahmakāḥ sasādhyāś ca sanārāyaṇakās tathā //
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 10, 36.1 gandharvā devasaṃghāś ca siddhāḥ sādhyāśca cāraṇāḥ /
LiPur, 2, 46, 20.1 viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /
Matsyapurāṇa
MPur, 4, 30.1 tataḥ sādhyagaṇānīśastrinetrānasṛjatpunaḥ /
MPur, 5, 17.1 viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat /
MPur, 9, 16.2 sādhyā devagaṇā yatra kathitāstāmase 'ntare //
MPur, 9, 29.1 sādhyā viśve ca rudrāśca maruto vasavo'śvinau /
MPur, 15, 15.2 śukrasya dayitā patnī sādhyānāṃ kīrtivardhinī //
MPur, 23, 35.1 maheśvareṇātha caturmukheṇa sādhyair marudbhiḥ saha lokapālaiḥ /
MPur, 36, 1.3 pūjitastridaśaiḥ sādhyairmarudbhirvasubhistathā //
MPur, 47, 159.1 vasave caiva sādhyāya rudrādityasurāya ca /
MPur, 106, 16.1 lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ /
MPur, 123, 40.1 tasminsa vasati brahmā sādhyaiḥ sārdhaṃ prajāpatiḥ /
MPur, 127, 23.1 hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ /
MPur, 132, 3.1 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ /
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 161, 6.1 ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā /
MPur, 161, 28.1 tadādityāśca sādhyāśca viśve ca vasavastathā /
MPur, 171, 42.2 dharmāllakṣmīstathā kāmaṃ sādhyā sādhyānvyajāyata //
MPur, 171, 45.1 suparvāṇaṃ bṛhatkāntiḥ sādhyā lokanamaskṛtāḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 63.2 sādhyā viśve tathā devā devendraś cāyam īśvaraḥ //
ViPur, 1, 9, 68.4 vasavo marutaḥ sādhyā viśvedevagaṇā bhavān //
ViPur, 1, 15, 106.1 viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata /
ViPur, 5, 1, 17.1 ādityā marutaḥ sādhyā rudrā vasvaśvivahnayaḥ /
ViPur, 5, 30, 61.1 sādhyā viśve ca maruto gandharvāścaiva sāyakaiḥ /
ViPur, 5, 37, 16.1 vasvaśvimarudādityarudrasādhyādibhiḥ saha /
ViPur, 6, 8, 22.2 pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 4.2 viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām //
BhāgPur, 3, 20, 42.2 sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjat prabhuḥ //
BhāgPur, 3, 20, 43.2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate //
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 6, 2.2 ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ //
Bhāratamañjarī
BhāMañj, 5, 167.1 haṃsarūpaḥ purātreyaḥ sādhyaiḥ pṛṣṭo mahīśvaraḥ /
Garuḍapurāṇa
GarPur, 1, 6, 27.1 viśvedevāstu viśvāyāḥ sādhyā sādhyānvyajāyata /
GarPur, 1, 15, 17.2 siddhasādhyaḥ siddhasiddhaḥ sādhyasiddho hṛdīśvaraḥ //
GarPur, 1, 87, 30.1 ādityā vasavaḥ sādhyāgaṇā dvādaśakāstrayaḥ /
Skandapurāṇa
SkPur, 4, 41.2 gandharvavidyādharacāraṇaiś ca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
SkPur, 14, 18.1 namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
Tantrāloka
TĀ, 8, 49.1 apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ /
TĀ, 8, 152.1 tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ /
TĀ, 8, 328.1 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
TĀ, 21, 29.2 yogīva sādhyahṛdayāttadā tādātmyamujhati //
Ānandakanda
ĀK, 1, 2, 141.1 vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ /
ĀK, 1, 2, 171.2 siddhāḥ sādhyāśca munayo yogino brahmavādinaḥ //
ĀK, 1, 7, 72.1 devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
ĀK, 1, 15, 99.1 jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ /
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 76.2 kinnarāṇāṃ ca sādhyānāṃ guhyakānāṃ ca rakṣasām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.2 brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 83, 105.1 marudgaṇāḥ sadā sādhyā yasyā dantā nareśvara /
SkPur (Rkh), Revākhaṇḍa, 192, 5.2 saṃkṣepāt kathayiṣyāmi sādhyasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 192, 71.2 viśvedevān ṛṣīn sādhyānvasūnpitṛgaṇāṃs tathā //
SkPur (Rkh), Revākhaṇḍa, 193, 8.2 ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 11, 9.2 sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ //
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //